संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित १३६१ - १३७०

शृङ्गारप्रवाहः - सुभाषित १३६१ - १३७०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


१७८. शिशिरसुखम्

द्वारं गृहस्य पिहितं शयनस्य पार्श्वे
वह्निर्ज्वलत्युपरि तूलपटो गरीयान।
अङ्केऽनुकूलमनुरागवशात्कलत्रं
इत्थं करोति किमसौ स्वपतस्तुषारः ॥१३६१॥

बाणस्य । (स्व१८५३, शा.प. ३९४०)

उष्मायमाणस्तनमण्डलीभिर्
वाराङ्गनाभिः स्फुटविभ्रमाभिः ।
आलिङ्गिता रात्रिषु शैशिरीषु
ते शेरते यैः प्रणतो शशाङ्कः ॥१३६२॥

कस्यचित।

मसृणघुसृणालेपस्तल्पं मरालतनूरुहैः
कुवलयदृशां गाढाश्लेषो विधूमहुताशनः ।
शिशिरसमये यद्येतानि प्रयान्ति सहायतां
सुरपतिपदारोहे वाञ्छा मनस्तव लाञ्छनम् ॥१३६३॥

शङ्करस्य ।

सद्यो धूपितमुत्प्रदीपमभितः संरुद्धवातायनं
शुभ्रं वेश्म मरालपक्ष्ममृदुला शय्या सचन्द्रातपा ।
अङ्के कुङ्कुमपिञ्जरा च रमणी पूगं मुखे नूतनं
स्याच्चेतद्विधिवञ्चितः स्पृहयति प्रावारभाराय कः ॥१३६४॥

विरिञ्चेः ।

चूडागर्भनिवेशिदामविकलं मुक्ताफलैर्भूषणैः
स्त्रीणां कुङ्कुमपिच्छिलाः स्तनभुवो गूढोदरं मन्दिरम् ।
द्वित्रास्तूलपटाः प्रसर्पदगुरुग्रामाश्च धूमोद्गमाः
संभोगाय भवन्ति चात्र कृतिनां दीप्ता विशालाग्नयः ॥१३६५॥

राजशेखरस्य । (बा.रा. ५.३६)

१७९. उच्चावचं

पश्यामो मयि किं प्रपद्यत इति स्थैर्यं मयालम्बितं
किं मामालपतीत्ययं खल शठः कोपस्तयाप्याश्रितः ।
इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे
सव्याजं हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया ॥१३६६॥

अमरोः (अमरु २०, Kउवल्., १८५)

परिम्लाने माने मुखशशिनि तस्याः करधृते
मयि क्षीणोपाये प्रणिपतनमात्रैकशरणे ।
तया पक्ष्मप्रान्तव्रजपुटनिरुद्धेन सहसा
प्रसादो बाष्पेन स्तनतटविशीर्णेन कथितः ॥१३६७॥

तस्यैव (अमरु २१, Sभ्१६०८, सूक्तिमुक्तावलि ५८.१)

गते प्रेमाबन्धे प्रणयबहुमाने विगलिते
निवृत्ते सद्भावे जन इव जने गच्छति पुरः ।
तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांश्च दिवसान्
न जाने को हेतुर्दलति शतधा यन्न हृदयम् ॥१३६८॥

तस्यैव । (अमरु ३८, सु.र. ६९७, Sभ्११४१, शा.प. ३५४५, सूक्तिमुक्तावलि ८४.१, ऱस्क्२.२६३च्)

श्लिष्टः कण्ठे किमिति न मया मूढया प्राणनाथश्
चुम्बत्यस्मिन्वदनविधुतिः किं कृता किं न दृष्टः ।
नोक्तः कस्मादिति नववधूचेष्टितं चिन्तयन्ती
पश्चात्तापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥१३६९॥

तस्यैव । (अमरु ५६, स्व२१४३)

यावत्त्वच्चरितं प्रसङ्गत इव प्रस्तौमि तावत्त्वया
वन्दे तानहमित्युदीर्य शिरसा न्यस्तः प्रणामाञ्जलिः ।
तद्यावच्च रुषेव दोषमपि ते पृच्छामि नाभाष्य मां
निःश्वासैः कियदंशुभिश्च कियदाख्यातं तवागस्तया ॥१३७०॥

गोतिथीयदिवाकरस्य ।

इति श्रीधरदासकृते सदुक्तिकर्णामृते द्विईत्येऽस्मिन्
मदयतु सुहृदय हासं शृङ्गाराख्यः प्रवाहोऽयम् ।

इति श्रीमहामाण्डलिकश्रीधरदासकृते सदुक्तिकर्णामृते
शृङ्गारप्रवाहो नाम द्वितीयः ।
वीचयः १७९ । श्लोकाः ८९५ ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP