अपदेशप्रवाहवीचयः - सुभाषित १९८१ - २०००

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


६९. कोकिलः

धिक्कुब्जाम्बुजवेत्रवेतसवनान्येतानि यत्ते पिक
व्याहारैः पणयादमीषु मधुरैरेभिः किमुन्मुद्रितैः ।
नेह त्वत्सुहृदो रसालतरवः श्रुत्वा भवद्भाषितं
येषामस्थित्भिरप्युपात्तमुकुलैराविष्क्रियन्ते मुदः ॥१९८१॥

हरेः ।

उद्यानानि न सर्वदा परिभवत्रासादिवाध्यासत्
भूमौ नोपविशन्ति ये खलु रजः संपर्कतर्कादिव ।
तेषामप्यतिपूजनीयवपुषां नूनं पिकानामियं
धिक्कष्टं परपुष्टतेति किमपि प्राचां फलं कर्मणाम् ॥१९८२॥

तस्यैव ।

उद्यत्सौरभगर्भनिर्भरमिलद्वाला कुरश्रीमृतो
माकन्दानवलोक्य यः प्रतिदिशं सानन्दमुत्कूजितः ।
तानेवाद्य फलाशया परिरटल्लुण्ठाककाकावली
वाचालानुपलभ्य कोकिलयुवा जातः स वाचंयमः ॥१९८३॥

तस्यैव ।

दात्यूहाः सरसं रसन्तु सुभगं गायन्तु केकाभृतः
कादम्बाः कलमालपन्तु मधुरं कूजन्तु कोयष्टयः ।
दैवाद्यावदसौ रसालविटपिच्छायामनासादयन्
निर्विण्णः कुटजेषु कोकिलयुवा संजातमौनव्रतः ॥१९८४॥

रामदासस्य । (शा.प. ८५०, सूक्तिमुक्तावलि १४.१४)

परभृतशिशो तावन्मौनं विधेहि नभस्तलोत्
पतनविधये पक्षौ स्यातां न यावदिमौ क्षमौ ।
ध्रुवमपरथा द्रष्टव्योऽसि स्वजातिविलक्षण
ध्वनितकुपितध्वाङ्क्षत्रोटीपुटाहतिजर्जरः ॥१९८५॥

अचलसिंहस्य । (सूक्तिमुक्तावलि १४.९, सु.र. १०५१)

७०. शुकः


प्रतिजागृहि दुस्त्यजं वपुः
शुक शोकं ननु मा वृथा कृथाः ।
क्व वनं क्व च पञ्जरोदरं
तव दोषः स्फुटवादिता न चेत॥१९८६॥

अचलसिंहस्य ।

अयि शाकुनिक कृतोऽञ्जलिरितरे न कतीह जीवनोपायाः ।
हत्वा शुकान्किमेतद्विपिनमसारस्वतं कुरुषे ॥१९८७॥

वैद्यगदाधरस्य ।

एकत्र प्राकृतैः साम्यमन्यत्र परतन्त्रता ।
शुकस्य परितोषाय न वनं न च पत्तनम् ॥१९८८॥

उमापतिधरस्य ।

अयि खलु बधिराधिराज कीरं
तुदसि शलाकनिपातनेन मोहात।
अनिशमपि सुधानिधानवाणीं
रचयतु मौनमुखोऽस्तु वा समस्ते ॥१९८९॥

भ्रातः कीर किमत्र नीरसतरुस्कन्धे मधुस्यन्दिभिर्
व्याहारैस्तव वस्तुवर्णितकथाबन्धैर्मुधायं श्रमः ।
नैते दाडिमशाखिनः परिणतैर्येषां फलैरन्तरं
निर्भिद्यापि गुणानुरक्तमशठैराविष्क्रियन्ते मुदः ॥१९९०॥

लौलिकस्य ।

७१. नानापक्षिणः

स्वामिन्खञ्जन मुञ्च मुञ्च फनभृद्भोगाधिरोहग्रहं
तद्विश्राम्यतु नः फलं किमपि यद्वन्द्येन देयं त्वया ।
दैवादेष यदि प्रदीप्तगरलस्त्वां दन्दशूको दशेद्
विश्वालोककरी तदा शरदियं स्यादेव दृग्वञ्चिता ॥१९९१॥

वैद्यगदाधरस्य ।

आजन्मैव तमः सुहृत्कुटिलता वक्त्रे गिरां निर्गमो
ग्रामोत्सादकरः श्मशानविटपी प्रायेण यस्याश्रयः ।
धिग्धातः ससृजे स एव मलिनः क्रूरः कथं कौशिकः
सृष्टो वा किमकल्प्यतास्य भवता कल्पान्तमायुः स्थिरम् ॥१९९२॥

तस्यैव ।

अयि चकोरकुटुम्बिनि कातरे
तिरय पक्षपुटेन कुटुम्बकम् ।
बहु गतं कियदप्यवशिष्यते
व्यपगतं तिमिरैरुदितः शशी ॥१९९३॥

पापाकस्य ।

क्रमगलितैः शिखिपुच्छैर्
मण्डनमास्तां वधेन किं शिखिनः ।
कुतुकिनि पुनर्न लाभो
विषधरविषमे वने भविता ॥१९९४॥

कस्यचित। (सूक्तिमुक्तावलि १६.२)

भ्राम्यद्भ्योऽपि गृहे गृहे कटुतामप्यालपद्भ्यो गिरं
गृध्नुभ्योऽपि बलादमेध्यमथवावज्ञां व्रजद्भ्योऽपि च ।
शय्योत्थायमुपासते वसतिमित्येतावतायं न्èणां
काकेभ्यो बलिरस्ति कोकिलबलिः केनापि नाकर्णितः ॥१९९५॥

कस्यचित।
७२. उच्चावचम्

भ्रातः पश्य निकृत्य चन्दनतरूच्छाकोटको रोप्यते
सारासारविचारिणी मतिरिह ग्रामे जनानां कुतः ।
तद्यावद्वयमस्य सेकसलिलं वोढुं न मृष्यामहे
तावत्सत्वरमेव पामरजन ग्रामादितो गम्यताम् ॥१९९६॥

कस्यचित।

दन्तैरुपतितं स्फुरन्ति वलयो निष्कालिमानः कचाः
शीर्णदेहमपेतमेव करणग्रामेण लुप्ता मतिः ।
अस्मिन्नप्रतिकारदारुणजराव्याधौ दयार्द्रात्मना
भ्रातर्वैद्य विधीयते तव कियद्यावन्मया भेषजम् ॥१९९७॥

उमापतिधरस्य ।

पन्थाः प्रज्वलितः स्फुरन्ति पुरतः क्रूराः कृशानुत्विषः
कान्तारद्रुमघर्मदीधितिरपि व्योमार्धमारोहति ।
अस्माभिः श्रमविह्वलैरिह तरुच्छायासमालम्बिभिर्
न ज्ञाताः परितः किरातशिविरव्याप्ता वनश्रेणयः ॥१९९८॥

तीरभुक्तीयसर्वेश्वरस्य ।

तद्ब्रह्माण्डमिह क्वचित्क्वचिदपि क्षोणी क्वचिन्नीरदास्
ते द्वीपान्तरशालिनो जलधयः क्वापि क्वचित्पर्वताः ।
आश्चर्यं गगनस्य कोऽपि महिमा सर्वैरमीभिः स्थितैर्
दूरे पूरणमस्य शून्यमिति यन्नामापि नाच्छादितम् ॥१९९९॥

केशरस्य । (सु.र. ११९३)

समालम्ब्यान्योन्यं मसृणचरणाः कम्पनजुषो
न याताः के पारं सति जलधिबन्धे कपिभटाः ।
तटादेकोऽर्वाचश्चकितसुरसिद्धस्थितिसमुत्
समुत्प्लुत्य प्रायात्परमपरपारं स हनुमान॥२०००॥

छित्तिपस्य ।

श्रीधरदासकृतेऽस्मिन्सदुक्तिकर्णामृते चतुर्थोऽयम् ।
सत्कर्मण्यपदेशप्रवाह उपदेशतां भजतु ॥

इति श्रीमहामाण्डलिकश्रीधरदासकृतौ सदुक्तिकर्णामृते ।

अपदेशप्रवाहो नाम चतुर्थः । वीचयः ७२ । श्लोकाः ३६० ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP