बृहस्पतिस्मृतिः - वेतनस्यानपाकर्म

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


त्रिभागं पञ्चभागं वा गृह्णीयात्सीरवाहकः ।
भक्ताच्छादभृतः सीराद्भागं गृणीत पञ्चमम् ॥१॥
जातसस्यात्त्रिभागं तु प्रगृह्णीयादथाभृतः ॥२॥
भृतकस्तु न कुर्वीत स्वामिनः शाठ्यं अण्वपि ।
भृतिहानिं अवाप्नोति ततो वादः प्रवर्तते ॥३॥

१ भृतस्य कर्माकरणनिर्णयः
भृतोऽनार्तो न कुर्याद्यो दर्पात्कर्म यथेरितम् ।
स दण्ड्यः कृष्णलानष्टौ न देयं चास्य वेतनम् ॥४॥

२ गृहीतवेतनस्य दण्डः
गृहीतवेतनः कर्म न करोति यदा भृतः ।
समर्थश्चेद्दमं दाप्यो द्विगुणं तच्च वेतनम् ॥५॥
गृहीतवेतनः कर्म त्यजन्द्विगुणं आवहेत् ।

३ अगृहीतवेतनस्य दण्डः
अगृहीते समं दाप्यो भृतै रक्ष्य उपस्करः ॥६॥

४ प्रतिश्रुत्यकरणे दण्डः
प्रतिश्रुत्य न कुर्याद्यः स कार्यः स्याद्बलादपि ।
स चेन्न कुर्यात्तत्कर्म प्राप्नुयाद्विंशतिं दमम् ॥७॥
स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम् ॥८॥

५ भृत्यदोषाभावः
प्रभुणा विनियुक्तः सन्भृतको विदधाति यत् ।
तदर्थं अशुभं कर्म स्वामी तत्रापराध्नुयात् ॥९॥

६ पालस्य दोषाभावसमयाः
दैवराज्ञोस्तथा न्याये तथा राष्ट्रस्य विभ्रमे ।
यत्प्रणष्टं भृतं वा स्यान्न पालस्तत्र किल्बिषी ॥१०॥

७ स्वामिनो दण्डसमयः
कृते कर्मणि यः स्वामी न दद्याद्वेतनं भृतेः ।
राज्ञा दापयितव्यः स्याद्विनयं चानुरूपतः ॥११॥

८ पालदोषदण्डः
पालदोषाद्विनाशे तु पाले दण्डो विधीयते ।
अर्धत्रयोदशपणः स्वामिने द्रव्यं एव च ॥१२॥
व्याधिता सश्रमा व्यग्रा राजकर्मपरायणा ।
आमन्त्रिता च नागच्छेतवाच्या बडबा स्मृता ॥१३॥

९ स्वामिपालधर्माः
तथा धेनुभृतः क्षीरं लभेतास्याष्टमेऽखिलम् ।
सायं समर्पयेत्सर्वं .... .... ॥१४॥
अव्यायच्छन्नविक्रोशन्स्वामिने चानिवेदयन् ।
वोढुं अर्हति गोपस्तां विनयं चैव राजनि ॥१५॥
कृमिचोरव्याघ्रभयाद्दरीश्वभ्राच्च पालयेत् ।
आयच्छेच्छक्तितः क्रोशोत् स्वामिने वा निवेदयेत् ॥१६॥
सस्यान्निवारयेद्गास्तु चीर्णे दोषद्वयं भवेत् ।
स्वामी शतदमं दाप्यः पालस्ताडनं अर्हति ।
शदश्च सदमं चीर्णे समूले कार्षभक्षिते ॥१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP