अधिकरणम् ६ - अध्यायः ३

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


सक्ताद्वित्तादानं स्वाभाविकं उपायतश्च ॥१॥

तत्र स्वाभाविकं संकल्पात्समधिकं वा लभमाना नोपायान्प्रयुञ्जीतेत्याचार्याः ॥२॥

विदितं अप्युपायैः परिष्कृतं द्विगुणं दास्यतीति वात्स्यायनः ॥३॥

अलंकारभक्ष्यभोज्यपेयमाल्यवस्त्रगन्धद्रव्यादीनां व्यवहारिषु कालिकं उद्धारार्त्थं अर्थप्रतिनयनेन ॥४॥

तत्समक्षं तद्वित्तप्रशंसा ॥५॥

व्रतवृक्षारामदेवकुलतडागोद्यानोत्सवप्रीतिदायव्यपदेशः ॥६॥

तदभिगमननिमित्तो रक्षिभिश्चौरैर्वालङ्कारपरिमोषः ॥७॥

दाहात्कुड्यच्छेदात्प्रमादाद्भवने चार्थनाशः ॥८॥

तथा याचितालङ्काराणां नायकालङ्काराणां च तदभिगमनार्थस्य व्ययस्य प्रणिधिभिर्निवेदनम् ॥९॥

तदर्थं ऋणग्रहणम् । जनन्या सह तदुद्भवस्य व्ययस्य विवादः ॥११॥
सुहृत्कार्येष्वनःअभिगमनं अनःअभिहारहेतोः ॥१०॥

तैश्च पूर्वं आहृता गुरवोऽभिहाराः पूर्वं उपनीताः पूर्वं श्राविताः स्युः ॥१२॥

उचितानां क्रियाणां विच्छित्तिः ॥१३॥

नायकार्थं च शिल्पिषु कार्यम् ॥१४॥

वैद्यमहामात्रयोरुपकारक्रिया कार्यहेतोः ॥१५॥

मित्राणां चोपकारिणां व्यसनेष्वभ्युपपत्तिः ॥१६॥

गृहकर्म सख्याः पुत्रस्योत्सञ्जनं दोहदो व्याधिर्मित्रस्य दुःखापनयनं इति ॥१७॥

अलंकारैकदेशविक्रयो नायकस्यार्थे ॥१८॥

तया शीलितस्य चालङ्कारस्य भाण्डोपस्करस्य वा वणिजो विक्रयार्थं दर्शनम् ॥१९॥

प्रतिःगणिकानां च सदृशस्य भाण्डस्य व्यतिकरे प्रतिविशिष्टस्य ग्रहणम् ॥२०॥

पूर्वोपकाराणां अःविस्मरणं अनुकीर्तनं च ॥२१॥

प्रणिधिभिः प्रतिःगणिकानां लाभातिशयं श्रावयेत् ॥२२॥

तासु नायकसमक्षं आत्मनोऽभ्यधिकं लाभं भूतं अःभूतं वा व्रीडिता नाम वर्णयेत् ॥२३॥

पूर्वयोगिनां च लाभातिशयेन पुनः सन्धाने यतमानानां आविषःकृतः प्रतिषेधः ॥२४॥

तत्स्पर्धिनां त्यागयोगिनां निदर्शनम् ॥२५॥

न पुनरेष्यतीति बालयाचितकम् ॥२६॥

५३ इत्यर्थागमोपायाः((१६८)) ।

(प्रकरण)५४

विःरक्तं च नित्यं एव प्रकृतिविक्रियातो विद्यान्मुखवर्णाच्च ॥२७॥

ऊनं अतिरिक्तं वा ददाति ॥२८॥

प्रतिलोमैः सम्बध्यते ॥२९॥

व्यपदिश्यान्यत्करोति ॥३०॥

उचितं आच्छिनत्ति ॥३१॥

प्रतिज्ञातं विस्मरति । अन्यथा वा योजयति ॥३२॥

स्वःपक्षैः संज्ञया भाषते ॥३३॥

मित्रकार्यं अपदिश्यान्यत्र शेते ॥३४॥

पूर्वसंसृष्टायाश्च परिजनेन मिथः कथयति ॥३५॥

तस्य सारद्रव्याणि प्रागवबोधादन्यापदेशेन हस्ते कुर्वीत ॥३६॥

तानि चास्या हस्तादुत्तमर्णः प्रसह्य गृह्णीयात् ॥३७॥

विवदमानेन सह धर्मस्थेषु((१६९)) व्यवहरेद् ॥३८॥

५४ इति विरक्तप्रतिपत्तिः((१७०)) ।

(प्रकरण)५५

सक्तं तु पूर्वोपकारिणं अप्यल्पफलं व्यालीकेनानुपालयेत् ॥३९॥

अःसारं तु निष्प्रतिपत्तिकं उपायतोऽपवाहयेत् । अन्यं अवष्टभ्य ॥४०॥

तदनःइष्टसेवा । निन्दिताभ्यासः । ओष्ठनिर्भोगः । पादेन भूमेरभिघातः । अःविज्ञातविषयस्य संकथा । तद्विज्ञातेष्वःविस्मयः कुत्सा च । दर्पविघातः अधिकैः सह संवासः । अनःअपेक्षणम् । समानदोषाणां निन्दा । रहसि चावस्थानम् ॥४१॥

जुगुप्सा । परिष्वङ्गे भुजमय्या सूच्या व्यवधानम् । स्तब्धता गात्राणाम् । सक्थ्नोर्व्यत्यासः । निद्रापरत्वं च । श्रान्तं उपलभ्य चोदना । अःशक्तौ हासः । शक्तावनःअभिनन्दनम् । दिवापि । भावं उपलभ्य महाजनाभिगमनम् ॥४२॥

वाक्येषु च्छलग्रहणम् । अःनर्मणि हासः । नर्मणि चान्यं अपदिश्य हसति वदति तस्मिन्कटाक्षेण परिजनस्य प्रेक्षणं ताडनं च । आहत्य चास्य कथां अन्याः कथाः । तद्व्यालीकानां व्यसनानां चाःपरिहार्याणां अनुकीर्तनम् । मर्मणां च चेटिकयोपक्षेपणम् ॥४३॥

आगते चाःदर्शनम् । अःयाच्ययाचनम् । अन्ते स्वयं मोक्षश्चेति परिग्रहकस्येति दत्तकस्य ॥४४॥

भवतश्चात्र श्लोकौ ॥४५॥

व्परीक्ष्य गम्यैः संयोगः संयुक्तस्यानुरञ्जनम् । रक्तादर्थस्य चादानं अन्ते मोक्षश्च वैशिकम् ॥४५॥

वेवं एतेन कल्पेन स्थिता वेश्या परिग्रहे । नातिसन्धीयते गम्यैः करोत्यर्थांश्च पुष्कलान्((१७१)) ॥४॥

इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणेऽर्थागमोपाया विरक्तलिङ्गानि विरक्तप्रतिपत्तिर्निष्कासनक्रमास्तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP