संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः ७२

वराहपुराणम् - अध्यायः ७२

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


श्रीवराह उवाच ।
सर्वज्ञं सर्वकर्त्तारं भवं रुद्रं पुरातनम् ।
प्रणम्य प्रयतोऽगस्त्यः पप्रच्छ परमेश्वरम् ॥१॥

अगस्त्य उवाच ।
भवान् ब्रह्मा च विष्णुश्च त्रयमेतत् त्रयी स्मृता ।
दीपोऽग्निर्दोपसंयोगैः सर्वशास्त्रेषु सर्वतः ॥२॥

कस्मिन् प्रधानो भगवान् काले कस्मिन्नधोक्षजः ।
ब्रह्मा वा एतदाचक्ष्व मम देव त्रिलोचन ॥३॥

रुद्र उवाच ।
विष्णुरेव परं ब्रह्म त्रिभेदमिह पठ्यते ।
वेदसिद्धान्तमार्गेषु तन्न जानन्ति मोहताः ॥४॥

विशप्रवेशने धातुस्तत्र ष्णु प्रत्ययादनु ।
विष्णुर्यः सर्वदेवेषु परमात्मा सनातनः ॥५॥

योऽयं विष्णुस्तु दशधा कीर्त्यते चैकधा द्विजाः ।
स आदित्यो महाभाग योगैश्वर्यसमन्वितः ॥६॥

स देवकार्याणि सदा कुरुते परमेश्वरः ।
मनुष्यभावमाश्रित्य स मां स्तौति युगे युगे ।
लोकमार्गप्रवृत्त्यर्थं देवकार्यार्थसिद्धये ॥७॥

अहं च वरदस्तस्य द्वापरे द्वापरे द्विज ।
अहं च तं सदा स्तौमि श्वेतद्वीपे कृते युगे ॥८॥

सृष्टिकाले चतुर्वक्त्रं स्तौमि कालो भवामि च ।
ब्रह्मा देवासुरा स्तौति मां सदा तु कृते युगे ।
लिङ्गमूर्तिं च मां देवा यजन्ते भोगकाङ्क्षिणः ॥९॥

सहस्त्रशीर्षकं देवं मनसा तु मुमुक्षवः ।
यजन्ते यं स विश्वात्मा देवो नारायणः स्वयम् ॥१०॥

ब्रह्मयज्ञेन ये नित्यं यजन्ते द्विजसत्तमाः ।
ते ब्रह्माणं प्रीणयन्ति वेदो ब्रह्मा प्रकीर्तितः ॥११॥

नारायणः शिवो विष्णुः शंकर पुरुषोत्तमः ।
एतैस्तु नामभिर्ब्रह्म परं प्रोक्तं सनातनम् ।
तं च चिन्तामयं योगं प्रवदन्ति मनीषिणः ॥१२॥

पशूनां शमनं यज्ञे होमकर्म च यद्भवेत् ।
तदोमिति च विख्यातं तत्राहं संव्यवस्थितः ॥१३॥

कर्मवेदयुजां विप्र ब्रह्मा विष्णुर्महेश्वरः ।
वयं त्रयोऽपि मन्त्राद्या नात्र कार्या विचारणा ॥१४॥

अहं विष्णुस्तथा वेदा ब्रह्म कर्माणि चाप्युत ।
एतत् त्रयं त्वेकमेव न पृथग् भावयेत् सुधीः ॥१५॥

योऽन्यथा भावयेदेतत् पक्षपातेन सुव्रत ।
स याति नरकं घोरं रौरवं पापपूरुषः ॥१६॥

अहं ब्रह्मा च विष्णुश्च ऋग्यजुः साम एव च ।
नैतस्मिन् भेदमस्यास्ति सर्वेषां द्विजसत्तम ॥१७॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे द्विसप्ततितमोऽध्यायः ॥७२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP