स्वच्छन्दभैरवतन्त्र - दशमः पटलः १२

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


रागो द्वेषश्च वैचित्त्यं कुपितानृतद्रोहिता ।
माया मात्सर्यधर्मश्च अधर्मश्चास्वतन्त्रता ॥११०१॥
आगन्तुकाश्च बोधव्याः गणपाशान्निबोध मे ।
देवी नन्दिमहाकालौ गणेशो वृषभस्तथा ॥११०२॥
भृङ्गी चण्डीश्वरश्चैव कार्तिकेयोऽष्टमः स्मृतः ।
अनन्तस्त्रितनुः सूक्ष्मः श्रीकण्ठश्च शिवोत्तमः ॥११०३॥
शिखण्डी चैकनेत्रश्च एकरुद्रस्तथापरः ।
विद्येश्वरात्मकान्पाशान्दीक्षाकाले विशोधयेथ् ॥११०४॥
उक्तानुक्ताश्च ये चात्र अन्यतन्त्रोक्तलक्षणाः ।
पौरुषेये तु शोध्यास्ते ततो मुच्येत पुद्गलः ॥११०५॥
अथोर्ध्वे नियतिर्ज्ञेया तस्यां रुद्रान्निबोध मे ।
वामदेवस्तथा शर्वस्तथा चैव भवोद्भवौ ॥११०६॥
वज्रदेहः प्रभुश्चैव धाता च क्रमविक्रमौ ।
सुप्रभेदश्च दशमो नियत्यां शङ्कराः स्मृताः ॥११०७॥
यत्तद्धृदि स्थितं पद्मं आत्मा तत्र व्यवस्थितः ।
नियतिदलमहङ्कार केसरं बुद्धिकर्णिकं ॥११०८॥
कालतत्त्वे शिवा ज्ञेया कथयामि समासतः ।
शुद्धो बुद्धः प्रबुद्धश्च प्रशान्तः परमाक्षरः ॥११०९॥
शिवश्च सुशिवश्चैव ध्रुवश्चाक्षरशम्भुराठ् ।
दशैते तु शिवा ज्ञेयाः कालतत्त्वे वरानने ॥१११०॥
हेमाभाः शङ्कराः प्रोक्ताः शिवः स्फटिकसन्निभाः ।
एकैकस्य विनिर्दिष्टा परिवारो यशस्विनि ॥११११॥
कोटिरेका तथान्यानि सहस्राणि तु षोडश ।
कूर्माकाराणि सर्वेषां प्रोक्तानि भुवनानि तु ॥१११२॥
अत ऊर्ध्वं हरिहरौ रागतत्त्वे निबोध मे ।
सुहृष्टः सुप्रहृष्टश्च सुरूपो रूपवर्धनः ॥१११३॥
मनोन्मनो महाधीरः वीरेशाः परिकीर्तिताः ।
रागतत्त्वे प्रवक्ष्यामि येऽन्ये रुद्रा व्यवस्थिताः ॥१११४॥
कल्याणः पिङ्गलो बभ्रुर्वीरश्च प्रब्भवस्तथा ।
मेधातिथिश्च्छन्दकश्च दाहकः शास्त्रकारिणः ॥१११५॥
पञ्चशिष्यास्तथाचार्या दशैते संव्यवस्थिताः ।
विद्यातत्त्वमतश्चोर्ध्वं तस्मिन्वै भुवनं शृणु ॥१११६॥
वामो ज्येष्ठश्च रौद्रश्च कलो विकरणस्तथा ।
बलविकरणश्चैव बलप्रमथनस्तथा ॥१११७॥
सर्वभूतदमनश्च तथा चैव मनोन्मनः ।
कलातत्त्वे महादेवि महादेवत्रयं स्थितं ॥१११८॥
महादेवो महातेजा महाज्योतिः प्रतापवान् ।
कलातत्त्वं समाख्यातं समासेन वरानने ॥१११९॥
एते रुद्रा महादेवि त्रिनेत्राश्चन्द्रशेखराः ।
रुद्रकोटिसहस्रैस्तु समन्तात्परिवारिताः ॥११२०॥
शुद्धस्फटिकसङ्काशाः योगैश्वर्यबलान्विताः ।
रागे रक्तास्तु विज्ञेया ज्ञानयोगबलोत्कटाः ॥११२१॥
छत्राकारास्तु तेषां वै गृहा रत्नविचित्रिताः ।
उपरिष्टाद्भवेन्माया कथयामि समासतः ॥११२२॥
व्याप्य या वै त्वधोध्वानं वैश्वरूप्येण संस्थिता ।
तत्र रुद्रा महाभागा द्वादशैव महाबलाः ॥११२३॥
गहनश्च असाध्यश्च तथा हरिहरः प्रभुः ।
दशेशानश्च देवेशि त्रिगलो गोपतिस्तथा ॥११२४॥
अधःपुटे तु विज्ञेया मायातत्त्वे वरानने ।
क्षेमेशो ब्रह्मणः स्वामी विद्येशानस्तथैव च ॥११२५॥
विद्येशश्च शैवश्चैव अनन्तः षष्ठ उच्यते ।
ऊर्ध्वमायापुटस्थास्तु रुद्रा एते प्रकीर्तिताः ॥११२६॥
एषां मध्ये तु भगवाननन्तेशो जगत्पतिः ।
उद्भवं भावयित्वा तु स्वेच्छया कुरुते प्रभुः ॥११२७॥
सर्वज्ञः सर्वकर्ता च निग्रहानुग्रहे रतः ।
प्रथमेन तु भेदेन रुद्रा द्वादश कीर्तिताः ॥११२८॥
अस्मिंस्तु ये यथा रुद्रा मायातत्त्वे व्यवस्थिताः ।
तथाहं कथयिष्यामि भेदत्रयविभागशः ॥११२९॥
गोपतिश्च ततो देवि अधोग्रन्थौ व्यवस्थितः ।
ग्रन्थ्यूर्ध्वे संस्थितो विश्वस्त्रिकलः क्षेम एव च ॥११३०॥
ब्रह्मणोऽधिपतिश्चैव शिवश्चेति स पञ्चमः ।
अध ऊर्ध्वमनन्तस्तु पाशाश्चैवात्र संस्थिताः ॥११३१॥
पूर्वं वै कथिता देवि अतो ऋषिकुलं भवेथ् ।
योनिर्वागीश्वरी चैव यस्यां जातो न जायते ॥११३२॥
ओंकारसाध्यधातारो दमनेशस्ततः परं ।
ध्यानं भस्मेशमेवाहुः प्रमाणानि तदूर्ध्वतः ॥११३३॥
पञ्चार्थं गुह्यमेवाहू रुद्राङ्कुशमतः परं ।
हृदयं लक्षणं चैव व्युहमाकर्षमेव च ॥११३४॥
आदर्शं च तथैवेह अष्टमं परिकीर्तितं ।
एते परिवृता देवि रुद्रकोटिसहस्रकैः ॥११३५॥
नानावर्णविचित्राश्च नानाब्भरणभूषिताः ।
नानानारीसहस्रैस्तु रमन्ते पत्युरिच्छया ॥११३६॥
त्रिनेत्राः शूलिनः सर्वे जटाचन्द्रकीरीटिनः ।
अलुप्तशक्तिविभवा मायातत्त्वाधिकारिणः ॥११३७॥
भुवनेषु विचित्रेषु योन्याकारेषु संस्थिताः ।
अतः परं भवेन्माया सर्वजन्तुविमोहिनी ॥११३८॥
निर्वैरपरिपन्थिन्या तया भ्रमितबुद्धयः ।
इदं तत्त्वमिदं नेति विवदन्तीह वादिनः ॥११३९॥
सत्पथं तु परित्यज्य नयति द्रुतमुत्पथं ।
गुरुदेवाग्निशास्त्रस्य ये न भक्ता नराधमाः ॥११४०॥
असद्युक्तिविचारज्ञाः शुष्कतर्कावलंबिनः ।
भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया ॥११४१॥
शिवदीक्षासिना च्छिन्ना न प्ररोहेत्तु सा पुनः ।
अथोपरि महाविद्या सर्वविद्याभवोद्भवा ॥११४२॥
जगतः प्रलयोत्पत्ति- विभूतिनिधिरव्यया ।
सा एव परमा देवी वागीशीति निगद्यते ॥११४३॥
अष्टवर्गविभिन्ना च विद्या सा मातृकैव तु ।
भुवनानि प्रवक्ष्यामि यथावदनुपूर्वशः ॥११४४॥
वामा ज्येष्ठा तथा रौद्री काली विकरणी तथा ।
बलविकरणी चैव बलप्रमथनी ताथा ॥११४५॥
दमनी सर्वभूतानां तथा चैव मनोन्मनी ।
तप्तचामीकराकाराः पञ्चवक्त्रास्त्रिलोचनाः ॥११४६॥
अमोघवीर्याः सर्वज्ञाः सर्वतः सर्वदा स्थिताः ।
सर्वज्ञानुगताः सर्वाः सर्वाभरणभूषिताः ॥११४७॥
सर्वलक्षणसम्पन्नः सर्वैश्वर्यसमन्विताः ।
प्रधानाः सप्त कोट्यस्तु मन्त्राणां या व्यवस्थिताः ॥११४८॥
एकैकस्य परीवारो लक्षायुतसहस्रशः ।
पद्माकारेषु दिव्येषु क्रीडन्ति भुवनेषु ते ॥११४९॥
त्रिगुणी ब्रह्मवेताली स्थाणुमत्यम्बिका परा ।
रूपिणी मर्दिनी ज्वाला सप्तसङ्ख्यास्तदीश्वराः ॥११५०॥
विद्याराज्ञ्यः समाख्याताः दीक्षाकाले विशोधयेथ् ।
बाह्ये तस्यैश्वरं तत्त्वं भुवनान्यत्र मे शृणु ॥११५१॥
अष्टविद्येश्वरैर्युक्तो वीतमायो निरञ्जनः ।
स्थितिसंहारकर्ता वै मोक्षैश्वर्यप्रदायकः ॥११५२॥
तस्यासनं तु विस्तीर्णं सहस्रदलसम्मितं ।
तिस्रः कोट्योऽर्धकोटिश्च मन्त्रास्तस्यासने स्थिताः ॥११५३॥
तत्रस्थ ईश्वरो देवो वरदः सार्वतोमुखः ।
पञ्चवक्त्रः सुतेजस्को दशबाहुस्त्रिलोचनः ॥११५४॥
गोक्षीरधवलः स्ॐयो नागयज्ञोपवीतवान् ।
दिव्याम्बरधरो देवो दिव्यगन्धानुलेपनः ॥११५५॥
सर्वलक्षणसंपूर्णः सर्वाभरणभूषितः ।
त्रिशूलपाणीन्दुमौलिर्जटामुकुटमण्डितः ॥११५६॥
प्रसन्नवदनः कान्तो योगैश्वर्यप्रदायकः ।
वरदाभयहस्तश्च ध्येयोऽसावीशयोगिभिः ॥११५७॥
तस्योत्सङ्गगता विद्या सर्वविद्यासमास्रिता ।
दिव्यवस्त्रपरीधाना दिव्यमाल्यानुलेपना ॥११५८॥
दिव्यस्रग्दाममालाभिर्मुक्ताहारैर्विभूषिता ।
मुक्ताफलप्रतीकाशा पञ्चवक्त्रा त्रिलोचना ॥११५९॥
आराधिता विधानेन वेदयेज्ज्ञानिनः सदा ।
प्रहसन्तीव सा भाति महेशवदनेक्षणाथ् ॥११६०॥
विद्येश्वरानतो वक्ष्ये पूर्वादीशान्तगान्क्रमाथ् ।
अनन्तश्चैव सूक्ष्मश्च तथा चैव शिवोत्तमः ॥११६१॥
एकनेत्रैकरुद्रौ च त्रिनेत्रश्च प्रकीर्तितः ।
श्रीकण्ठश्च शिखण्डी च ज्ञेया विद्येश्वराः क्रमाथ् ॥११६२॥
अतो रूपमवस्थानं तत्र रुद्रान्निबोध मे ।
धर्मो ज्ञानं च वैराग्यं ऐस्वर्यं च चतुर्थकं ॥११६३॥
सूक्ष्मावरणमूर्ध्वेऽतः तत्र शक्तित्रयं विदुः ।
वामा ज्येष्ठा च रौद्री च शक्तयः समुदाहृताः ॥११६४॥
परिवारस्तु तासां वै कोट्योऽनेकास्तु सङ्ख्यया ।
सर्वे सर्वगता मन्त्राः सर्वज्ञाः सर्वकामदा ॥११६५॥
शूद्धस्फटिकसङ्काशास्त्रिनेत्राः शूलपाणयः ।
सर्वलक्षणसंपन्नाः सर्वाभरणभूषिताः ॥११६६॥
सर्वैश्वर्यसुसम्पूर्णाश्चारुचन्द्रार्धशेखराः ।
शतपत्राब्जभाकारैः शुद्धहारेन्दुरश्मिभिः ॥११६७॥
नानारत्नोज्ज्वलैश्चित्रैः प्राकारैस्तोरणाकुलैः ।
ईश्वरानुगताः सर्वे तिष्ठन्ति भुवनेषु ते ॥११६८॥
तमाराधयितुं देवं पूज्यन्ते सर्वकर्मसु ।
व्रतं पाशुपतं दिव्यं ये चरन्ति जितेन्द्रियाः ॥११६९॥
भस्मनिष्ठा जपध्यानास्ते व्रजन्त्येश्वरं पदं ।
तत्रेश्वरस्तु भगवान्देवदेवो निरञ्जनः ॥११७०॥
अधिकारं प्रकुरुते शिवेच्छाविधिचोदितः ।
दश पञ्च च शोध्यानि भुवनानीश्वरे क्रमाथ् ॥११७१॥
तालुकोर्ध्वे विजानीयाद्दीक्षाकाले वरानने ।
शुद्धावरणमूर्ध्वं तु तस्मिञ्च्छक्तिद्वयं स्मृतं ॥११७२॥
ज्ञानं क्रिया च विख्यातं द्वे विद्ये चाप्यतः परं ।
भावसंज्ञाप्यभावाख्या तस्मिञ्च्छक्तिद्वये स्मृते ॥११७३॥
तेजेशश्च ध्रुवेशश्च प्रमाणानां परं पदं ।
प्रमाणावरणे चोर्ध्वे कथयामि च मानतः ॥११७४॥
ब्रह्मा रुद्रः प्रतोदश्च अनन्तश्च चतुर्थकः ।
सुशुद्धावरणं चोर्ध्वे तत्र रुद्रत्रयं विदुः ॥११७५॥
एकाक्षः पिङ्गलो हंसः कथितं तु समासतः ।
शिवावरणमूर्ध्वं तु तत्रैको ध्रुवसंज्ञकः ॥११७६॥
संस्थितो रुद्रराजस्य मोक्षावरणमूर्ध्वतः ।
एकादशैव रुद्रांश्च कथयामि समासतः ॥११७७॥
ब्रह्मदन्किदिण्डिमुण्डाः सौरभश्च तथैवच ।
जन्ममृत्युहरश्चैव प्रणीतः सुखदुःखदः ॥११७८॥
विजृम्भितः समाख्याता स्तालूर्ध्वे तु व्यवस्थिताः ।
पुनरूर्ध्वे ध्रुवं ज्ञेयं निरञ्जनपदं शुभं ॥११७९॥
ईशशक्तित्रयं मूर्ध्नि कथितं चानुपूर्वशः ।
इच्छाशक्त्यभिधानायाः अन्तर्भूताः प्रकीर्तिताः ॥११८०॥
प्रबुद्धावरणं चोर्ध्वे कथयामि समासतः ।
प्रीतः प्रमुदितश्चैव प्रमोदश्च प्रलम्बकः ॥११८१॥
विष्णुर्मदन एवाथ गहनः प्रथितस्तथा ।
रुद्राष्टकं समाख्यातं विज्ञेयं प्राग्दिशः क्रमाथ् ॥११८२॥
समयावरणं चोर्ध्वे कथयामि समासतः ।
प्रभवः समयः क्षुद्रो विमलश्च शिवस्तथा ॥११८३॥
ततो घनः समाख्यातो निरञ्जनस्ततः परं ।
रुद्रोङ्कारस्तु पञ्चैते तालूर्ध्वे तु विजानत ॥११८४॥
एकोनषष्टिर्भुवनं ज्ञानशक्त्यादितः क्रमाथ् ।
रुद्रोङ्कारान्तमित्येतद्दीक्षाकाले विशोधयेथ् ॥११८५॥
एकैकस्य परीवारः कोट्योऽनेकाः सहस्रशः ।
त्रिनेत्रा वरदाः सर्वे शुद्धसामर्थ्यविग्रहाः ॥११८६॥
शुद्धस्फटिकसङ्काशा दशबाह्विन्दुशेखराः ।
त्रिशूलपाणयः सर्वे जटामुकुटमण्डिताः ॥११८७॥
सर्वे सर्वगुणोपेताः सर्वज्ञाः सर्वदेश्वराः ।
सार्वलक्षणसंपूर्णाः सर्वाभरणभूषिताः ॥११८८॥
रुद्रकन्यासमाकीर्णा दिव्यैरूपैर्मनोहरैः ।
संक्रिडन्ते पुरवरैः शिवेच्छाविधिचोदिताः ॥११८९॥
ईश्वरस्य तथोर्ध्वे तु अधश्चैव सदाशिवाथ् ।
सुशिवावरणं चोर्ध्वे तस्मिञ्ज्ञेयः सदाशिवः ॥११९०॥
त्रिपञ्चनयनो देवश्चन्द्रार्धकृतशेखरः ।
वक्त्रपञ्चकसंयुक्तो दशबाहुर्महाबलः ॥११९१॥
शुद्धस्फटिकसङ्काशः स्फुरन्वै दीप्ततेजसा ।
सिंहासनोपविष्टस्तु श्वेतपद्मासनस्थितः ॥११९२॥
पञ्चब्रह्माङ्गसहितः सकलाद्यैः समन्वितः ।
दशभिश्च शिवैर्युक्तो रुद्राष्टादशकान्वितः ॥११९३॥
सकलो निष्कलः शून्यः कलाढ्यः खमलङ्कृतः ।
क्षपणश्च क्षयान्तस्थः कण्ठ्यौष्ठ्यश्चाष्टमः स्मृतः ॥११९४॥
भ्रुवोर्मध्ये तु विज्ञेयो देवदेवः सदाशिवः ।
सकलाद्यैर्वृतो देवः ओंकारेशादिभिः क्रमाथ् ॥११९५॥
ओंकारेशः शिवो दीप्तः कारणेशो दशेशकः ।
सुशिवश्चैव कालेशः सूक्ष्मरूपः सुतेजसः ॥११९६॥
शर्वश्च दशमः प्रोक्तः ऊर्ध्वान्तं संव्यवस्थिताः ।
रुद्राश्चाष्टादश बहिः तेषां नामानि वै शृणु ॥११९७॥
विजयस्त्वथ निःश्वासः स्वयम्भूश्चाग्निवीरराठ् ।
रौरवो मुकुटो विसरश्चन्द्रो बिम्बः प्रगीतवान् ॥११९८॥
ललितः सिद्धरुद्रश्च सन्तानः शर्व एव च ।
परश्च किरणश्चैव पारमेश्वर एव च ॥११९९॥
सादाख्यस्तु समाख्यातः सकलो मन्त्रविग्रहः ।
सर्वकारणमध्यक्षः सृष्टिसंहारकारकः ॥१२००॥

N/A

References : N/A
Last Updated : June 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP