चाटुप्रवाहवीचयः - सुभाषित १४०१ - १४२०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


७. दृष्टिः

जनयति जननाथ दृष्टिरेषा
तव नवनीलसरोरुहाभिरामा ।
प्रणयिषु सुसमाश्रितेषु लक्ष्मीम्
अरिषु हि भङ्गमनङ्गमङ्गनासु ॥१४०१॥

विद्यायाः ।

प्रत्यञ्चत्खलरोहणाद्रिषु हठादामूलमुन्मूलयन्
कल्पशाखिषु सुधासान्द्राः सुहृन्मण्डले ।
प्रौढारातिचमूवनेषु दहनज्वालावलीभास्वराः
शृङ्गारैकरसायनानि सुभग त्वद्दृष्टिपाताः पुनः ॥१४०२॥

माधवस्य ।

यतो यतो नृपवर पद्मपाटलं
विलोचनं चलति तव प्रसीदतः ।
ततस्ततो नलिनवनाधिवासिनी
तदीप्सया किल कमलानुधावति ॥१४०३॥

कस्यचित। (सु.र. १४५०)

ते कौपीनधनास्त एव हि परं धात्रीफलं भुञ्जते
तेषां द्वारि नदन्ति वाजिनिवहास्तैरेव लब्धा क्षितिः ।
तैरेतत्समलङ्कृतं निजकुलं किं वा बहु ब्रूमहे
ये दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा ॥१४०४॥

जयादित्यस्य । (सु.र. १४१०, शा.प. १२२४)

तेषां द्वारि द्विरदपतयस्तद्वशा विश्वधात्री
तद्गेहिन्यस्तरलिततुलाकोटिसौधा नटन्ति ।
हेमच्छत्रच्छुरितहरितो भूतयस्तान्भजन्ते
येषु प्रीत्या भवति भवतो दृष्टिपातप्रसादः ॥१४०५॥

कस्यचित।

८. भुजः

वाल्मीकेः कतमोऽसि कस्त्वमथवा व्यासस्य येनैष भोः
श्लाघ्यः स्यात्तव भोजभूपतिभुजस्तम्भस्तुतावुद्यमः ।
पङ्गुः पर्वतमारुरुक्षसि विधुस्पर्शं करेणेहसे
दोर्भ्यां सागरमुत्तितीर्षसि यदि ब्रूमः किमत्रोत्तरम् ॥१४०६॥

छित्तपस्य ।

अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधयस्
तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः ।
आश्चर्येण पुनः पुनः स्तुतिमिमां प्रस्तौमि यावद्भुवस्
तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥१४०७॥

तस्यैव । (Kप्११८, Kउवल्, १८३, सूक्तिमुक्तावलि ९७.१०)

मिथ्या देव भुजेन तेऽल्पविभवः कल्पद्रुमः स्पर्धते
नह्येनं भुवनत्रयाभयमहासत्री कृपाणोऽर्चति ।
चिन्त्यस्तत्र भवान्सकल्पविटपी यस्यैतदेकार्णवे
कल्पान्ते विनिवेश्य विश्वमखिलं छायासु शेते हरिः ॥१४०८॥

तस्यैव । (स.क.आ. ३.१०१)

शैलेन्द्रो दशकन्धरेण तुलितस्तं चार्जुनो हेहयः
काराधाम्नि बबन्ध तस्य च भुजारण्यं मुनिश्छिन्नवान।
इत्थं ग्रन्थिनिबद्धविक्रमकथासन्देहशल्याकुल
त्रैलोक्यप्रतिपत्तिचुम्बकशिलास्तम्भस्तदीयो भुजः ॥१४०९॥

भिक्षोः ।

प्रेतान्त्रोष्णीषवध्भिर्विकटकरिशिरःकर्पराक्रान्तहस्तैः
पार्श्वस्थाभिः प्रियाभिर्मदविकलपदं यत्तदप्युच्यमानैः ।
हेलानिर्वारितारे यममुसलपृथुः श्लाघ्यते दक्षिणस्ते
वेतालैः प्रस्तुतासु प्रतिसमरमसृक्पानगोष्ठीषु बाहुः ॥१४१०॥

९. करः

उद्दण्डकोकनदकोमलकोशकान्तिः
कान्ताकचग्रहणकण्टकितप्रकोष्ठः ।
मित्रद्विजातिरिपुवर्गविलासिनीनां
संमानदानभयभोगकरः करस्ते ॥१४११॥

विद्यायाः । (सूक्तिमुक्तावलि ९७.५०)

निस्त्रिंशत्रुटितारिवारणघटाकुम्भास्थिकूटावट
स्थानस्थायुकमौक्तिकोत्करकिरः कैरस्य नायं करः ।
उन्नीतश्चतुरङ्गसैन्यसमरत्वङ्गत्तुरङ्गक्षुर
क्षुण्णासु क्षितिषु क्षिपन्निव यशः क्षौणीजबीजव्रजम् ॥१४१२॥

श्रीहर्षस्य । (ण्च्१२.६६)

अस्माभिः स्मयलोलमौलिफलकैर्मुक्ताविसाराधिपं
वेदोद्धारपरः करस्तव परं दानाम्बुपूतः स्तुतः ।
किन्तु क्ष्मातिलक क्षमस्व कविभिः किं नाम नालोक्यते
दृष्टः स्पष्टतरं तवापि निभृतः पाणौ स वैसारिणः ॥१४१३॥

आचार्यगोपीकस्य ।

तेषामल्पतरः स कल्पविटपी तेषां न चिन्तामणिश्
चिन्तामप्युपयाति कामसुरभिस्तेषां न कामास्पदम् ।
दीनोद्धारधुरीणपुण्यचरितो येषां प्रसन्नो मनाक्
पाणिस्ते धरणीन्द्र सुन्दरयशःसंरक्षिणो दक्षिणः ॥१४१४॥

जयदेवस्य ।

देव त्वत्करपल्लवो विजयतामश्रान्तविश्राणन
क्रीडास्कन्दितकल्पवृक्षविभवः कीर्तिप्रसूनोज्ज्वलः ।
यस्योत्सर्गजलच्छलेन गलिताः स्यन्दानदानोदक
स्रोतोभिर्विदुषां ललाटलिखिता दैन्याक्षरश्रेणयः ॥१४१५॥

तस्यैव ।

१०. चरणम्

लक्ष्मीवशीकरणचूर्णसहोदराणि
त्वत्पादपङ्कजरजांसि चिरं जयन्ति ।
यानि प्रणाममिलितानि नृणां ललाटे
लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥१४१६॥

अभिनन्दस्य । (स.क.आ. ५.४६७, सु.र. १३९१)

लक्ष्मीसद्मसरोजरेणुसुहृदः सेवावनम्रीभवद्
भूमीपालकिरीटरत्नकिरणज्योत्स्नानदीबालुकाः ।
जीयासुः कलिकालकर्णनृपते दारिद्र्यदारूदर
व्याघूर्णद्धूणवृन्दलङ्घनमुषस्त्वत्पादयोः पांशवः ॥१४१७॥

वल्लणस्य । (सु.र. १४१६)

देवस्याङ्घ्रिनखप्रभासु निजया मौलीन्द्रनीलत्विषा
निर्माय त्रिदशापगायमुनयोः संभेदमत्यद्भुतम् ।
वन्द्य त्वत्पदवन्दनान्यघमिलद्दुष्कर्मनिर्मज्जन
प्रायश्चित्तमिवाचरन्नरपतिः को नाम नो पुप्लुवे ॥१४१८॥

प्रशस्तस्य ।

लक्ष्मीविभ्रमसद्मसुभगं के नाम नोर्बीभुजो
देव त्वच्चरणं व्रजन्ति शरणे श्रीरक्षणकाङ्क्षिणः ।
छायायामनुगम्य सम्यगभयास्त्वद्वीर्यसूर्यातप
व्याप्तामप्यवनीमटन्ति रिपवस्त्यक्तातपत्राः ॥१४१९॥

जयदेवस्य ।

आ पूर्वस्माद्विडौजःकरिवमथुपयःसिक्तसानोर्गिरीन्द्राद्
आ च प्रत्यक्पयोधेर्वरुणवरवधूनाभिनिष्पीतवारः ।
आ मेरोरा च सेतोरवनितलमिलन्मौलिविस्रंसमान
स्रग्दामानो यदीयं चरणमशरणाः पर्युपासन्नरेन्द्राः ॥१४२०॥

वसुकल्पस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP