संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
ऋणोद्धरणं

कात्यायनस्मृतिः - ऋणोद्धरणं

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अनेकर्णसमवाये विधिः

एकाहे लिखितं यत्तु तत्तु कुर्यादृणं समम् ।
ग्रहणं रक्षणं लाभं अन्यथा तु यथाक्रमम् ॥५१३॥

नानाऋणसमवाये तु यद्यत्पूर्वकृतं भवेत् ।
तत्तदेवाग्रतो देयं राज्ञः स्याच्श्रोत्रियादनु ॥५१४॥

यस्य द्रव्येण यत्पण्यं साधितं यो विभावयेत् ।
तद्द्रव्यं ऋणिकेनैव दातव्यं तस्य नान्यथा ॥५१५॥
आधिः

द्रव्यं गृहीत्वा वृद्ध्यर्थं भोगयोग्यं ददाति चेत् ।
जङ्गमं स्थावरं वापि भोग्याधिः स तु कथ्यते ।
मूल्यं तदाधिकं दत्त्वा स्वक्षेत्रादिकं आप्नुयात् ॥५१६॥

आधिं एकं द्वयोर्यस्तु कुर्यात्का प्रतिपद्भवेत् ।
तयोः पूर्वकृतं ग्राह्यं तत्कर्ता चोरदण्डभाक् ॥५१७॥

आधानं विक्रयो दानं लेख्यसाक्ष्यकृतं यदा ।
एकक्रियाविरुद्धं तु लेख्यं तत्रापहारकम् ॥५१८॥

अनिर्दिष्टं च निर्दिष्टं एकत्र च विलेखितम् ।
विशेषलिखितं ज्याय इति कात्यायनोऽब्रवीत् ॥५१९॥

योऽविद्यमानं प्रथमं अनिर्दिष्टस्वरूपकम् ।
आकाशभूतं आदध्यादनिर्दिष्टं च तद्भवेत् ।
यद्यत्तदास्य विद्येत तदादिष्टं विनिर्दिशेत् ॥५२०॥

यस्तु सर्वस्वं आदिश्य प्राक्पश्चान्नामचिह्नितम् ।
आदध्यात्तत्कथं न स्याच्चिह्नितं बलवत्तरम् ॥५२१॥

मर्यादाचिह्नितं क्षेत्रं ग्रामं वापि यदा भवेत् ।
ग्रामादयश्च लिख्यन्ते तदा सिद्धिं अवाप्नुयात् ॥५२२॥

आधीकृतं तु यत्किंचिद्विनष्टं दैवराजतः ।
तत्र ऋणं सोदयं दाप्यो धनिनां अधमर्णकः ॥५२३॥

न चेद्धनिकदोषेण निपतेद्वा म्रियेत वा ।
आधिं अन्यं स दाप्यः स्यादृणान्मुच्येत नर्णिकः ॥५२४॥

अकामं अननुज्ञातं अधिं यः कर्म कारयेत् ।
भोक्ता कर्मफलं दाप्यो वृद्धिं वा लभते न सः ॥५२५॥

यस्त्वाधिं कर्म कुर्वाणं वाचा दण्डेन कर्मभिः ।
पीडयेद्भत्सयेच्चैव प्राप्नुयात्पूर्वसाहसम् ॥५२६॥

बलादकामं यत्राधिं अनिसृष्टं प्रवेशयेत् ।
प्राप्नुयात्साहसं पूर्वं आधाता चाधिं आप्नुयात् ॥५२७॥

आधिं दुष्टेन लेख्येन भुङ्क्ते यं ऋणिकाद्धनी ।
नृपो दमं दापयित्वा आधिकेख्यं विनाशयेत् ॥५२८॥

आधाता यत्र न स्यात्तु धनी बन्धं निवेदयेत् ।
राज्ञस्ततः स विख्यातो विक्रेय इति धारणा ।
सवृद्धिकं गृहीत्वा तु शेषं राजन्यथार्पयेत् ॥५२९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP