अपदेशप्रवाहवीचयः - सुभाषित १९६१ - १९८०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


६५. अनन्यगतिकचातकः

विष्वक्प्लावयता जगन्ति जलद प्रीतस्त्वया वारिभिः
सारङ्गोऽपि यदि प्रसङ्गपतितः केयं विशेषज्ञता ।
सानन्दाः स्तुमहे चिराय चरितं तस्यैव येन त्वयि
क्षीणोऽपि क्वचिदेव नाम्भसि मनागारोऽपि चञ्चू पुटः ॥१९६१॥

जलचन्द्रस्य ।

वदत विदतजम्बूद्वीपसंवृत्तवार्ताः
क्वचिदपि यदि दृष्टं वारिवाहं विहाय ।
सरिति सरसि सिन्धौ चातकेनार्पितोऽसाव्
अतिवहलपिपासापांशुलः कण्ठनालः ॥१९६२॥

लक्ष्मीधरस्य । (सु.र. १०५४)

त्वं गर्ज नाम विसृजाम्बुद नाम्बु नाम
विद्युल्लताभिरभितर्जय नाम भूयः ।
प्राचीनकर्मपरतन्त्रनिजप्रवृत्तेर्
एतस्य पश्य विहगस्य गतिस्त्वमेव ॥१९६३॥

कस्यचित। (सु.र. १०८८)

नीहाराकरसारसागरसरित्कासारनीरश्रियं
त्यक्त्वा तोयद चातकेन भवतः सेवा समालम्बिता ।
तस्यैतत्फलितं यदुद्घतशिलासंताडनं मस्तके
गाढं गर्जसि वज्रमुज्झसि तडिल्लेखाभिरातर्जसि ॥१९६४॥

कस्यचित। (शा.प. ७७२)

यन्मूर्धानमशिक्षितो नमयितुं निम्नेषु तेनोच्चकैर्
आरूढः पदमादरेण जलद त्वां याचते चातकः ।
यद्यस्मै विमुखो भवानपि पयोधाराः करीतुं ततः
पक्ष्मारोपितचञ्चुरेष जरयत्वङ्गे पिपासारसम् ॥१९६५॥

कस्यचित।

६६. मनस्विचातकः

गङ्गा शम्भुशिरोजलं जलनिधिर्देवस्य लक्ष्मीपतेः
शय्याक्षालनवारि वारि सरसः क्लीबस्य निन्द्यं सताम् ।
नद्यस्ताः शतशोऽन्ययोषित इति त्यक्तोपभोगो युवा
सारङ्गः सततोन्नतेन शिरसा धाराधरं याचते ॥१९६६॥

कस्यचित।

किं नैव सन्ति भुवि तामरसावतंसा
हंसावलीवलयिनो जलसंनिवेशाः ।
को दुर्ग्रहो ग्रहवतः खलु चातकस्य
पौरन्दरीं यदभिवाञ्छति वारिधाराम् ॥१९६७॥

कस्यचित। (स्व. ६८१)

एक एव खगो मानी वने वसति चातकः ।
पिपासितो वा म्रियते याचते वा पुरंदरम् ॥१९६८॥

कस्यचित। (स्व६७४, शा.प. ८५२)

तृषार्तां शोचन्तीं न गणयति दीनां गृहवतीं
न दीनः पक्षाभ्यां स्थगयति शिशूनालपति वा ।
कुटुम्बी सारङ्गः प्रसरति निदाघेऽप्यविकलः
कुलस्य स्वस्यायं पथि न पदमल्पं श्लथयति ॥१९६९॥

गोसोकस्य ।

यदस्मादस्माभिश्चिरविहितसेवैरपि घनाद्
अनाप्ताः सारङ्गैः कतिपयपयःशीकरकणाः ।
द्विषन्तो वेशन्तं भृशमपलपन्तः पतिमपाम्
अपार्थीकुर्वन्तः सरितमनुयामस्तदपि तम् ॥१९७०॥

आवन्तिकद्रव्यस्य ।

६७. हंसः

गतं तद्गाम्भीर्यं तटमुपगतं जालिकशतैः
सखे हंसोत्तिष्ठ त्वरितममुतो गच्छ सरसः ।
न यावत्पङ्काम्भःकलुषिततनुर्भूरि विरसन्
बकोटो वाचाटश्चरणयुगलं मूर्ध्नि कुरुते ॥१९७१॥

 । (स्व७०७, शा.प. ८१०, सूक्तिमुक्तावलि १५.८)

प्रालेयांशुमरीचिनालधवलानास्वाद्य कन्दाङ्कुरान्
पीतं यैर्जलजन्मकेशरपरिष्वङ्गाधिवासं पयः ।
हंसास्तेऽपि सखे तडाग भवतः क्रीडासहस्राविणो
जाताः पङ्किलबालवीरणदलद्रोणीजलग्राहिणः ॥१९७२॥

जलचन्द्रस्य ।

स्थित्वा चिरं नभसि निश्चलतारकेण
मातङ्गसङ्गकलुषां नलिनीं विलोक्य ।
उत्पन्नमन्युपरिघर्घरनिःस्वनेन
हंसेन साश्रु परिवृत्य गतं नु लीनम् ॥१९७३॥

कस्यचित।

ककुभि ककुभि ध्वान्तक्षुब्धं वितत्य विधाय च
श्रुतिपुटभिदो गर्जाः श्रेयः कृतं परमम्बुदैः ।
कथमितरथा जातोद्वेगः समुज्झितपल्वलः
कनककमलोत्तंसे हंसः स नन्दति मानसे ॥१९७४॥

अचलसिंहस्य ।

तटमुपगतं पद्मे पद्मे निवेशितमाननं
प्रतिपुटकिनी पत्रच्छायं प्रतिक्षणमासितम् ।
नयनसलिलैरुष्णैरुष्णीकृता जलवीचयो
जलदमलिनां हंसे नाशां विलोक्य गमिष्यता ॥१९७५॥

छित्तिपस्य ।

६८. राजहंसः

उद्भ्रान्तभेककुलकीर्णजले तडागे
कोऽप्यस्ति नाम यदि नान्यगतिर्बकोटः ।
उत्फुल्लपद्मसुरभीणि सरांसि हित्वा
न स्थातुमर्हति भवानिह राजहंस ॥१९७६॥

शङ्करस्य ।

गाङ्गमम्बु शुभमम्बु यामुनं
कज्जलाभमुभयत्र मज्जतः ।
राजहंस तव सैव शुभ्रता
चीयते न च न चापचीयते ॥१९७७॥

सुरभेः । (Kप्५५९, सा.द. उन्देर्१०.११८)

छायामाश्रयपुण्डरीकमिलितां मध्येसरःशीकरं
सानन्दी भव राजहंस भवतः स्यान्नाम पक्षोन्नतिः ।
मञ्जीरेण तथापि च ध्वनिरयं निर्गीयते लीलया
योऽस्माकं परिचारिकाचरणयोः खेलाभिरुत्कूजति ॥१९७८॥

उमापतिधरस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP