संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः ५१

उत्तरभागः - अध्यायः ५१

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


ऋषय ऊचुः ॥
निग्रहोऽघोररूपेयं कथितोऽस्माकमुत्तमम् ॥
वज्रवाहनिकां विद्यां वक्तुमर्हसि सत्तम ॥१॥

सूत उवाच ॥
वज्रवाहनिका नाम सर्वशत्रुभयंकरी ॥
अनया सेचयेद्वज्रं नृपाणां साधयेत्तथा ॥२॥

वज्रं कृत्वा विधानेन तद्वज्रमभिषिच्य च ॥
अनया विद्यया तस्मिन्विन्येसेत्कांचनेन च ॥३॥

ततश्चाक्षरलक्षं च जपेद्विद्वान्समाहितः ॥
वज्रीदशांशं जुहुयाद्वज्रकुंडे घृतादिभिः ॥४॥

तद्वज्रं गोपयेन्नित्यं दापयेन्नृपतेस्ततः ॥
तेन वज्रेण वै गच्छञ्छत्रूञ्जीयाद्रणाजिरे ॥५॥

पुरा पिता महेनैव लब्धा विद्या प्रयत्नतः ॥
देवी शक्रोपकारार्थं साक्षाद्वज्रेश्वरी तथा ॥६॥

पुरा त्वष्ट प्रजानाथो हतपुत्रः सुरेश्वरात् ॥
विद्ययाहरतः सोममिंद्रवैरेण सुव्रताः ॥७॥

तस्मिन्यज्ञे यताप्राप्तं विदिनोपकृतं हविः ॥
तदैच्छत महाबाहुर्विश्वरूपविमर्दनः ॥८॥

मत्पुत्रमवधीः शक्र न दास्ये तव शोभनम् ॥
भागं भागार्हता नैव विश्वरूपो हतस्त्वया ॥९॥

इत्युक्त्वा चाश्रमं सर्वं मोहयामास मायया ॥
ततो मायां विनिर्भिद्य विश्वरूपविमर्दनः ॥१०॥

प्रसह्य सोममपिबत्सगणैश्च शचीपतिः ॥
ततस्तच्छेषमादाय क्रोधाविष्टः प्रजापतिः ॥११॥

इंद्रस्य शत्रो वर्धस्व स्वाहेत्यग्नौ जुहाव ह ॥
ततः कालाग्निसंकाशो वर्तनाद्वृत्रसंज्ञितः ॥१२॥

प्रादुरासीत्सुरेशारिर्दुद्राव वृषांतकः ॥
ततः किरीटी भगवान्परित्यज्य दिवं क्षणात् ॥१३॥

सहस्रनेत्रः सगणो दुद्राव भयविह्वलः ॥
तदा तमाह स विभृर्हृष्टो ब्रह्मा च विश्वसृट् ॥१४॥

त्यक्त्वा वज्रं तमेतेन जहीत्यरिसरिंदमः ॥
सोऽपि सन्नह्य देवेंद्रो देवैः सार्धं महाभुजः ॥१५॥

निहत्य चाप्रयत्नेन गतवान्विगतज्वरः ॥
तस्माद्वज्रेश्वरीविद्या सर्वशत्रुभयंकरी ॥१६॥

मंदेहा राक्षसा नित्यं विजिता विद्ययैव तु ॥
तां विद्यां संप्रवक्ष्यामि सर्वपापप्रमोचनीम् ॥१७॥

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ॥
धियो यो नः प्रचोदयात् ॥
ॐ फट् जहि हुं फट् छिंधि भिंधि जहि हनहन स्वाहा ॥
विद्या वज्रेश्वरीत्येषा सर्वशत्रुभयंकरी ॥
अनया संहृतिः शंभोर्विद्याया मुनिपुंगवाः ॥१८॥

इति श्रीलिंङ्गमहापाराणे उत्तरभागे एकपंचाशत्तमोऽध्यायः ॥५१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP