संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ४८

पूर्वभागः - अध्यायः ४८

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


सूत उवाच ॥
अस्य द्वीपस्य मध्ये तु मेरुर्नाम महागिरिः ॥
नानारत्नमयैः श्रृंगै स्थितः स्थितिमतां वरः ॥१॥

चतुराशीतिसाहस्रमुत्सेधेन प्रकीर्तितः ॥
प्रविष्टः षोडशाधस्ताद्विंस्तृतः षोडशैव तु ॥२॥

शराववत्संस्थितत्वाद्वात्रिंशन्मूर्ध्नि विस्तृतः ॥
विस्तारात्त्रिगुणश्चास्य परिणाहोनुमंडलः ॥३॥

हैमीकृतो महेशस्य शुभांगस्पर्शनेन च ॥
धत्तुरपुष्पसंकाशः सर्वदेवनिकेतनः ॥४॥

क्रीडाभूमिश्च देवानामनेकाश्चर्यसंयुतः ॥
लक्षयोजन आयामस्तस्यैवं तु महागिरेः ॥५॥

ततः षोडशसाहस्रं योजनानि क्षितेरधः ॥
शेषं चोपरि विप्रेन्दा धरायास्तस्य श्रृंगिणः ॥६॥

मूलायामप्रमाणं तु विस्तारान्मूलतो गिरेः ॥
ऊचुर्विस्तारमस्यैव द्विगुणं मूलतो गिरेः ॥७॥

पूर्वतः पद्मरागाभो दक्षिणे हेमसन्निभः ॥
पश्चिमे नलिसंकाश उत्तरे विद्रुमप्रभः ॥८॥

अमरावती पूर्वभागे नानाप्रासादसंकुला ॥
नानादेवगणैः कीर्णा मणिजालसमावृता ॥९॥

गोपुरैर्विविधाकारैर्हेमरत्नविभूषितैः ॥
तोरणैर्हेमचित्रैस्तु मणिक्लृप्तैः पथि स्थितैः ॥१०॥

सँल्लापालापकुशलैः सर्वाभरणभूषितैः ॥
स्तनभारविनम्रैश्च मदघूर्णितलोचनैः ॥११॥

स्त्रीसहस्रैः समाकीर्णा चाप्सरोभिः समंततः ॥
दीर्घिकाभिर्विचित्राभिः फुल्लांभोरुहसंकुलैः ॥१२॥

हेमसोपानसंयुक्तैर्हेमसैकतराशिभिः ॥
नीलोत्पलैश्चोत्पलैश्च हैमैश्चापि सुगंधिभिः ॥१३॥

एवंविधैस्तटाकैश्च नदीभिश्च नदैर्युता ॥
विराजते पुरी शुभ्रा तयासौ पर्वतः शुभः ॥१४॥

तेजस्विनी नामपुरी आग्नेय्यां पावकस्य तु ॥
अमरावतीसमा दिव्या सर्वभोगसमन्विता ॥१५॥

वैवस्वती दक्षिणे तु यमस्य यमिनां वराः ॥
भवनैरावृता दिव्यैर्जांबूनदमयैः शुभैः ॥१६॥

नैर्ऋते कृष्णवर्णा च तथा शुद्धवती शुभा ॥
तादृशी गंधवंती च वायव्यां दिशि शोभना ॥१७॥

महोदया चोत्तरे च एशान्यां तु यशोवती ॥
पर्वतस्य दिगंतेषु शोभते दिवि सर्वदा ॥१८॥

ब्रह्मविष्णुमहेशानां तथान्योषां निकेतनम् ॥
सर्वभोगयुतं पुण्यं दीर्घिकाभिर्नगोत्तमम् ॥१९॥

सिद्धैर्यक्षैस्तु संपूर्णं गंधर्वैर्मुनिपुंगवैः ॥
तथान्यैर्विविधाकारैर्भूतसंघैश्चतुर्विधैः ॥२०॥

गिरेरुपरि विप्रेन्द्राः शुद्धस्फटिकसन्निभम् ॥
सहस्रभौमं विस्तीर्णं विमानं वामनः स्थितम् ॥२१॥

तस्मिन्महाभुजः शर्वः सोमसूर्याग्निलोचनः ॥
सिंहासने मणिमये देव्यास्ते षण्मुखेन च ॥२२॥

हरेस्तदर्धं विस्तीर्णं विमानं तत्र सोपि च ॥
पद्मरागमयं दिव्यं पद्मजस्य च दक्षिणे ॥२३॥

तस्मिन् शक्रस्य विपुलं पुरं रम्यं यमस्य च ॥
सोमस्य वरुणस्याथ निर्ऋतेः पावकस्य च ॥२४॥

वायोश्चैव तु रुद्रस्य शर्वालयसमन्ततः ॥
तेषां तेषां विमानेषु दिव्येषु विविधेषु च ॥२५॥

ईशान्यामीश्वरक्षेत्रे नित्यार्चा च व्यवस्थिता ॥
सिद्धेश्वरैश्च भगवांच्छैलादिः शिष्य संमतः ॥२६॥

सनत्कुमारः सिद्धैस्तु सुखासीनः सुरेश्वरः ॥
सनकश्च सनंदश्च सदृशाश्च सहस्रशः ॥२७॥

योगभूमिः क्वचित्तस्मिन् भोगभूमिः क्वचित्क्वचित् ॥
बालसूर्यप्रतीकाशं विमानं तत्र शोभनम् ॥२८॥

शैलादिनः शुभं चास्ति तस्मिन्नास्ते गणेश्वरः ॥
षण्मुखस्य गणेशस्य गणानां तु सहस्रशः ॥२९॥

सुयशायाः सुनेत्रायाः मातॄणां मदनस्य च ॥
तस्य जंबूनदी नाम मूलमावेष्ट्य संस्थिता ॥३०॥

तस्य दक्षिणपार्श्वे तु जंबूवृक्षः सुशोभनः ॥
अत्युच्छ्रितः सुविस्तीर्णः सर्वकालफलप्रदः ॥३१॥

मेरोः समंताद्विस्तीर्णं शुभं वर्षमिलावृतम् ॥
तत्र जंबूफलाहाराः केचिच्चामृतभोजनाः ॥३२॥

जांबूनदसमप्रख्या नानावर्णाश्च भोगिनः ॥
मेरुपादाश्रितो विप्रा द्वीपोयं मध्यमः शुभः ॥३३॥

नववर्षान्वितश्चैव नदीनदगीरिश्वरैः ॥
नववर्षं तु वक्ष्यामि जंबूद्वीपं यतातथम् ॥३४॥

विस्तारान्मंडलाच्चैव योजनैश्च निबोधत ॥३५॥

इति श्रीलिंगमहापुराणे पूर्वभागेऽष्टचत्वारिंशोध्यायः ॥४८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP