सुभाषितावलि - सुभाषित ३०१ - ३५०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


०३०१-१ गुणवान्सुचिरस्थायी दैवेनापि न सह्यते  ।
०३०१-२ तिष्ठत्येकां निशां चन्द्रः श्रीमान्संपूर्णमण्डलः  ॥
०३०२-१ सर्वत्र गुणवान्देशे चकास्ति प्रथतेतरां  ।
०३०२-२ मणिर्मूर्ध्नि गले बाहौ पादपीठेपि शोभते  ॥
०३०३-१ उत्तमं सुचिरं नैव विपदोभिभवन्त्यलं  ।
०३०३-२ राहुग्रसनसंभूता क्षणं विच्छायता विधोः  ॥
०३०४-१ संतुष्यत्युत्तमः स्तुत्या धनेन महताधमः  ।
०३०४-२ प्रसीदन्ति जपैर्देवा बलिभिर्भूतविग्रहाः  ॥
०३०५-१ न कदाचित्सतां चेतः प्रसरत्यघकर्मसु  ।
०३०५-२ जलेषु द्रुतमप्यन्तः सर्पिराश्यानतां व्रजेत् ॥
०३०६-१ नराः संस्कारार्हा जगति किल केचित्सुकृतिनः
०३०६-२ समानायां जातावपि वयसि सत्यामपि धियि  ।
०३०६-३ अयं दृष्टान्तोत्र स्फुटपरिचयादभ्यसनतः
०३०६-४ शुकः श्लोकान्वक्तुं प्रभवति न काकः क्वचिदपि  ॥
०३०७-१ धनमपि परदत्तं दुःकमौचित्यभाजां
०३०७-२ भवति हृदि तदेवानन्दकारीतरेषां  ।
०३०७-३ मलयजरसबिन्दुर्बाधते नेत्रमन्तर्-
०३०७-४ जनयति च स एवाह्लादमन्यत्र गात्रे  ॥
०३०८-१ सद्वंशजस्य परितापनुदः सुवृत्त-
०३०८-२ शुद्धात्मनः सकललोकविभूषणस्य  ।
०३०८-३ छिद्रं प्रजातमपि साधुजनस्य दैवान्-
०३०८-४ मुक्तामणेरिव गुणाय भवत्यवश्यं  ॥
०३०९-१ गेहं दुर्गतबन्धुर्भिर्गुरुगृहं छात्रैरहंकारिभिर्-
०३०९-२ हट्टं पत्तनवञ्चकैर्मुनिजनैः शापोन्मुखैराश्रमान् ।
०३०९-३ सिंहाद्यैश्च वनं खलैर्नृपसभां चौरौर्दिगन्तानपि
०३०९-४ संकीर्णान्यवलोक्य सत्यसरलः साधुः क्व विश्राम्यति  ॥
०३१०-१ साभिमानमसंभाव्यमौचित्यच्युतमप्रियं  ।
०३१०-२ दुःखावमानदीनं वा न वदन्ति गुणोन्नताः  ॥
०३११-१ भवति सुभगत्वमधिकं विस्तारितपरगुणस्य सुजनस्य  ।
०३११-२ वहति विकासितकुमुदो द्विगुणरुचिं हिमकरोद्द्योतः  ॥
०३१२-१ गुणिनामपि निजरूपप्रतिपत्तिः परत एव संभवति  ।
०३१२-२ स्वमहिमदर्शनमक्ष्णोर्मकुरतले जायते यस्मात् ॥
०३१३-१ कोतिभारः समर्थानां किं दूरं व्यवसायिनां  ।
०३१३-२ को विदेशः सविद्यानां कः परः प्रियवादिनां  ॥
०३१४-१ अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च  ।
०३१४-२ पुरुषविशेषं प्राप्ता भवन्ति योग्या अयोग्याश्च  ॥
०३१५-१ उत्साहसंपन्नमदीर्घसूत्रं
०३१५-२ क्रियाविधिज्ञं व्यसनेष्वसक्तं  ।
०३१५-३ शूरं कृतज्ञं दृढसौहृदं च
०३१५-४ लक्ष्मीः स्वयं वाञ्छति वासहेतोः  ॥
०३१६-१ कदर्थितस्यापि महाशयस्य
०३१६-२ न शक्यते सर्गगुणः प्रमार्ष्टुं  ।
०३१६-३ अध्ॐउखस्यापि कृतस्य वह्नेर्-
०३१६-४ नाधः शिखा यान्ति कदाचिदेव  ॥
०३१७-१ न्यायः खलैः परिहृतश्चलितश्च धर्मः
०३१७-२ कालः कलिः कलुष एव परं प्रवृत्तः  ।
०३१७-३ प्रायेण दुर्जनजनः प्रभाविष्णुरेव
०३१७-४ निश्चक्रिकः परिभवास्पदमेव साधुः  ॥
०३१८-१ व्रते विवादं विमतिं विवेके
०३१८-२ सत्येतिशङ्कां विनये विकारं  ।
०३१८-३ गुणेवमानं कुशले निषेधं
०३१८-४ धर्मे विरोधं न करोति साधुः  ॥
०३१९-१ वन्द्यः स पुंसं त्रिदशाभिनन्द्यः
०३१९-२ कारुण्यपुण्योपचयक्रियाभिः  ।
०३१९-३ संसारसारत्वमुपैतै यस्य
०३१९-४ परोपकाराभरणं शरीरं  ॥
०३२०-१ अभेदेनोपास्ते कुमुदमुदरे वा स्थितवतो
०३२०-२ विपक्षादम्भोजादुपगतवतो वा मधुलिहः  ।
०३२०-३ अपर्याप्तः कोपि स्वपरपरिचर्यापरिचय-
०३२०-४ प्रबन्धः साधूनामयमनभिसंधानमधुरः  ॥
०३२१-१ यैर्वातूलो भवति पुरतः कथ्यमानैर्जनानां
०३२१-२ कामप्यन्तर्विदधति रुजं येप्यनुद्गीर्यमाणाः  ।
०३२१-३ तेभिप्रायाः किमपि हृदये कण्ठलग्नः स्फुरन्तो
०३२१-४ यस्याख्येयास्तमिह सुहृदं पुण्यवन्तो लभन्ते  ॥
०३२२-१ उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं
०३२२-२ सदा पान्थः पूषा गगनपरिमाणं कथयति  ।
०३२२-३ इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः
०३२२-४ सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते  ॥
०३२३-१ सागसेपि न कुप्यन्ति कृपया चोपकुर्वते  ।
०३२३-२ बोधं स्वस्यैव नेच्छन्ति ते विश्वोद्धरणक्षमाः  ॥
०३२४-१ पात्रं पवित्रयति नैव गुणान्क्षिणोति
०३२४-२ स्नेहं न संहरति नापि मलं प्रसूते  ।
०३२४-३ दोषावसानरुचिरश्चलतां न धत्ते
०३२४-४ सत्संगमः सुकृतसद्मनि कोपि दीपः  ॥
०३२५-१ अणुरपि मणिः प्राणत्राणक्षमो विषभक्षिणां
०३२५-२ शिशुरपि रुषा सिंहीसूनः समाह्वयते गजान् ।
०३२५-३ तनुरपि तरुस्कन्धोद्भूतो दहत्यनलो वनं
०३२५-४ प्रकृतिमहतां जात्यं तेजो न मूर्तिमपेक्षते  ॥
०३२६-१ नमः खलेभ्यः क इवाथवा न ता-
०३२६-२ नलं नमस्येदिह यो जिजीविषुः  ।
०३२६-३ विनैव ये दोषमृषिप्रकाण्डवन्-
०३२६-४ नयन्ति शापेन रसातलं नरान् ॥
०३२७-१ विषधरतोप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः  ।
०३२७-२ यदयं नकुलद्वेषी सकुलद्वेषी सदा पिशुनः  ॥
०३२८-१ अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः  ।
०३२८-२ तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः  ॥
०३२९-१ विध्वस्तपरगुणानां भवति खलानामतीव मलिनत्वं  ।
०३२९-२ अन्तरितशशिरुचामपि सलिलमुचां मलिनिमाभ्यधिकः  ॥
०३३०-१ हस्त इव भूतिमलिनो लङ्घयति यथा यथा खलः सूजनं  ।
०३३०-२ दर्पणमिव तं कुरुते तथा तथा निर्मलच्छायं  ॥
०३३१-१ जीवनग्रहणे नम्रा गृहीत्वा पुनरुत्थिताः  ।
०३३१-२ किं कनिष्ठा उत ज्येष्ठा घटीयन्त्रस्य दुर्जनाः  ॥
०३३२-१ सदा खण्डनयोग्याय तुषपूर्णाशयाय च  ।
०३३२-२ नमोस्तु बहुबीजाय खलायोलूखलाय च  ॥
०३३३-१ जिह्वादूषितसत्पात्रः पिण्डार्थी कलहोत्कटः  ।
०३३३-२ तुल्यतामशुचिर्नित्यं बिभर्ति पिशुनः शुनः  ॥
०३३४-१ अहो बत खलः पुण्यैर्मूर्खोप्यश्रुतपण्डितः  ।
०३३४-२ स्वगुणोदीरणे शेषः परनिन्दासु वाक्पतिः  ॥
०३३५-१ खलः सुजनपैशुन्ये सर्वतोक्षि शिर्ॐउखः  ।
०३३५-२ सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति  ॥
०३३६-१ सत्साधुवादे मूर्खस्य मात्सर्यगलरोगिणः  ।
०३३६-२ जिह्वा कङ्कमुखेनापि कृष्टा नैव प्रवर्तते  ॥
०३३७-१ मायामयः प्रकृत्यैव रागद्वेषमदाकुलः  ।
०३३७-२ महतामपि मोहाय संसार इव दुर्जनः  ॥
०३३८-१ खचित्रमपि मायावी रचयत्येव लीलया  ।
०३३८-२ लघुश्च महतां मध्ये तस्मात्खल इति स्मृतः  ॥
०३३९-१ खलेन धनमत्तेन नीचेन प्रभविष्णुना  ।
०३३९-२ पिशुनेन पदस्थेन हा प्रजे क्व गमिष्यसि  ॥
०३४०-१ कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु  ।
०३४०-२ वचनशतमवचनकरे बुद्धिशतमचेतने नष्टं  ॥
०३४१-१ नष्टमपात्रे दानं नष्टं हितमफलबुद्ध्यवज्ञाने  ।
०३४१-२ नष्टो गुणोगुणज्ञे नष्टं दाक्षिण्यमकृतज्ञे  ॥
०३४२-१ दूरादुच्छ्रितपाणिरार्द्रनयनः प्रोत्सारितार्धासनो
०३४२-२ गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु सक्तोत्तरः  ।
०३४२-३ अन्तर्गूढविषो बहिर्मधुमयश्चातीव मायामयः
०३४२-४ को नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः  ॥
०३४३-१ ये श्रमं हर्तुमीहन्ते महतां चिरसंभृतं  ।
०३४३-२ वन्द्यास्तेसरलात्मानो दुर्जनाः सज्जना इव  ॥
०३४४-१ अहो कुटिलबुद्धीनां दुर्ग्राहमसतां मनः  ।
०३४४-२ अन्यद्वचसि कण्ठेन्यदन्यदोष्ठपुटे स्थितं  ॥
०३४५-१ खलेषु सत्सु निर्याता वयमर्जयितुं गुणान् ।
०३४५-२ इयं सा तस्करग्रामे रत्नक्रयविडम्बना  ॥
०३४६-१ वर्धेते स्पर्धयेवोभौ संपदा शतशाखया  ।
०३४६-२ अङ्कुरोवस्करोद्भूतः पुरुषश्चाकुलोद्भवः  ॥
०३४७-१ दह्यमानाः सुतीक्ष्णेन नीचाः परयशोग्निना  ।
०३४७-२ अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रचक्रिरे  ॥
०३४८-१ यत्स्मृत्वैव परां यान्ति सन्तः संतापसंततिं  ।
०३४८-२ तदसन्तो हसन्तोपि हेलयैव हि कुर्वते  ॥
०३४९-१ गुणदोषावशास्त्रज्ञः कथं विभजते जनः  ।
०३४९-२ किमन्धस्याधिकारोस्ति रूपभेदोपलब्धिषु  ॥
०३५०-१ प्रायः प्रकाशतां याति मलिनः साधुबाधया  ।
०३५०-२ नाग्रसिष्यत चेदर्कं कोज्ञास्यत्सिंहिकासुतं  ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP