संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ३५

पूर्वभागः - अध्यायः ३५

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


सनत्कुमार उवाच ॥
कथं जघान राजानं क्षुपं पादेन सुव्रत ॥
दधीचः समरे जित्वा देवदेवं जनार्दनम् ॥१॥

वज्रास्थित्वं कथं लेभे महादेवान्महातपाः ॥
वक्तुमर्हसि शैलादे जितो मृत्युस्त्वया यथा ॥२॥

शैलादिरुवाच ॥
ब्रह्मपुत्रो महातेजा राजा क्षुप इति स्मृतः ॥
अभून्मित्रो दधीचस्य मुनींद्रस्य जनेश्वरः ॥३॥

चिरात्तयोः प्रसंगाद्वै वादः क्षुपदधीचयोः ॥
अभवत् क्षत्रियश्रेष्ठो विप्र एवेति विश्रुतः ॥४॥

अष्टानां लोकपालानां वपुर्धारयते नृपः ॥
तस्मादिन्द्रो ह्ययं वह्निर्यमश्च निर्ऋतिस्तथा ॥५॥

वरुणश्चैव वायुश्च सोमो धनद एव च ॥
ईश्वरोहं न संदेहो नावमंतव्य एव च ॥६॥

महती देवता या सा महतश्चापि सुव्रत ॥
तस्मात्त्वया महाभाग च्यावनेय सदा ह्यहम् ॥७॥

नावमन्तव्य एवेह पूजनीयश्च सर्वथा ॥
श्रुत्वा तथा मतं तस्य क्षुपस्य मुनिसत्तमः ॥८॥

दधीचश्च्यावनिश्चोग्रो गौरवादात्मनो द्विजः ॥
अताडयत्क्षुपं मूर्ध्नि दधीचो वाम मुष्टिना ॥
चिच्छेद वज्रेण च तं दधीचं बलवान् क्षुपः ॥९॥

ब्रह्मलोके पुरासौ हि ब्रह्मणः क्षुतसंभवः ॥
लब्धं वज्रं च कार्यार्थं वज्रिमा चोदितः प्रभुः ॥१०॥

स्वेच्छयैव नरो भूत्वा नरपालो बभूव सः ॥
तस्माद्राजा स विप्रेन्द्रमजयद्वै महाबलः ॥११॥

यथा वज्रधरः श्रीमान्बलवांस्तमसान्वितः ॥
पपात भूमौ निहतो वज्रोम द्विजपुंगवः ॥१२॥

सस्मार च तदा तत्र दुःखाद्वै भार्गवं मुनिम् ॥
शुक्रोपि संधयामास ताडितं कुलिशेन तम् ॥१३॥

योगादेत्य दधीचस्य देहं देहभृतांवरः ॥
संधाय पूर्ववद्देहं दधीचस्याह भार्गवः ॥१४॥

भो दधीच महाभाग देवदेवमुमापतिम् ॥
संपूज्य पूज्यं ब्रह्माद्यैर्देवदेवं निरंजनम् ॥१५॥

अवध्यो भव विप्रर्षे प्रसादात्त्र्यम्बकस्य तु ॥
मृत संजीवनं तस्माल्लब्धमेतन्मया द्विज ॥१६॥

नास्ति मृत्युभयं शंभोर्भक्तानामिह सर्वतः ॥
मृतसंजीवनं चापि शैवमद्य वदामि ते ॥१७॥

त्रियंबकं यजामहे त्रैलोक्यपितरं प्रभुम् ॥
त्रिमंडलस्य पितरं त्रिगुणस्य महेश्वरम् ॥१८॥

त्रितत्त्वस्य त्रिवह्नेश्च त्रिधाभूतस्य सर्वतः ॥
त्रिवेदस्य महादेवं सुगांधिं पुष्टिवर्धनम् ॥९॥(३५.१९)

सर्वभूतेषु सर्वत्र त्रिगुणे प्रकृतौ तथा ॥
इंद्रियेषु तथाऽन्येषु देवेषु च गणेषु च ॥२०॥

पुष्पेषु गंधवत्सूक्ष्मः सुगंधिः परमेश्वरः ॥
पुष्टिश्च प्रकृतिर्यस्मात्पुरुषस्य द्विजोत्तम ॥२१॥

महदादिविशेषांतविकल्पस्यापि सुव्रत ॥
विष्णोः पितामहस्यापि मुनीनां च महामुने ॥२२॥

इन्द्रस्यापि च देवानां तस्माद्वै पुष्टिवर्धनः ॥
तं देवममृतं रुद्रं कर्मणा तपसा तथा ॥२३॥

स्वाध्यायेन च योगेन ध्यानेन च यजामहे ॥
सत्येनानेन मुक्षीयान्मृत्युपाशाद्भवः स्वयम् ॥२४॥

बंधमोक्षकरो यस्मादुर्वारुकमिव प्रभुः ॥
मृतसंजीवनो मंत्रो मया लब्धस्तु शंकरात् ॥२५॥

जप्त्वा हुत्वाभिमंत्र्यैवं जलं पीत्वा दिवानिशम् ॥
लिंगस्य सन्निधौ ध्यात्वा नास्ति मृत्युभयं द्विज ॥२६॥

तस्य तद्वचनं श्रुत्वा तपसाराध्य शंकरम् ॥
वज्रास्थित्वमवध्यत्वमदीनत्वं च लब्धवान् ॥२७॥

एवमाराध्य देवेशं दधीचो मुनिसत्तमः ॥
प्राप्यावध्यत्वमन्यैश्च वज्रस्थित्वं प्रयत्नतः ॥२८॥

अताडयच्च राजेंद्रं पादमूलेन मूर्धनि ॥
क्षुपो दधीचं वज्रेण जघानोरसि च प्रभुः ॥२९॥

नाभून्नाशाय तद्वज्रं दधीचस्य महात्मनः ॥
प्रभावात्परमेशस्य वज्रबद्धशरीरिणः ॥३०॥

दृष्ट्वाप्यवध्यत्वमदीनतां च क्षुपा दधीचस्य तदा प्रभावम् ॥
आराधयामास हरिं मुकुंदमिन्द्रानुजं प्रेक्ष्य तदांबुजाक्षम् ॥३१॥

इति श्रीलिंगमहापुराणे पूर्वभागे क्षुपाबिधनृपपराभववर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥३५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP