संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
प्रतिज्ञादोषाः पूर्वपक्षदोषाः

कात्यायनस्मृतिः - प्रतिज्ञादोषाः पूर्वपक्षदोषाः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


यश्च राष्ट्रविरुद्धश्च यश्च राज्ञा विवर्जितः ।
अनेकपदसंकीर्णः पूर्वपक्षो न सिद्ध्यति ॥१३६॥

बहुप्रतिज्ञं यत्कार्यं व्यवहारेषु निश्चितम् ।
कामं तदपि गृह्णीयाद्राजा तत्त्वबुभुत्सया ॥१३७॥

देशकालविहीनश्च द्रव्यसंख्याविवर्जितः ।
साध्यप्रमाणहीनश्च पक्षोऽनादेय इष्यते ॥१३८॥

न्यायस्थं नेच्छते कर्तुं अन्यायं वा करोत्ययम् ।
न लेखयति यत्त्वेवं तस्य पक्षो न सिध्यति ॥१३९॥

अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् ।
असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत् ॥१४०॥

प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् ।
निश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः ॥१४१॥

स्वल्पाक्षरः प्रभूतार्थो निःसंदिग्धो निराकुलः ।
विरोधिकारणैर्मुक्तो विरोधिप्रतिषेधकः ॥१४२॥

यदा त्वेवं विधः पक्षः कल्पितः पूर्ववादिना ।
दद्यात्तत्पक्षसंबद्धं प्रतिवादी तदोत्तरम् ॥१४३॥

श्राव्यमाणोऽर्थिना यत्र यो ह्यर्थो न विघातितः ।
दानकालेऽथवा तूष्णीं स्थितः सोऽर्थोऽनुमोदितः ॥१४४॥
उत्तरं सद्यो दातव्यं कालान्तरेण वा दातव्यम्

श्रुत्वा लेख्यगतं त्वर्थं प्रत्यर्थी कारणाद्यदि ।
कालं विवादे याचेत तस्य देयो न संशयः ॥१४५॥

सद्यो वैकाहपञ्चाह त्र्यहं वा गुरुलाघवात् ।
लभेतासौ त्रिपक्षं वा सप्ताहं वा ऋणादिषु ॥१४६॥

कालं शक्तिं विदित्वा तु कार्याणां च बलाबलम् ।
अल्पं वा बहु वा कालं दद्यात्प्रत्यर्थिने प्रभुः ॥१४७॥

दिनं मासार्धमासौ वा ऋतुः संवत्सरोऽपि वा ।
क्रियास्थित्यनुरूपस्तु देयं कालः परेण तु ॥१४८॥

व्यपैति गौरवं यत्र विनाशस्त्याग एव वा ।
कालं तत्र न कुर्वीत कार्यं आत्ययिकं हि तत् ॥१४९॥

धेनावनडुहि क्षेत्रे स्त्रीषु प्रजनने तथा ।
न्यासे याचितके दत्ते तथैव क्रयविक्रये ॥१५०॥

कन्याया दूषणे स्तेये कलहे साहसे निधौ ।
उपधौ कौटसाक्ष्ये च सद्य एव विवादयेत् ॥१५१॥

साहसस्तेयपारुष्य गोऽभिशापे तथात्यये ।
भूमौ विवादयेत्क्षिप्रं अकालेऽपि बृहस्पतिः ॥१५२॥

सद्यः कृतेषु कार्येषु सद्य एव विवादयेत् ।
कालातीतेषु वा कालं दद्यात्प्रत्यर्थिने प्रभुः ॥१५३॥

सद्यः कृते सद्य एव मासातीते दिनं भवेत् ।
षडाब्दिके त्रिरात्रं स्यात्सप्ताहं द्वादशाब्दिके ॥१५४॥

विंशत्यब्दे दशाहं तु मासार्धं वा लभेत सः ।
मासं त्रिंशत्समातीते त्रिपक्षं परतो भवेत् ॥१५५॥

कालं संवत्सरादर्वाक्स्वयं एव यथेप्सितम् ।
संवत्सरं जडोन्मत्त मनस्के व्याधिपीडिते ॥१५६॥

दिगन्तरप्रपन्ने वा अज्ञातार्थे च वस्तुनि ।
मूलं वा साक्षिणो वाथ परदेशे स्थिता यदा ॥१५७॥

तत्र कालो भवेत्पुंसां आ स्वदेशसमागमात् ।
दत्तेऽपि काले देयं स्यात्पुनः कार्यस्य गौरवात् ॥१५८॥

पूर्वपक्षश्रुतार्थस्तु प्रत्यर्थी तदनन्तरम् ।
पूर्वपक्षार्थसंबन्धं प्रतिपक्षं निवेदयेत् ॥१५९॥

आचारद्रव्यदानेष्ट कृत्योपस्थाननिर्णये ।
नोपस्थितो यदा कश्चिच्छलं तत्र न कारयेत् ॥१६०॥

दैवराजकृतो दोषस्तस्मिन्काले यदा भवेत् ।
अबाधत्यागमात्रेण न भवेत्स पराजितः ॥१६१॥

दैवराजकृतं दोषं साक्षिभिः प्रतिपादयेत् ।
जैह्म्येन वर्तमानस्य दण्डो दाप्यस्तु तद्धनम् ॥१६२॥

अभियुक्तोऽभियोक्तारं अभियुञ्जीत कर्हिचित् ।
अन्यत्र दण्डपारुष्य स्तेयसंग्रहणात्ययात् ॥१६३॥

यावन्यस्मिन्समाचारः पारंपर्यक्रमागतः ।
तं प्रतीक्ष्य यथान्यायं उत्तरं दापयेन्नृपः ॥१६४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP