संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः ३९

उत्तरभागः - अध्यायः ३९

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


सनत्कुमार उवाच ॥
हिरण्याश्वप्रदानं च वदामी विजयावहम् ॥
अश्वमेधात्पुनः श्रेष्ठं वदामी श्रृणु सुव्रत ॥१॥

अष्टोत्तरसहस्रेण अष्टोत्तरशतेन वा ॥
कृत्वाश्वं लक्षणैर्युक्तं सर्वालंकारसंयुतम् ॥२॥

पंचकल्याणसंपन्नं दिव्याकारं तु कारयेत् ॥
सर्वलक्षणसंयुक्तं सर्वांगैश्च समन्वितम् ॥३॥

सर्वायुधसमोपेतमिंद्रवाहनमुत्तमम् ॥
तन्मध्यदेशे संस्थाप्य तुरंगं स्वगुणान्वितम् ॥४॥

उच्चैः श्रवसकं मत्वा भक्त्या चैव समर्चयेत् ॥
तस्य पूर्वादिशाभागे ब्राह्मणं वेदपारगम् ॥५॥

सुरेंद्रबुद्ध्या संपूज्य पंचनिष्कं प्रदापयेत् ॥
स चाश्वः शिवभक्ताय दातव्यो विधिनैव तु ॥६॥

सुवर्णाश्वं प्रदत्त्वा तु आचार्यमपि पूजयेत् ॥
यथाविभवविस्तारं पंचनिष्कमथापिवा ॥७॥

दीनांधकृपणानाथबालवृद्धकृशातुरान् ॥
तोषयेदन्नदानेन ब्राह्मणांश्च विशेषतः ॥८॥

एतद्यः कुरुते भक्त्या दानमश्वस्य मानवः ॥
ऐंद्रान्भोगांश्चिरं भुक्त्वा रुचिरैश्वर्यवान्भवेत् ॥९॥

इति श्रीलिंगमहापुराणे उत्तरभागे हिरण्याश्वदानं नामैकोनचत्वारिंशोऽध्यायः ॥३९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP