स्मरदीपिका - सूत्र ६

स्मरदीपिका श्री मीनानाथ द्वारा संस्कृत भाषा में रचित एक अद्भुत कामशास्त्रीय काव्य है।


मध्यदेशभवा नार्यो नखदन्तपदे रताः ।
चुम्बाघातरता नार्यस्तथा मध्यमदेशजाः ॥१२६॥
अधोमुखरताश्चैव केशग्राहेषु सिन्धुजाः ।
नानारतरता नार्यस्तथा सिंहलदेशजाः ॥१२७॥
चुम्बनालिङ्गने रक्तास्तथा कृत्रिमलिङ्गकैः ।
महाराष्ट्रे रता रामाः स्त्रीराज्ये कोशलेषु च ॥१२८॥
क्षताघातांशुकाक्षेपैस्तथा कृत्रिमलिङ्गकैः ।
ध्वजवृषणलुब्धाश्च रामाः कार्णाटदेशजाः ॥१२९॥
चुम्बकेशग्रहैश्चैव जिह्वावक्षोजमर्दनैः ।
वृषणैस्ताडनेनाङ्गे रता द्राविडदेशजाः ॥१३०॥
नितान्तरसिका बन्धे चुम्बनालिङ्गनादिषु ।
लुब्धाश्चाधरपानेषु न तु लावण्यविग्रहाः ॥१३१॥
तीर्थयात्राभिलुब्धाश्च गौडवङ्गाङ्गनाः किल ।
निःसहा मर्दनाघाते नेपालाः कामरूपजाः ॥१३२॥
स्त्रीणां विषयसात्म्यं च ज्ञात्वा मैथुनं आचरेत् ।
समाने सुखसम्पत्तिरन्यथा वै द्विषन्ति ताः ॥१३३॥
मृदुह्रस्वध्वजो यत्र प्रियोऽशक्तो द्रुतच्युतिः ।
यत्र स्त्रीणां च काठिन्यं तत्र नीचरतो भवेत् ॥१३४॥
नार्यो नीचरतोद्विग्ना द्विषन्ति पुरुषं क्षणात् ।
श्रूयते चैव कर्णाटे कान्तया निहतः पतिः ॥१३५॥
अङ्गुलीनां प्रवेशैस्तु तथा कृत्रिमलिङ्गकैः ।
मृदुह्रस्वध्वजैः कामी रमेत्स्त्रीतोषहेतवे ॥१३६॥
अथ प्रासङ्गिकं कन्यापरीक्षणप्रकरणम्  ।
इदानीं यदहं वक्ष्ये कन्यायाः लक्षणं ततः ।
निरूप्य लक्षणादींस्तां परितः स्वीयसम्पदम् ॥१३८॥
न कृष्णा नातिगौराङ्गी तन्वी मृदुवचास्तथा ।
न खर्वा नातिदीर्घा च सुवक्त्रा चारुलोचना ॥१३९॥
कम्बुग्रीवा च मृद्वङ्गी श्यामरुक्थोदरी तु या ।
अल्पनिद्राल्पभोक्त्री च समाङ्गी निम्ननासिका ॥१४०॥
आरक्ता सुतरां नेत्रे नखे दन्तच्छदेऽपि च ।
पद्मरक्तादिचिह्नं च पाणौ पादे विशेषतः ॥१४१॥
समदन्ता गुरुश्रोणी बिम्बौष्ठी च सुगायनी ।
भवेत्कन्या प्रशंस्या सा धर्मकामार्थसिद्धये ॥१४२॥
भूमौ पादकनिष्ठा वानामिका वार्पयेद्युगम्  ।
कन्या सा वर्जनीया च सैवोपपतिका मता ॥१४३॥
कन्या सा पुंश्चली खर्वा या स्याच्छबलमध्यमा ।
पीवरा कर्कशाङ्गी च पिङ्गनेत्रा कचे जटा ॥१४४॥
दीर्घनेत्रा दीर्घवक्त्रा खर्वा परुषवादिनी ।
जङ्घायां उत्तरोष्ठे च बिभ्रती लोमसंचयम् ॥१४५॥
करोति यदि वा नित्यं भोजनं विपुलं बहु ।
निम्नग्रीवा निम्नकण्ठा बहुकेशी सुलोचना ॥१४६॥
गण्डकूपे हसन्ती च दन्तपङ्क्त्या तु दन्तुरा ।
सा विज्ञैर्वर्जनीया च सुखैश्वर्यसमीहया ॥१४७॥
तद्यथा कुलद्वयं चापि विनिन्दिता स्त्री यशोविभूतिं च तिरस्करोति ।
निमग्नचन्द्रेव निशासमाना प्रयाति नैवादरतां पृथिव्याम् ॥१४८॥
सेवनं योषितां कुर्यान्मत्वा दोषबलाबलम्  ।
बालायोग्यातिरूढानां ऋतुयोगविभागतः ॥१४९॥
बाला च तरुणी प्रौढा वृद्धा भवति नायिका ।
एभिः प्रकारैर्विख्याता युवती नागरी सदा ॥१५०॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP