रसार्णव - पञ्चमः पटलः

रसार्णव नामक ग्रंथात विभिन्न रासायनिक प्रक्रियांद्वारे उत्पन्न होणारे तत्कालीन उत्प्रेरक शिवाय रासायनिक अभिक्रियांमध्ये तीव्रता प्रदान करणार्‍या पदार्थांमध्ये ज्यात अधिकांश वानस्पतिक श्रोत वापरले जातात त्यांचा खास उल्लेख आहे.


श्रीदेव्युवाच
नियामनादिकं कर्म क्रामणान्तं सुरेश्वर ।
यया सम्पद्यते ह्येषां ओषधीं वक्तुमर्हसि ॥१॥
श्रीभैरव उवाच
सर्पाक्षो वह्निकर्कोटी कञ्चुकी जलबिन्दुजा ।
शतावरी भृङ्गराजः शरपुङ्खा पुनर्नवा ॥२॥
मण्डूकपर्णी मत्स्याक्षी ब्रह्मदण्डी शिखण्डिनी ।
अनन्ता काकजङ्घा च काकमाची कपोतिका ॥३॥
विष्णुक्रान्ता सहचरा सहादेवी महाबला ।
बला नागबला कृष्णा चक्रमर्दः कुरुङ्गिणी ॥४॥
पाठा चामलकी नीली ज्वालिनी पद्मचारिणी ।
फणित्रिजिह्वा गोजिह्वा कोकिलाक्षो घनध्वनिः ॥५॥
आखुपर्णी त्रिपर्णी च द्विपर्णी चैकपर्णिका ।
तित्तिडी क्षीरिणी रास्ना मेषशृङ्गी च कुक्कुटी ॥६॥
कृष्णपर्णी च तुलसी श्वेता च गिरिकर्णिका ।
एता नियामकौषध्यः पुष्पमूलदलान्विताः ।
दोलास्वेदः प्रकर्तव्यो मूलेनानेन सुव्रते ॥७॥
चण्डाली राक्षसी व्याघ्री खड्गारी गजकर्णिका ।
शङ्खपुष्प्यग्निधमनी लाङ्गली बालमोचका ॥८॥
रक्तस्नुही रक्तशृङ्गी रक्तिका नीलचित्रकः ।
शृगालजिह्वा बृहती वज्रा चक्री च राजिका ॥९॥
एकवीरा नरकसा रुदन्ती ब्रह्मचारिणी ।
उच्चटा मानिनीकन्दा कुमारी रक्तचित्रकः ॥१०॥
लक्ष्मीः शाखोटकश्चैव कञ्चुकी मेषशृङ्गिका ।
हिमावती सोमलता मोदा व्याघ्रनखी शमी ॥११॥
काञ्चनी वनराजी च काकमाची च केशिनी ।
अजमारी कोटराक्षी हनूमत्यङ्गनायिका ॥१२॥
नरजीवा हेमपुष्पी काकमुण्डी च कालिका ।
तोयवल्ली गजारी च हंसाङ्घ्री कुहुकंविका ।
ताम्बूली सूर्यभक्ता च रसनिर्जीवकारिकाः ॥१३॥
कटुतुम्बी च गोसन्धी देवदालीन्द्रवारुणी ।
वाकुची ब्रह्मबीजानि कार्पासं कृष्णजीरकम् ॥१४॥
कङ्गुनी कृष्णकनकं श्वेतार्कं च पिपीलिजम् ।
दन्तिनी यवचिञ्चा च कर्कोटी कारवल्लिका ॥१५॥
गोजिह्वा काकजङ्घा च महाकाली च शम्बरी ।
श्वेतगुञ्जा सिताङ्कोलः पटोली बिल्वमेव च ।
एकैकमोषधीबीजं मारयेद्रसभैरवम् ॥१६॥
रक्तस्नुही सोमलता रुदन्ती रक्तचित्रकः ।
शाखोटकी दग्धरुहा मोदिनी वृद्धदारुकः ॥१७॥
त्रिशूली कृष्णमार्जारी चक्रिका क्षीरकुक्कुटी ।
देवदाली शङ्खपुष्पी काकमाची हनूमती ॥१८॥
नीलज्योतिस्तृणज्योतिरुत्कटा हेमवल्लरी ।
त्रिदण्डी ब्रह्मदण्डी च चक्राङ्की स्थलपद्मिनी ॥१९॥
नागजिह्वा नागकर्णी वीरा वर्तुलपर्णिका ।
अर्कपत्त्री वंशपत्त्री ताम्रपर्णी तथेश्वरी ।
इन्दुरी देवदेवेशि रसबन्धकराः प्रिये ॥२०॥
तीव्रगन्धरसस्पर्शैर्द्रव्यैः स्थावरजङ्गमैः ।
म्रियते बध्यते चैव रसः स्वेदनमर्दनात् ॥२१॥
सूर्यावर्तश्च कदली वन्ध्या कोशातकी तथा ।
वज्रकन्दोदककणा काकमाची च शिग्रुकः ॥२२॥
देवदाली च देवेशि द्राविकाः परिकीर्तिताः ।
दोषान्हरन्ति योगिन धातूनां पारदस्य च ॥२३॥
काकमाची घनरवः कासमर्दः कृताञ्जलिः ।
वराहकर्णी सटिरी हंसदावी शतावरी ॥२४॥
ताम्बूली नागिनी ब्रह्मी हंसपादी च लक्षणा ।
अर्जुनी क्षीरनाली च कारवेल्लोऽर्कपत्त्रिका ।
व्याघ्री चवी कुरवकः क्रामिकाः सुरवन्दिते ॥२५॥
ब्रह्मदण्डः सुदण्डश्च लोहदण्डस्तृतीयकः ।
एते रसायने योग्या ब्रह्मविष्णुमहेश्वराः ॥२६॥
भूपाटली च कौमारी सिंहवल्ली च शूकरी ।
हेमपर्णी पटोली च नागवल्ली च भृङ्गराट् ।
इत्यष्ट मूलिकाः प्रोक्ताः पञ्चरत्नं शृणु प्रिये ॥२७॥
मन्त्रसिद्धासना देवी तथा कङ्कालखेचरी ।
इन्दिरा च क्षमापाली पञ्चमी तु निशाचरी ।
पञ्चरत्नमिदं देवि रसशोधनजारणे ॥२८॥
रसस्य बन्धने शस्तं एकैकं सुरवन्दिते ।
रसाङ्कुशेन गृह्णीयात्पञ्चरत्नानि सुव्रते ।
ददाति खेचरीं सिद्धिं रसभैरवसंगमे ॥२९॥
त्रिक्षारं टङ्कणक्षारो यवक्षारश्च सर्जिका ।
तिलापामार्गकदली पलाशशिग्रुमोचिकाः ।
मूलकार्द्रकचिञ्चाश्च वृक्षक्षाराः प्रकीर्तिताः ॥३०॥
अम्लवेतसजम्बीर लुङ्गाम्लचणकाम्लकम् ।
नारङ्गं तिन्तिणीकं च चाङ्गेर्यम्लगणोत्तमाः ॥३१॥
सामुद्रं सैन्धवं चैव चूलिकालवणं तथा ।
सौवर्चलं च काचं च लवणाः पञ्च कीर्तिताः ॥३२॥
सक्तुकं कालकूटं च सितमुस्ता तथैव च ।
शृङ्गी कृष्णविषं चैव पञ्चैते तु महाविषाः ॥३३॥
स्नुह्यर्कोन्मत्तकं चैव करवीरं च लाङ्गली ।
पञ्चैवोपविषा मुख्याः तैलानि ह्युत्तमानि वै ।
कुसुम्भकङ्गुणीनक्ता तिलसर्षपजानि तु ॥३४॥
हस्त्यश्वछागनारीणां मूत्रं गव्यं च पञ्चमम् ॥३५॥
पित्तं पञ्चविधं मत्स्य गवाश्वनरबर्हिजम् ॥३६॥
वसा पञ्चविधा मत्स्य मेषाहिनरबर्हिजा ॥३७॥
कपोतचाषगृध्राणां शिखिकुक्कुटयोश्च विट् ॥३८॥
मञ्जिष्ठा कुङ्कुमं लाक्षा खदिरश्चासनं तथा ।
रक्तवर्गस्तु देवेशि पीतवर्गमतः शृणु ।
कुसुम्भं किंशुकं रात्री पतंगो मदयन्तिका ॥३९॥
शुक्लवर्गः सुधाकूर्म शङ्खशुक्तिवराटिकाः ॥४०॥
गुञ्जाटङ्कणमध्वाज्य गुडा द्रावणपञ्चकम् ॥४१॥
काचटङ्कणसौवीरं शोधनत्रितयं प्रिये ॥४२॥
सर्वे मलहराः क्षाराः सर्वे चाम्लाः प्रबोधकाः ।
विषाणि च तमोघ्नानि स्नेहा मार्दवकारकाः ॥४३॥
इत्योषधिगणाः प्रोक्ताः सिद्धिदा रससंगमे ।
क्रियां कुर्वन्ति तद्योगात्शक्तयश्च महारसाः ॥४४॥
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥४५॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP