संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः ४०

उत्तरभागः - अध्यायः ४०

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


सनत्कुमार उवाच ॥
कन्यादानं प्रवक्ष्यामि सर्वदानोत्तमोत्तमम् ॥
कन्यां लक्षणसंपन्नां सर्वदोषविवर्जिताम् ॥१॥

मातापित्रोस्तु संवादं कृत्वा दत्त्वा धनं महत् ॥
आत्मीकृत्याथ संस्नाप्य वस्त्रं दत्त्वा शुभं नवम् ॥२॥

भूषणैर्भूषयित्वाथ गंधमाल्यैरथार्चयेत् ॥
निमित्तानि समीक्ष्याथ गोत्रनक्षत्रकादिकान् ॥३॥

उभयोश्चित्तमालोक्य उभौ संपूज्य यत्नतः ॥
दातव्या श्रोत्रियायैव ब्राह्मणाय तपस्विने ॥४॥

साक्षादधीतवेदाय विधिना ब्रह्मचारिणे ॥
दासदासीधनाढ्यं च भूषणानिं विशेषतः ॥५॥

क्षेत्राणि च धनं धान्य वासांसि च प्रदापयेत् ॥
यावंति देहे रोमाणि कन्यायाः संततौ पुनः ॥६॥

तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥७॥

इति श्रीलिंगमहापुराणे उत्तरभागे कन्यादानविधिर्नाम चत्वारिंशोऽध्यायः ॥४०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP