रसप्रकाशसुधाकर - अध्याय ६

आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला.


-उपरसा-
तालकं तुवरी गंधं कंकुष्ठं कुनटी तथा ।
सौवीरं गैरिकं चैवं अष्टमं खेचराह्वयम् ॥१॥
-हरिताल सुब्त्य्पेस्-
तालकं द्विविधं प्रोक्तं दलाख्यं चाश्मसंज्ञितम् ।
-पत्त्रतालक फ्य्स्- प्रोपेर्तिएस्-
सूक्ष्मपत्रं हेमवर्णं गुरु स्निग्धं च भासुरम् ॥२॥
दलाख्यं तालकं तच्च बहुसत्वं रसायनम् ।
-अश्मतालक फ्य्स्- प्रोपेर्तिएस्-
निष्पत्रं चाश्मसदृशं किंचित्सत्वं तथागुरु ॥३॥
नारीणां पुष्पहृत्तत्तु कुपथ्यं चाश्मतालकम् ।
-हरिताल शोधन-
कुष्माण्डतोयसंस्विन्नं तत क्षारजलेन वा ।
चूर्णतोयेन वा स्विन्नं दोलायंत्रेण शुध्यति ॥४॥
-हरिताल सत्त्व पातन-
कुलत्थक्वाथसौभाग्य माहिषाज्यमधुप्लुतम् ।
खल्वे क्षिप्त्वा च तत्तालं मर्दयेदेकवासरम् ॥५॥
निस्तुषीकृत्य चैरण्ड बीजान्येव तु मर्दयेत् ।
पलाष्टमानं तालस्य चाष्टमांशं तु कारयेत् ॥६॥
बीजान्येरण्डजान्येव क्षिप्त्वा चैकत्र मर्दयेत् ।
यवाभा गुटिका कार्या शुष्का कुप्यां निधाय च ॥७॥
वालुकायंत्रमध्ये तु वह्निं द्वादशयामकम् ।
स्वांगशीतं समुत्तार्य ऊर्ध्वगं सत्वमाहरेत् ॥८॥
पाषाणधातुसत्त्वानां प्रकारा सन्त्यनेकश ।
यानि कार्यकराण्येव सत्वानि कथितानि वै ॥९॥
-हरिताल मेदिच्- प्रोपेर्तिएस्-
वातश्लेष्महरं रक्त भूतनुत्पुष्पहृत्स्त्रिया ।
सुस्निग्धमुष्णकटुकं दीपनं कुष्ठहारि तत् ॥१०॥
-सौराष्ट्री ओरिगिन्-
सौराष्ट्रदेशे संजाता खनिजा तुवरी मता ।
-सौराष्ट्री चोलोर्स्फ़ब्रिच्-
या लेपिता श्वेतवस्त्रे रङ्गबन्धकरी हि सा ॥११॥
-सौराष्ट्री सुब्त्य्पेस्-
फुल्लिका खटिका तद्वत्द्विप्रकारा प्रशस्यते ।
किंचित्पीता च सुस्निग्धा गरदोषविनाशिनी ॥१२॥
श्वेतवर्णापरा साम्ला फुल्लिका लोहमारणी ।
-सौराष्ट्री मेदिच्- प्रोपेर्तिएस्-
कषाया मधुरा कांक्षी कटुका विषनाशिनी ॥१३॥
व्रणघ्नी कफहा चैव नेत्रव्याधित्रिदोषहा ।
कुष्ठरोगहरा सा तु पारदे बीजधारिणी ॥१४॥
-सौराष्ट्री शोधन-
धान्याम्ले तुवरी क्षिप्ता शुध्यति त्रिदिनेन वै ।
-सौराष्ट्री सत्त्व पातन-
क्षारैरम्लैश्च मृदिता ध्माता सत्वं विमुञ्चति ।
-सौराष्ट्री सत्त्व मेदिच्- उसे-
तत्सत्वं धातुवादार्थे औषधे नोपपद्यते ॥१५॥
-मनशिला सुब्त्य्पेस्-
मनशिला त्रिप्रकारा श्यामा रक्ता च खण्डिका ।
-श्यामा-
श्यामा रक्ता मिश्रवर्णा भाराढ्या श्यामिका भवेत् ॥१६॥
-कणवीरका-
कणवीरा सुरक्ताङ्गी ताम्राभा सैव शस्यते ।
-खण्डिका-
चूर्णिता याति रक्ताङ्गी गुरु स्निग्धा च खण्डिका ॥१७॥
सर्वा कुनट्य कथिता पूर्वं पूर्वं गुणोत्तरा ।
-मनशिला शोधन-
मुनिपत्ररसेनापि शृङ्गवेररसेन वा ॥१८॥
भाविता सप्तवारेण विशुध्यति न संशय ।
-मनशिला सत्त्व पातन-
सर्पिषा च गुडेनाथ किट्टगुग्गुलुनाथ वा ॥१९॥
ध्माता तु कोष्ठिकायन्त्रे मुञ्चेत्सत्त्वं न संशय ॥२०॥
-मनशिला शुद्ध मेदिच्- प्रोपेर्तिएस्-
रसायनवरा सर्वा वातश्लेष्मविनाशिनी ।
सत्वाधिका विषघ्नी च भूतकण्डूक्षयापहा ।
अग्निमांद्यं प्रशमयेत्कोष्ठरोगनिबर्हिणी ॥२१॥
-अञ्जन सुब्त्य्पेस्-
सौवीरं च रसांजनं निगदितं स्रोतोंजनं चैव हि तद्वत्पुष्पमथाञ्जनं तदनु चेन्नीलांजनं कथ्यते ।
पञ्चानामपि नामवर्णगुणवद्रूपाणि सम्यग्विधौ कथ्यन्तेऽत्र मयापि शोधनं इदं सत्वं मृतिश्चोच्यते ॥२२॥
-सौवीर-
सौवीराख्यं चांजनं धूमवर्णं पित्तास्रघ्नं छर्दिहिध्माव्रणघ्नम् ।
नेत्रव्याधौ शोधने रोपणे च श्रेष्ठं प्रोक्तं कर्णरोगप्रशांत्यै ॥२३॥
-रसाञ्जन-
पीताभं विषरक्तदोषशमनं सश्वासहिध्मापहं वर्ण्यं वातविनाशनं कृमिहरं दार्व्युद्भवं शोभनम् ।
-स्रोतोञ्जन-
स्निग्धं स्वादु कषायकं विषवमीपित्तास्रनुल्लेखनं नेत्र्यं हिध्मरुजापहं निगदितं स्रोतोंजनं सर्वदा ॥२४॥
-पुष्पाञ्जन-
सितं स्निग्धं हिमं चैव नेत्ररोगविषापहम् ।
ज्वरघ्नं अतिहिध्माघ्नं पुष्पांजनमिहोदितम् ॥२५॥
-नीलाञ्जन-
रसायनं सुवर्णघ्नं गुरु स्निग्धं त्रिदोषहा ।
नीलांजनं च कथितं लोहमार्दवकारकम् ॥२६॥
-अञ्जन शोधन-
भृंगराजरसेनैव सर्वाण्येवांजनानि हि ।
विशुध्यन्तीह सततं सत्यं गुरुवचो यथा ।
-अञ्जन सत्त्व पातन-
शिलाया सत्ववत्सत्त्वं अञ्जनानां च पातयेत् ॥२७॥
-सुल्फ़ुर सुब्त्य्पेस चोलोउर्-
गंधकस्य चतुर्भेदा लक्षिता पूर्वसूरिभि ।
श्वेत पीतस्तथा रक्त कृष्णश्चेति चतुर्विध ॥२८॥
-सुल्फ़ुर wहिते-
श्वेतस्तु खटिकाकारो लेपनाल्लोहमारणम् ।
जायते नात्र संदेहो ह्यनुभूतं मया खलु ॥२९॥
-सुल्फ़ुर येल्लोw-
पीतवर्णो भवेद्यस्तु स चोक्तोऽमलसारक ।
रसे रसायने श्रेष्ठ शुकपिच्छ स कथ्यते ॥३०॥
-सुल्फ़ुर रेद्-
लाक्षारसनिभो रक्त शुकतुण्ड स कथ्यते ।
धातूनां रंजनं कुर्याद्रसबन्धं करोत्यलम् ॥३१॥
-सुल्फ़ुर ब्लच्क्-
य कृष्णवर्ण स तु दुर्लभोऽस्ति नाशं करोतीह जरापमृत्यो ।
संसेवनाद्वज्रसमं शरीरं भवेत्सुकान्तं हि निरामयं च ॥३२॥
-सुल्फ़ुर शोधन-
घटीमध्ये पय क्षिप्त्वा मुखे वस्त्रं प्रबन्धयेत् ।
वस्त्रोपरि बलेश्चूर्णं मुखं रुद्ध्वा शरावत ॥३३॥
भूमौ निधाय तत्पात्रं पुटं दद्यात्प्रयत्नत ।
विंशत्युपलकैश्चैव स्वांगशीतं समुद्धरेत् ॥३४॥
अनेनैव प्रकारेण स्वांगशीतं पुन पुन ।
एवं संशोधितो गन्ध सर्वकार्यकरो भवेत् ॥३५॥
-सुल्फ़ुर शुद्ध मेदिच्- प्रोपेर्तिएस्-
विपाके मधुरो गन्ध पाषाणस्तु रसायन ।
विसर्पकण्डुकुष्ठस्य शमनो दीपनस्तथा ॥३६॥
आमाजीर्णप्रशमनो विषहा रसशोषण ।
सूतस्य वीर्यद साक्षात्पार्वतीपुष्पसंभव ॥३७॥
कृमिरोगहर सम्यक्सूतं मूर्छयति ध्रुवम् ।
-सुल्फ़ुर निरुक्ति फ़ोर्बलिवसा-
सेवितो बलिराज्ञा य प्रभूतबलहेतवे ॥३८॥
तस्माद्बलिवसेत्युक्तो गंधकोऽतिमनोहर ।
-सुल्फ़ुरमेदिच्- उसे-
शुकपिच्छस्तु मरिच समांशेन तु कल्कित ॥३९॥
त्रिफला षड्गुणा कार्या मर्दयेत्कृतमालकै ।
मूलद्रवैस्तत पीतो हन्ति कुष्ठान्यनेकश ॥४०॥
तन्मूलसलिले घृष्टं वपुस्तेनाथ लेपितम् ।
कुष्ठान्येव निहन्त्याशु सद्य प्रत्ययकारकम् ॥४१॥
-सुल्फ़ुर मेदिच्- उसे-
संशुद्धगंधकं चैव तैलेन सह पेषयेत् ।
अपामार्गक्षारतोयैस्तैलेन मरिचेन च ॥४२॥
विलिप्य सकलं देहं तिष्ठेत्सूर्यातपेषु च ।
भोजयेत्तक्रभक्तं च तृतीये प्रहरे खलु ॥४३॥
वह्निना स्वेदयेद्रात्रौ प्रातरुत्थाय मर्दयेत् ।
महिषस्य पुरीषेण स्नायाच्छीतेन वारिणा ॥४४॥
स्नानं कुर्यादुषस्येवं कण्डू पामा च नश्यति ।
दृष्टप्रत्यययोगोऽयं कथितोऽत्र मया खलु ।
नाशयेच्चिरकालोत्था कुष्ठपामाविचर्चिका ॥४५॥
-सुल्फ़ुर मेदिच्- उसे-
कलांशव्योषसंयुक्तं शुद्धगन्धकचूर्णकम् ।
वस्त्रे वितस्तिमात्रे तु गंधचूर्णं सतैलकम् ॥४६॥
विलिप्य वेष्टयित्वा च वर्तिं सूत्रेण वेष्टयेत् ।
धृत्वा संदंशतो वर्ति मध्यं प्रज्वालयेच्च ताम् ॥४७॥
विद्रुत पतते गंधो बिन्दुश काचभाजने ।
तां द्रुतिं प्रक्षिपेत्पत्त्रे नागवल्ल्यास्त्रिबिन्दुकाम् ॥४८॥
रसं वल्लमितं तत्र दत्त्वाङ्गुल्या विमर्दयेत् ।
तत्सर्वं भक्षयेत्पश्चाद्गोदुग्धं चानु सम्पिबेत् ॥४९॥
कामस्य दीप्तिं कुरुते क्षयपाण्डुविनाशनम् ।
ग्रहणीं नाशयेद्दुष्टां शूलार्तिश्वासकासकम् ॥५०॥
आमाजीर्णं प्रशमयेल्लघुत्वं च प्रजायते ।
गंधकस्य गुणान्वक्तुं शक्त क शंभुना विना ॥५१॥
-कङ्कुष्ठ ओरिगिन्-
पर्वते हिमसमीपवर्तिनि जायतेऽतिरुचिरं कङ्कुष्ठकम् ।
-कङ्कुष्ठ सुब्त्य्पेस्-
एकमेव नलिकाभिधानकं रेणुकं तदनु चापरं भवेत् ॥५२॥
-नलिका फ्य्स्- प्रोपेर्तिएस्-
पीतवर्णमसृणं च वै गुरु स्निग्धं उत्तमतरं प्रवक्ष्यते ।
-रेणुक फ्य्स्- प्रोपेर्तिएस्-
श्यामपीतमतिहीनसत्त्वकं रेणुकं हि कथितं द्वितीयकम् ॥५३॥
-कङ्कुष्ठ थिर्द्त्य्पे फ़्रों थे फ़ेचेसोफ़् अ नेwबोर्नेलेफन्त्-
वदन्ति कंकुष्ठमथापरे हि सद्य प्रसूतस्य च दन्तिन शकृत् ।
तत्कृष्णपीतं भवतीव रेचनं तृतीयमाहुर्विबुधा भिषग्वरा ॥५४॥
-कङ्कुष्ठ ४- त्य्पे = नाल ओफ़् होर्सेस्-
चतुर्थकङ्कुष्ठमिहैव वाजिनां नालं हि केचित्प्रवदन्ति तज्ज्ञा ।
यद्धस्तिजं श्वेतमथातिपीतं विरेचनं तत्प्रकरोति शीघ्रम् ॥५५॥
रसायने श्रेष्ठतरं रसे च सत्वेन युक्तं खलु गौरवान्वितम् ।
-कङ्कुष्ठ शोधन-
शुंठ्यम्भसा भावितमेव शुद्धिं कंकुष्ठमायाति हि सत्यमुक्तम् ॥५६॥
-कङ्कुष्ठ शुद्ध मेदिच्- प्रोपेर्तिएस्-
कङ्कुष्ठकं तिक्तकटूष्णवीर्यं विशेषतो रेचनकं करोति ।
गुदार्तिगुल्मव्रणशूलहृत्परं प्रचक्षते शास्त्रविद पुराणा ॥५७॥
-कङ्कुष्ठ सत्त्व पातन-
सत्त्वाकृष्टिर्न च प्रोक्ता यस्मात्सत्वमयं हि तत् ।
-कङ्कुष्ठ मेदिच्- उसे-
यवमात्रं भजेदेनं विरेकार्थं न संशय ॥५८॥
क्षणादामज्वरं हन्ति जाते सति विरेचने ।
तांबूलेन समं चैवं भक्षितं सारयेद्ध्रुवम् ॥५९॥
बब्बूलमूलिकाक्वाथं सौभाग्याजाजिसंयुतम् ।
भूयो भूय पिबेद्धीमान्विषं कंकुष्ठजं जयेत् ॥६०॥
-कासीस सुब्त्य्पेस्-
कासीसं प्रथमं हि सैकतमिदं पुष्पाख्यमन्यत्तथा क्षाराम्लं गुरु धूम्रवर्णविषहृत्वीर्योष्णकं रागदम् ।
-वालुकाकासीस मेदिच्- प्रोपेर्तिएस्-
श्वित्रघ्नं मुखकेशरंजनकरं तत्सैकतं पूर्वकं पुष्पाख्यं ह्यपरं गुणैश्च सहितं सेव्यं सदा रोगहृत् ॥६२॥
-पुष्पकासीस मेदिच्- प्रोपेर्तिएस्-
पुष्पाभिधं च कासीसं प्रसिद्धं नेत्ररोगहा ।
सोष्णवीर्यं कषायाम्लं विषघ्नं श्लेष्मनाशनम् ।
व्रणहृत्क्षयरोगघ्नं पटरञ्जनकं परम् ॥६३॥
-कासीस शोधन-
भृंगराजरसे स्विन्नं निर्मलं हि प्रजायते ।
-कासीस सत्त्व पातन-
सौराष्ट्रीसत्ववत्सत्त्वं एतस्यापि समाहरेत् ॥६४॥
-कासीस मेदिच्- उसे-
कासीसं भस्म कांतस्य चोभयं समभागिकम् ।
वराविडङ्गसंयुक्तं घृतक्षौद्रप्लुतं प्रगे ॥६५॥
भक्षितं हन्ति वेगेन पाण्डुयक्ष्माणमेव च ।
प्लीहं गुल्मं गुदे शूलं मूत्रकृच्छ्राण्यशेषत ॥६६॥
सेवितं सर्वरोगघ्नं रसायनविधानत ।
अग्निसंधुक्षणं कुर्यात्वलीपलितनाशनम् ।
आमाजीर्णभवान्रोगान्निहन्त्येव न संशय ॥६७॥
-नवसार स्य्नोन्य्म्स्-
उद्दिष्टं नवसाराख्यं लवणं चुल्लिकाभिधम् ।
-नवसार अल्छेम्-, मेदिच्- प्रोपेर्तिएस्-
लोहद्रावणकं प्रोक्तं रसजारणकं तथा ॥६८॥
वह्निं च दीपयत्याशु गुल्मप्लीहामयापहम् ।
मांसादिजारणं सम्यक्भुक्तपाकं करोति तत् ॥६९॥
-वराटिका परीक्षा-
पीता वराटिका या तु सार्धनिष्कप्रमाणिका ।
श्रेष्ठा सैव बुधै प्रोक्ता टङ्कभारा हि मध्यमा ॥७०॥
पादोनटङ्कभारा या कथ्यते सा कनिष्ठिका ॥७१॥
-मोनेय्चोwरिए मेदिच्- प्रोपेर्तिएस्-
रसे रसायने प्रोक्ता परिणामादिशूलनुत् ।
ग्रहणीक्षयरोगघ्नी वीर्योष्णा दीपनी मता ॥७२॥
वृष्या दोषहरी नेत्र्या कफवातविनाशिनी ।
रसेन्द्रजारणे शस्ता बिडमध्ये सदा हिता ॥७३॥
स्थूला वराटिका प्रोक्ता गुरुश्च श्लेष्मपित्तहा ।
-मोनेय्चोwरिए शोधन-
स्वेदिता ह्यारनालेन यामाच्छुद्धिमवाप्नुयात् ॥७४॥
-दरद सुब्त्य्पेस्-
दरद शुकतुण्डाख्यो हंसपाकस्तथापर ।
-शुकतुण्ड फ्य्स्- प्रोपेर्तिएस्-
चर्मार प्रथम प्रोक्तो हीनसत्व स उच्यते ॥७५॥
-हंसपाक फ्य्स्- प्रोपेर्तिएस्-
प्रवालाभ शलाकाढ्य उत्तमो हंसपाकक ।
-दरद मेदिच्- प्रोपेर्तिएस्-
दीपन सर्वदोषघ्नो हिंगुलोऽतिरसायन ॥७६॥
सर्वरोगहर साक्षात्द्रावणे संप्रशस्यते ।
- हिङ्गुलाकृष्ट-
यथा षड्गुणगंधेन जारितरसराजक ॥७७॥
दरदाकर्षित सूतो गुणैरेवंविधो भवेत् ।
-दरद शोधन-
कुष्माण्डखण्डमध्ये तु स्वेदितो लकुचाम्बुना ।
सकृत्संजायते शुद्ध सर्वकार्येषु योजयेत् ॥७८॥
-गैरिक सुब्त्य्पेस्-
पाषाणगैरिकं चैकं द्वितीयं स्वर्णगैरिकम् ।
-पाषाणगैरिक फ्य्स्- प्रोपेर्तिएस्-
पाषाणगैरिकं प्रोक्तं कठिनं ताम्रवर्णकम् ॥७९॥
-स्वर्णगैरिक फ्य्स्- प्रोपेर्तिएस्-
अत्यन्तशोणितं स्निग्धं मसृणं स्वर्णगैरिकम् ।
-स्वर्णगैरिक मेदिच्- प्रोपेर्तिएस्-
स्वादु तिक्तं हिमं नेत्र्यं कषायं रक्तपित्तनुत् ॥८०॥
हिक्कावमिविषघ्नं च रक्तघ्नं स्वर्णगैरिकम् ।
-पाषाणगैरिक मेदिच्- प्रोपेर्तिएस्-
पाषाणगैरिकं चान्यत्पूर्वस्मादल्पकं गुणै ॥८१॥
-गैरिक शोधन-
गैरिकं तु गवां दुग्धैर्भावितं शुद्धिमृच्छति ।
-गैरिक सत्त्व पातन-
गैरिकं सत्वरूपं हि नन्दिना परिकीर्तितम् ॥८२॥
-अग्निजार ओरिगिन्-
समुद्रेणाग्निनक्रस्य जरायुर्बहिरुज्झित ।
रवितापेन संशुष्क सोऽग्निजार इति स्मृत ॥८३॥
-अग्निजार मेदिच्- प्रोपेर्तिएस्-
त्रिदोषशमनो ग्राही धनुर्वातहर पर ।
वर्धनो रसवीर्यस्य जारण परम स्मृत ॥८४॥
-गिरिसिन्दूर ओरिगिन्-
महागिरौ शिलान्तस्थो रक्तवर्णच्युतो रस ।
सूर्यातपेन संशुष्को गिरिसिन्दूरसंज्ञित ॥८५॥
-गिरिसिन्दूर मेदिच्- प्रोपेर्तिएस्-
रसबंधकरो भेदी त्रिदोषशमनस्तथा ।
देहलोहकरो नेत्र्यो गिरिसिन्दूर ईरित ॥८६॥
-उदारशृङ्ग ओरिगिन्-
भवेद्गुर्जरके देशे सदलं पीतवर्णकम् ।
अर्बुदस्य गिरे पार्श्वे नाम्ना वोदारशृङ्गकम् ॥८७॥
-उदारशृङ्ग मेदिच्- प्रोपेर्तिएस्-
नागसत्वं लिंगदोष हरं श्लेष्मविकारनुत् ।
रसबन्धकरं सम्यक्श्मश्रुरञ्जनकं परम् ॥८८॥
-साधारणरस शोधन-
साधारणरसा सर्वे बीजपूररसेन वै ।
त्रिवारं भाविता शुष्का जायन्ते दोषवर्जिता ॥८९॥
-विड्लवण मेदिच्- प्रोपेर्तिएस्-
बिडं हि कथ्यते तद्वत्सर्वदोषहरं परम् ॥९०॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP