अधिकरणम् ५ - अध्यायः ६

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


नान्तःपुराणां रक्षणयोगात्पुरुषसंदर्शनं विद्यते पत्युश्चैकत्वादनःएकसाधारणत्वाच्चाःतृप्तिः । तस्मात्तानि प्रयोगत एव परस्परं रञ्जयेयुः ॥१॥

धात्रेयिकां सखीं दासीं वा पुरुषवदलंकृत्याकृतिसंयुक्तैः कन्दमूलफलावयवैरपद्रव्यैर्वात्माभिप्रायं निवर्तयेयुः ॥२॥

पुरुषप्रतिमा अःव्यक्तलिङ्गाश्चाधिशयीरन् ॥३॥

राजानश्च कृपाशीला विनापि भावयोगादायोजितापद्रव्या यावदर्थं एकया रात्र्या बह्वीभिरपि गच्छन्ति । यस्यां तु प्रीतिर्वासक ऋतुर्वा तत्राभिप्रायतः प्रवर्तन्त इति प्राच्योपचाराः ॥४॥

स्त्रीयोगेणैव पुरुषाणां अप्यःलब्धवृत्तीनां वियोनिषु विजातिषु स्त्रीप्रतिमासु केवलोपमर्दनाच्चाभिप्रायनिवृत्तिर्व्याख्याता ॥५॥

योषावेषांश्च नागरकान्प्रायेणान्तःपुरिकाः परिचारिकाभिः सह प्रवेशयन्ति ॥६॥

तेषां उपावर्तने धात्रेयिकाश्चाभ्यन्तरसंसृष्टा आयतिं दर्शयन्त्यः प्रयतेरन् ॥७॥

सुखप्रवेशितां अपसारभूमिं विशलतां वेश्मनः प्रमादं रक्षिणां अःनित्यतां परिजनस्य वर्णयेयुः ॥८॥

न चाःसद्भूतेनार्थेन प्रवेशयितुं जनं आवर्तयेयुर्दोषात् ॥९॥

नागरकस्तु सुःप्रापं अप्यन्तःःपुरं अपायभूयिष्ठत्वान्न प्रविशेदिति वात्स्यायनः ॥१०॥

सापसारं तु प्रमदवनावगाढं विभक्तदीर्घकाक्ष्यं अल्पप्रमत्तरक्षकं प्रोषितराजकं कारणानि समीक्ष्य बहुष आहूयमानोऽर्थबुद्ध्या कक्ष्याप्रवेशं च दृष्ट्वा ताभिरेव विहितोपायः प्रविशेत् ॥११॥

शक्तिविषये च प्रतिःदिनं निष्क्रामेत् ॥१२॥

बहिश्च रक्षिभिरन्यदेव कारणं अपदिश्य संसृजेत ॥१३॥

अन्तशःचारिण्यां च परिचारिकायां विदितार्थायां सक्तं आत्मानं रूपयेत् । तदःलाभाच्च शोकं अन्तःःप्रवेशिनीभिश्च दूतीकल्पं सकलं आचरेत् ॥१४॥

राजप्रनिधींश्च बुध्येत ॥१५॥

दूत्यास्त्वःसंचारे यत्र गृहीताकारायाः प्रयोज्याया दर्शनयोगस्तत्रावस्थानम् ॥१६॥

तस्मिन्नपि तु रक्षिषु परिचारिकाव्यपदेशः ॥१७॥

चक्षुरनुबध्नन्त्यां इङ्गिताकारनिवेदनम् ॥१८॥

यत्र संपातोऽस्यास्तत्र चित्रकर्मणस्तद्युक्तस्य व्यर्थानां गीतवस्तुकानां क्रीडनकानां कृतचिह्नानां आपीनकानाम्((१५३)) अङ्गुलीयकस्य च निधानम् ॥१९॥

प्रत्यःउत्तरं तया दत्तं प्रपश्येत् । ततः प्रवेशने यतेत ॥२०॥

यत्र चास्य नियतं गमनं इति विद्यात्तत्र प्रछन्नस्य प्रागेवावस्थानम् ॥२१॥

रक्षिपुरुषरूपो वा तदनुज्ञातवेलायां प्रविशेत् ॥२२॥

आस्तरणप्रावरणवेष्टितस्य वा प्रवेशनिर्हारौ ॥२३॥

पुटाःपुटयोगैर्वा नष्टच्छायारूपः ॥२४॥

तत्रायं प्रयोगः ण् नकुलहृदयं चोरकतुम्बीफलानि सर्पाक्षीणि चान्तर्धूमेन पचेत् । ततोऽञ्जनेन समभागेन पेषयेत् । अनेनाभ्यक्तनयनो नष्टच्छायारूपश्चरति [अन्यैष्च जलब्रह्मक्षेमशिरःप्रणीतैर्बाह्यपानकैर्वा ॥२५॥

रात्रिकौमुदीषु च दीपिकासंबाधे सुरङ्गया वा ॥२६॥

तत्रैतद्भवति((१५४)) ॥२७॥

व्द्रव्याणां अपि निर्हारे पानकानां प्रवेशने । आपानकोत्सवार्थेऽपि चेटिकानां च संभ्रमे ॥२७॥

व्व्यत्यासे वेश्मनां चैव रक्षिणां च विपर्यये । उद्यानयात्रागमने यात्रातश्च प्रवेशने ॥२७॥

व्दीर्घकालोदयां यात्रां प्रोषिते चापि राजनि । प्रवेशनं भवेत्प्रायो यूनां निष्क्रमणं तथा ॥२७॥

व्परस्परस्य कार्याणि ज्ञात्वा चान्तःपुरालयाः । एककार्यास्ततः कुर्युः शेषाणां अपि भेदनम् ॥२८॥

व्दूषयित्वा ततोऽन्योन्यं एककार्यार्पणे स्थिरः । अःभेद्यतां गतः सद्यो यथेष्टं फलं अश्नुते ॥२८॥

तत्र राजकुलचारिण्य एव लक्षण्यान्पुरुषानन्तःःपुरं प्रवेशयन्ति नातिःसुःरक्षत्वादपरान्तिकानाम् ॥२९॥

क्षत्रियसंज्ञकैरन्तःःपुररक्षिभिरेवार्थं साधयन्त्याभीरकाणाम् ॥३०॥

प्रेष्याभिः सह तद्वेषान्नागरकपुत्रान्प्रवेशयन्ति वात्सगुल्मकानाम् ॥३१॥

स्वैरेव पुत्रैरन्तःःपुराणि कामचारैर्जननीवर्जं उपयुज्यन्ते वैदर्भकानाम् ॥३२॥

तथा प्रवेशिभिरेव ज्ञातिसंबन्धिभिर्नान्यैरुपयुज्यन्ते स्त्रैराजकानाम् ॥३३॥

ब्राह्मणैर्मित्रैर्भृत्यैर्दासचेटैश्च गौडानाम् ॥३४॥

परिस्पन्दाः कर्मकराश्चान्तःःपुरेष्वःनिषिद्द्धा अन्येऽपि तद्रूपाश्च सैन्धवानाम् ॥३५॥

अर्थेन रक्षिणं उपगृह्य साहसिकाः संहताः प्रविशन्ति हैमवतानाम् ॥३६॥

पुष्पदाननियोगान्नगरब्राह्मणा राजविदितं अन्तःःपुराणि गच्छन्ति । पटान्तरितश्चैषां आलापः । तेन प्रसङ्गेन व्यतिकरो भवति बङ्गाङ्गकलिङ्गकानाम् ॥३७॥

संहत्य नवदशेत्येकैकं युवानं प्रच्छादयन्ति प्राच्यानां इति । एवं परस्त्रियः प्रकुर्वीत ॥३८॥

चित्यन्तःःपुरिकावृत्तम्((१५५)) ॥३८॥

(प्रकरण)४९

एभ्य एव च कारणेभ्यः स्वदारान्रक्षेत् ॥३९॥

कामोपधाशुद्धान्((१५६)) रक्षिणोऽन्तःःपुरे स्थापयेदित्याचार्याः ॥४०॥

ते हि भयेन चार्थेन चान्यं प्रयोजयेयुस्तस्मात्कामभयार्थोपधाशुद्धानिति गोणिकापुत्रः((१५७)) ॥४१॥

अःद्रोहो धर्मस्तं अपि भयाज्जह्यादतो धर्मभयोपधाशुद्धानिति वात्स्यायनः ॥४२॥

वाक्याभिधायिनीभिश्च गूढाकाराभिः प्रमादभिरात्मदारान्((१५८)) उपदध्याच्छौचाःशौचपरिज्ञानार्थं इति बाभ्रवीयाः ॥४३॥

दुष्टानां युवतिषु सिद्धत्वान्नाःकस्मादःदुष्टदूषणं आचरेदिति वात्स्यायनः((१५९)) ॥४४॥

अतिःगोष्ठी निरःअङ्कुशत्वं भर्तुः स्वैरता पुरुषैः सहाःनियन्त्रणता प्रवासेऽवस्थानं विदेशे निवासः स्ववृत्त्युपघातः स्वैरिणीसंसर्गः पत्युरीर्ष्यालुता चेति स्त्रीणां विनाशकारणानि ॥४५॥

व्संदृश्य शास्त्रतो योगान्पारदारिकलक्षितान् । न याति च्छलनां कश्चिद्स्वदारान्प्रति शास्त्रवित् ॥४६॥

व्पाक्षिकत्वात्प्रयोगाणां अपायानां च दर्शनात् । धर्मार्थयोश्च वैलोम्यान्नाचरेत्पारदारिकम् ॥४७॥

व्तदेतद्दारगुप्त्यर्थं आरब्धं श्रेयसे नृणाम् । प्रजानां दूषणायैव न विज्ञेयोऽस्य संविधिः((१६०)) ॥४८॥

इति श्रिवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे ईश्वर्कामितं पञ्चमोऽध्यायः ॥लिव्रे ६ वैशिकं षष्टं अधिकरणम् ॥६॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP