अधिकरणम् ३ - अध्यायः ३

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


धनहीनस्तु गुणयुक्तोऽपि मध्यस्थगुणो हीनापदेशो वा सधनो वा प्रातिवेश्यः मातृपितृभ्रातृषु च परतन्त्रः बालवृत्तिरुचितप्रवेशो वा कन्यां अलभ्यत्वान्न वरयेत् ॥१॥

बाल्यात्प्रभृति चैनां स्वयं एवानुरञ्जयेत् ॥२॥

तथायुक्तश्च मातुलकुलानुवर्ती दक्षिणपथे बाल एव मात्रा पित्रा च वियुक्तः परिभूतकल्पो धनोत्कर्षादःलभ्यां मातुलदुहितरं अन्यस्मै वा पूर्वदत्तां साधयेत् ॥३॥

अन्यां अपि बाह्यां स्पृहयेत् ॥४॥

बालायां एवं सति धर्माधिगमे संवननं (७६) श्लाघ्यं इति घोटकमुखः ॥५॥

तया सह पुष्पावचयं ग्रथनं गृहकं दुहितृकाक्रीडायोजनं भक्तपानकरणं इति कुर्वीत । परिचयस्य वयसश्चानुरूप्यात् ॥६॥

आकर्षक्रीडा पट्टिकाक्रीडा मुष्टिद्यूतक्षुल्लकादिद्यूतानि मध्यमाङ्गुलिग्रहणं षट्पाषाणकादीनि च देश्यानि ततःसात्म्यात्तदप्तदासचेटिभिस्तया च सहानुक्रीडेत ॥७॥

क्ष्वेदितकानि सुःनिमिलितकां आरब्धिकां लवणवीथिकां अनिलताडितकां गोधूमपञ्जिकां अङ्गुलिताडिकां सखीभिरन्यानि च देश्यानि ॥८॥

यां च विश्वास्यां अस्यां मन्येत तया सह निरःअन्तरां प्रीतिं कुर्यात् । परिचयांश्च बुध्येत ॥९॥

धात्रेयिकां चास्याः प्रियहिताभ्यां अधिकं उपगृह्णीयात् । सा हि प्रीयमाणा विदिताकाराप्यःप्रत्यादिशन्ती तं तां च योजयितुं शक्नुत्यात् । अनःअभिहितापि प्रत्याचार्यकम् ॥१०॥

अःविदिताकारापि हि गुणानेवानुरागात्प्रकाशयेत् । यथा प्रयोज्यानुरज्येत ॥११॥

यत्र यत्र च कौतुकं प्रयोज्यायास्तदनु प्रविश्य साधयेत् ॥१२॥

क्रीडनकद्रव्याणि यान्यःपूर्वाणि यान्यन्यासां विरलशो विद्येरंस्तान्यस्या अःयत्नेन संपादयेत् ॥१३॥

तत्र कन्दुकं अनःएकभक्तिचित्रं अल्पकालान्तरितं अन्यदन्यच्च संदर्शयेत् । तथा सूत्रदारुगवलगजदन्तमयीर्दुहितृका मधूच्छिष्टपिष्टमृन्मयीश्च ॥१४॥

भक्तपाकार्थं अस्या महानसिकस्य च दर्शनम् ॥१५॥

काष्ठमेढ्रकयोश्च संयुक्तयोश्च स्त्रीपुंसयोरजैडकानां (७७) देवकुलगृहकाणां च शुकपरभृतमदनसारिकालावकुक्कुटतिरिपिञ्जरकाणां च विचित्राकृतिसंयुक्तानां जलभाजनानां च यन्त्रिकाणां वीणिकानां पटोलिकानां अलक्तकमनःशिलाहरितालहिङ्गुलकश्यामवर्णकादीनां तथा चन्दनकुङ्कुमयोः पूगफलानां पत्त्राणां कालयुक्तानां च सक्तिविषये प्रच्छन्नं दानं प्रकाशद्रव्याणां च प्रकाशम् । यथा च सर्वाभिप्रायसंवर्धकं एनं मन्येत तथा प्रयतितव्यम् ॥१६॥

प्रछन्नदानस्य तु कारणं आत्मनो गुरुजनाद्भयं ख्यापयेत् । देयस्य चान्येन स्पृहणीयत्वं इति ॥१८॥

वर्धमानानुरागं चाख्यानके मनः कुर्वतीं अन्वर्थाभिः कथाभिश्चित्तहारिणीभिश्च रञ्जयेत् ॥१९॥

विस्मयेषु प्रसह्यमानां इन्द्रजालैः प्रयोगैर्विस्मापयेत् । कलासु कौतुकिनीं तत्कौशलेन गीतप्रियां श्रुतिहरैर्गीतैः । आश्वयुज्यां अष्टमीचन्द्रके कौमुद्यां उतसवेषु यात्रायां ग्रहणे गृहाचारे वा विचित्रैरापीडैः कर्णपत्त्रभङ्गैः सिक्थकप्रधानैर्वस्त्राङ्गुलीयकभूषणदानैश्च । नो चेद्दोषकराणि मन्येत ॥२०॥

अन्यपुरुषविशेषाभिज्ञतया धात्रेयिकास्याः पुरुषप्रवृत्तौ चातुःषष्टिकान्योगान्ग्राहयेत् ॥२१॥

तद्ग्रहणोपदेशेन च प्रयोज्यायां रतिकौशलं आत्मनः प्रकाशयेत् ॥२२॥

उदारवेषश्च स्वयं अनःउपहतदर्शनश्च स्यात् । भावं च कुर्वतीं इङ्गिताकारैः सूचयेत् ॥२३॥

यवतयो हि संसृष्टं अभीक्ष्णदर्शनं च पुरुषं प्रथमं कामयन्ते । कामयमाना अपि तु नाभियुञ्जत इति प्रायोःवादः ॥२४॥

चिति बालायां उपक्रमाः (७८) ॥२४॥

(प्रकरण)२७

तानिङ्गिताकारान्वक्ष्यामः (७९) संमुखं तं तु न वीक्षते । वीक्षिता व्रीडां दर्शयति । रुच्यं आत्मनोऽङ्गं अपदेशेन प्रकाशयति । प्रमत्तं प्रच्छन्नं नायकं अतिक्रान्तं च वीक्षते ॥२५॥

पृष्टा च किं चित्सःस्मितं अःव्यक्ताक्षरं अनःअवसितार्तं च मन्दं मन्दं अधोमुखी कथयति । तत्समीपे चिरं स्थानं अभिनन्दति । दूरे स्थिता पश्यतु मां इति मन्यमाना परिजनं सःवदनविकारं आभाषते । तं देशं न मुञ्चति ॥२७॥

यत्किं चिद्दृष्ट्वा विहसितं करोति । तत्र कथां अवस्थानार्थं अनुबध्नाति । बालस्याङ्कगतस्यालिङ्गनं चुम्बनं च करोति । परिचारिकायास्तिलकं च रचयति । परिजनानवष्टभ्य तास्ताश्च लीला दर्शयति ॥२८॥

तन्मित्रेषु विश्वासिति । वचनं चैषां बहु मन्यते करोति च । तत्परिचारकैः सह प्रीतिं संकथां द्यूतं इति च करोति । स्वकर्मसु च प्रभविष्णुरिवैतान्नियुङ्क्ते । तेषु च नायकसंकथां अन्यस्य कथयत्स्ववहितातां शृणोति ॥२९॥

धात्रेयिका चोदिता नायकयोदवसितं प्रविशति । तां अन्तरा कृत्वा तेन सह द्यूतं क्रीडां आलापं चायोजयितुं इच्छति । अनःअलंकृता दर्शनपथं परिहरति । कर्णपत्त्रं अङ्गुलीयकं स्रजं वा तेन याचिता सःधीरं एव गात्रादवतार्य सख्या हस्ते ददाति । तेन च दत्तं नित्यं धारयति । अन्यवरसंकथासु विषण्णा भवति । तत्पक्षकैश्च सह न संसृज्यत इति ॥३०॥

भवतश्चात्र श्लोकौ ॥३१॥

व्दृष्ट्वैतान्भावसंयुक्तानाकारानिङ्गितानि च । कन्यायाः संप्रयोगार्थं तांस्तान्योगान्विचिन्तयेत् ॥३१॥

व्बालक्रीडनकैर्बाला कलाभिर्यौवने स्थिता । वत्सला चापि संग्राह्या विश्वास्यजनसंग्रहात् (८०) ॥३२॥

इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे बाकोपक्रमा इङिताकारसूचनं तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP