संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|पूर्वार्धम्|
अध्यायः १५

पूर्वार्धम् - अध्यायः १५

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥ वायुरुवाच॥
चतुर्द्दशविधं ह्येतद्बुद्ध्वा संसारमण्डलम्।
तथा समारभेत् कर्म्म संसारभयपीडितः ॥१॥

ततः स्मरति संसारचक्रेण परिवर्त्तितः।
तस्मात्तु सततं युक्तो ध्यानतत्परयुञ्जकः।
तथा समारभेद्योगं यथात्मानं स पश्यति ॥२॥

एष आद्यः परं ज्योतिरेष सेतुरनुत्तमः।
विवृद्धो ह्येष भूतानां न सम्भेदश्च शाश्वतः ॥३॥

तदेनं सेतुमात्मानं अग्निं वै विश्वतोमुखम्।
हृदिस्थं सर्वभूतानामुपासीत विधानवित् ॥४॥

हुत्वाष्टावाहुतीः सम्यक् शुचिस्तद्गतमानसः।
वैश्वानरं हृदिस्थन्तु यथावदनुपूर्वशः।
अपः पूर्व सकृत् प्राश्य तुष्णीं भूत्वा उपासते ॥५॥

प्राणायेति ततस्तस्य प्रथमा ह्याहुतिः स्मृता।
अपानाय द्वितीया तु समानायेति चापरा ॥६॥

उदानाय चतुर्थीति व्यानायेति च पञ्चमी।
स्वाहा कारैः परं हुत्वा शेषं भुञ्जीत कामतः।
अपः पुनः सकृत् प्राश्य त्र्याचम्य हृदयं स्पृशेत् ॥७॥

ॐप्राणानां ग्रन्थिरस्यात्मा रुद्रो ह्यात्मा विशान्तकः।
स रुद्रो ह्यात्मनः प्राणा एवमाप्याययेत् स्वयम् ॥८॥

त्वं देवानामपि ज्येष्ठ उग्रस्त्वं चतुरो वृषा ।
मृत्युघ्नोऽसि त्वमस्मभ्यं भद्रमेतद्धुतं हविः ॥९॥

एवं हृदयमालभ्य पादाङ्गुष्ठे तु दक्षिणे।
विश्राव्य दक्षिणं पाणिं नाभिं वै पाणिना स्पृशेत् ।
ततः पुनरुपस्पृश्‌य चात्मानमभिसंस्पृशेत् ॥१०॥

अक्षिणी नासिका श्रोत्रे हृदयं शिर एव च।
द्वावात्मानावुभावेतौ प्राणापानावुदाहृतौ ॥११॥

तयोः प्राणोऽन्तरात्मास्य बाह्योऽपानोऽत उच्यते।
अन्नं प्राणस्तथापानं मृत्युर्ज्जीवितमेव च ॥१२॥

अन्नं ब्रह्म च विज्ञेयं प्रजानां प्रसवस्तथा।
अन्नाद्भूतानि जायन्ते स्थितिरन्नेन चेष्यते।
वर्द्धन्ते तेन भूतानि तस्मादन्नन्तदुच्यते ॥१३॥

तदेवाग्नौ हुतं ह्यन्नं भुञ्जते देवदानवाः।
गन्धर्वयक्षरक्षांसि पिशाचाश्चान्नमेव हि ॥१४॥

इति श्रीमहापुराणे वायु प्रोक्ते पाशुपतयोगो नाम पञ्चदशोऽध्यायः ॥१५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP