उच्चावचप्रवाहवीचयः - सुभाषित २०८१ - २१००

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


१७. देशः

पर्णं नागरखण्डमार्द्रसुभगं पूगीफलं फालयः
कर्पूरस्य च यत्र कोऽपि चतुरस्ताम्बूलयोगक्रमः ।
देशः केरल एष केलिसदनं देवस्य शृङ्गारिणस्
तं दृष्ट्वा कुरु कोमलाङ्गि सफले द्राघीयसी लोचने ॥२०८१॥

राजशेखरस्य । (बा.रा. १०.६७)

वाक्सत्त्वाङ्गसमुद्भवैरभिनयैर्नित्यं रसोल्लासतो
वामाङ्ग्यः प्रणयन्ति यत्र मदनक्रीडामहानाटकम् ।
अत्रान्ध्रास्तव दक्षिणेन त इमे गोदावरीस्रोतसां
सप्तानामपि वार्निधिप्रणयिनां द्वीपान्तराणि श्रिताः ॥२०८२॥

तस्यैव । (बा.रा. १०.७०)

यत्क्षेमं त्रिदिवाय वर्त्म निगमस्याङ्गं च यत्सप्तमं
स्वादिष्ठं च यदैक्षवादपि रसाच्चक्षुश्च यद्वाङ्मयम् ।
तद्यस्मिन्मधुरं प्रसादि रसवत्कान्तं च काव्यामृतं
सोऽयं सुभ्रु पुरोविदर्भविषयः सारस्वतीजन्मभूः ॥२०८३॥

तस्यैव । (बा.रा. १०.७४)

एतन्मालवमण्डलं विजयते सौजन्यरत्नाङ्कुरैः
संपद्विभ्रमधामभिः किमपरं शृङ्गारसारैर्जनैः ।
यत्रारुह्य विचित्रचित्रवलभीर्लीलाशिलासद्मनां
नीयन्ते जलदोदयेषु दिवसाः कान्तासखैः कामिभिः ॥२०८४॥

तस्यैव । (बा.रा. १०.८४)

क्रीडत्किन्नरकामिनीविहसितज्योत्स्नावलक्षीकृताः
कस्तूरीमददुर्दिनार्द्रसुरभीः प्राग्ज्योतिषीया भुवः ।
नीहारस्थलसंचरिष्णुचमरीलाङ्गूलसंमार्जनी
हेलोन्मृष्टमेरुपुष्परजसो द्रष्टुं समीहामहे ॥२०८५॥

वसुकल्पस्य ।

१८. वीरः

याते कार्मुकविद्यया परिभवं सार्धं गणानां गणैः
षड्वक्त्रे समयं विलङ्घ्य जयिनीमुद्दिश्य शक्तिं स्थिते ।
हस्तोदस्तपरश्वधः स्वशपथैर्यः स्तम्भितः शम्भुना
विश्वे पश्यत कौतुकं भृगुपतेस्तस्यैव रामोऽङ्कुशः ॥२०८६॥

शिह्लणस्य ।

धात्रीमेकातपत्रां समिति कृतवता चण्डदोर्दण्डदर्पाद्
आस्थाने पादनम्रप्रतिभटमुकुटादर्शबिम्बोदरेषु ।
उत्क्षिप्तच्छत्रचिह्नं प्रतिफलितमपि स्वं वपुर्वीक्ष्य किंचित्
सासूयं येन दृष्टाः क्षितितलविलसन्मौलयो भूमिपालाः ॥२०८७॥

जयदेवस्य ।

साधु म्लेच्छनरेन्द्र साधु भवतो मातैव वीरप्रसूर्
नीचेनापि भवद्विधेन वसुधा सुक्षत्रिया वर्तते ।
देवे कुप्यति यस्य वैरिपरिषन्माराङ्कमल्ले पुरः
शस्त्रं शास्त्रमिति स्फुरन्ति रसनापत्रान्तराले गिरः ॥२०८८॥

उमापतिधरस्य ।

आ लङ्कानाथनारीस्तनतरलपयोवीचिमुद्रात्समुद्राद्
आ स्वर्गङ्गातरङ्गावलिविरलशिलादुस्तरादुत्तराद्रेः ।
आ प्राक्शैलासुरस्त्रीसुरतगतिविदो मग्नभास्वन्मृगाङ्काद्
आ च प्राचेतसाब्धेर्भवतु मम पुरः कोऽपि यद्यस्ति वीरः ॥२०८९॥

तस्यैव ।

इह विजयिनि वंशे कीर्तिधाराकलाप
स्नपितसकललोकः श्रीयशोविग्रहोऽभूत।
जलघट इव युद्धोत्तालभूपालदर्प
ज्वलनशमनलीलाकोविदः कोऽपि वीरः ॥२०९०॥

विश्वेश्वरस्य ।

१९. धनुर्भङ्गः

रामे रुद्रशरासनं तुलयति स्मित्वा स्थितं पार्थिवैः
शिञ्जासञ्जनतत्परे च हसितं दत्त्वा मिथस्तालिकाः ।
आरोप्य प्रचलाङ्गुलीकिसलये म्लानं गुणास्फालने
स्फाराकर्षणभग्नपर्वणि पुनः सिंहासने मूर्च्छितम् ॥२०९१॥

राजशेखरस्य । (सु.र. १५५०)

रुन्धन्नष्टविधेः श्रुतीर्मुखरयन्नष्टौ क्रीडयन्
मूर्तीरष्ट महेश्वरस्य दलयन्नष्टौ कुलक्ष्माभृतः ।
तान्यक्ष्णा वधिराणि पन्नगकुलान्यष्टौ च सम्पादयन्न्
उन्मीलत्ययमार्यदोर्बलचलत्कोदण्डकोलाहलः ॥२०९२॥

मुरारेः । (आर्३.५४)

दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यतष्
टङ्कारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः ।
द्राक्पर्यस्तकपालसंपुटमिलद्ब्रह्माण्डभाण्डोदर
भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥२०९३॥

भवभूतेः । (ंच्१.५४, द.रू.. ४.७९, सा.द.. ३.२२७, सूक्तिमुक्तावलि ९५.३)

यद्वज्रान्तःकठोरं त्रिपुरविघटनाख्यातवीर्यं
च्छिन्दद्दर्पं भुजानां दशमुखजयिनः कार्तवीर्यार्जुनस्य ।
जीवाकृष्टेरिवातैर्मृडमृडनिनदैरिष्टदेवं स्मरत्तद्
रामेणोदारधाम्ना धनुरमितबलं भग्नमर्धेन्दुमौलेः ॥२०९४॥

सरसीरुहस्य ।

उत्क्षिप्तं सह कौशिकस्य पुलकैः साकं मुखैर्नामितं
भूपानां जनकस्य संशयधिया सार्धं समास्फालितम् ।
वैदेहीमनसा समं च सहसा कृष्टं ततो भार्गव
प्रौढाहंकृतिकन्दलेन च समं भग्नं तदैशं धनुः ॥२०९५॥

गदाधरनाथस्य ।

२०. हनूमदादिशौर्यं

वक्तीति वानरबलानि हसन्हनूमान्
मद्रोमवल्लिषु दृढं कुरु तवावलम्बम् ।
येनैव सागरमहं लघु लङ्घयामि
किं सेतुना समरकर्मणि वो नयामि ॥२०९६॥

राजशेखरस्य । (बा.रा. ७.२७)

नीलेन सैन्यपतिना प्रभुताडनान्ते
मुक्तस्तथा किलकिलाध्वनिरेष रौद्रः ।
स्रष्टापि वाञ्छति सरोजभवः श्रवांसि
शङ्के यथा करयुगेन मुधा पिधातुम् ॥२०९७॥

तस्यैव । (बा.रा. ७.२१)

कियानेष क्षाराम्बुधिरयममुष्याम्बुनिवहो
न कुम्भेनाप्यस्यात्मजकरपुटेनैव तुलितः ।
भवद्भिः सप्तैते ननु कपिचमूचक्रपतयः
सहेलं पीयन्तां चुलुकचुलुकैरम्बुनिधयः ॥२०९८॥

गोसोकस्य ।

भुजस्तम्भैरेभिः परिघगुरुभिर्लुण्ठनहठाद्
यशांसि स्वच्छन्दं रणविपणिपण्यानि कपयः ।
असाध्यं स्यादेतद्यदि च तदमीषामकृपणाः
क्रये सन्त्येवामी लिखितपठितामूल्यमसवः ॥२०९९॥

तस्यैव ।

मूर्ध्ना जाम्बवतोऽभिवाद्य चरणावापृच्छ्य सेनापतीन्
आश्वास्याश्रुमुखान्मुहुः प्रियसखान्प्रेष्यान्समादिश्य च ।
आरम्भं जगृहे महेन्द्रशिखरादम्भोनिधेर्लङ्घने
रंहस्वी रघुनाथपादरजसामुच्चैः स्मरन्मारुतिः ॥२१००॥

अभिनन्दस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP