संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित १२४१ - १२६०

शृङ्गारप्रवाहः - सुभाषित १२४१ - १२६०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


वसन्ततरवः

मिथः क्रीडालोलभ्रमरभरभग्नाङ्कुररस
प्रेसेकप्रोन्मीलत्परिमलसमालब्धपवनः ।
इतोऽप्येष श्रीमानविरलमिदानीं मुकुलितः
प्रयच्छत्युन्मादानहह सहकारद्रुमयुवा ॥१२४१॥

कस्यचित। (सु.र. १८७)

साम्यं सम्प्रति सेवते विचकिलं षाण्मासिकैर्मौक्तिकैर्
वाह्लीकीदशनव्रणारुणतरैः पत्रैरशोकोर्चितः ।
भृङ्गीलङ्घितकोटि किंशुकमिदं किंचिद्विवृन्तायते
माञ्जिष्ठैर्मुकुलैश्च पाटलितरोर्वृत्तैव काचिल्लिपिः ॥१२४२॥

राजशेखरस्य । (वि.शा.भ. १.२५, सु.र. १६५)

वह्निर्मन्ये हिमजलभयात्संश्रितः किंशुकेषु
श्यामं धूमैः स खलु कुरुते काननं कोरकाख्यैः ।
सन्तापार्थं कथमितरथा पान्थसीमन्तिनीनां
पुष्पव्याजाद्विसृजति शिखाश्रेणिमुद्गाढशोणाम् ॥१२४३॥

कस्यचित। (सु.र. १७६ पौतायनेः)

इदानीं प्लक्षाणां जठरदलविश्लेषचतुरः
शिखानामाबन्धः स्फुरति शुकचञ्चूपुटनिभः ।
ततः स्त्रीणां हन्त क्षममधरकान्तिं कलयितुं
समन्तान्निर्याति स्फुटसुभगरागं किसलयम् ॥१२४४॥

वामनस्य ।

परागैरादिग्धाः परिमिलितपिष्टातकनिभैर्
मरुल्लोलच्छाखं मधुपरवगीतं विदधतः ।
पलाशैः काश्मीरारुणवसनकल्पैर्निवसिता
द्रुमा राजन्त्येते मधुदिवसरम्योत्सवभृतः ॥१२४५॥

वसन्तसेनस्य ।
१५५. वसन्तकोकिलः

एते नूतनचूतकोरकघनध्वानातिरेकीभवत्
कण्ठध्वानजुषो हरन्ति हृदयं मध्ये वनं कोकिलाः ।
येषामक्षिनिभेन भान्ति भगवद्भूतेशनेत्रानल
ज्वालाजालकरालितासमशराङ्गारस्फुलिङ्गा इव ॥१२४६॥

कस्यचित। (सु.र. १७१)

अद्योन्मीलन्मलयपवनोद्धूतचूतांकुराग्र
ग्रासास्वादादधिकमधुरैरुच्चरद्भिर्निनादैः ।
क्वापि क्वापि स्मरहुतवहोद्दीपनायाध्वगानां
होतुं प्राणानृचमिव पिकः सामिधेनीमधीते ॥१२४७॥

हरेः ।

यश्चूताङ्कुरकन्दलीकवलनात्कर्णामृतस्राविणीं
छायामात्रपरिग्रहेण विदधे पाञ्चेषवीमस्रताम् ।
ताम्यत्तालुविटङ्कसङ्कटदरीसंचारतः पञ्चमः
सोऽयं कोकिलकामिनीगलविलादामूलमुन्मूलति ॥१२४८॥

बिल्हणस्य । (Vच्. ७.७६)

यः शृङ्गाररसायनं मृगदृशां वैरागय्चिन्ताज्वरः
शान्त्युद्वासनडिण्डिमः स्मरगुरोस्तत्त्वोपदेशाक्षरम् ।
उद्भूतस्मरगौरवज्वरभराक्रान्ताध्वनीनाङ्गना
चैतन्यत्रुटिकार्मणं विजयते रागः पिके पञ्चमः ॥१२४९॥

कस्यचित।

ओंकाराः कुसुमायुधोपनिषदां मन्त्रानुवादः स्मर
स्वाध्यायस्य रतेः पुनर्भवविधौ गन्धाभिरामश्रुतिः ।
चित्ताकर्षणसाध्यसिद्धिरसतीनेत्रस्य कर्णज्वरः
पान्थानां सहकारकाननसुधासेकः पिकानां ध्वनिः ॥१२५०॥

ध्वनिः ।
१५६. वसन्तभ्रमरः

आरक्तायतपुष्पबाणनयने स्निग्धाञ्जनश्यामिकां
काश्मीरारुणकर्णिकारकुसुमोत्तंसे महानीलताम् ।
उन्मीलत्तिलकान्तरे मृगमदक्षोदार्द्रबिन्दूपमां
धत्ते मुग्धतमालकान्तिमधुपीवृन्दं वसन्तश्रियः ॥१२५१॥

उमापतिधरस्य ।

पिकत्रोटीदात्रत्रुटितसहकाराग्रमुकुल
स्रुतक्षीरक्षीवप्रसृतपवनान्दोलतरला ।
इदानीं वासन्तीदलितकुसुमामोदमुदित
भ्रमद्भृङ्गश्रेणी रणरणकमन्तर्वितनुते ॥१२५२॥

कालिदासनन्दिनः ।

निरानन्दाः कौन्दे मधुनि परिभुक्तोज्झितरसे
वनेष्वम्भोजानामविकृतसुखेषु प्रतिहताः ।
इदानीं चूतानां मुकुलमधुषु प्रेमसरसा
नवीनेष्वाकूतं दधति परिगाढं मधुलिहः ॥१२५३॥

नवकरस्य ।

मल्लिकामुकुले भाति गुञ्जन्मत्तमधुव्रतः ।
प्रयाणे पञ्चबाणस्य शङ्खमापूरयन्निव ॥१२५४॥

कस्यचित। (सा.द. ४.९, शा.प. ३७८६)

अविरलपरागसैकतमकरन्दतरङ्गिणीमनुवनान्तम् ।
पिकयुवतिजानुदध्नीं गाहन्ते मधुपयोषितस्तृषिताः ॥१२५५॥

आवन्तिकजह्नोः ।
१५७. ग्रीष्मः

भुवां घर्मारम्भे पवनचलितं तापहृतये
पटच्छत्राकारं वहति गगनं धूलिपटलम् ।
अमी मन्दाराणां दवदहनसन्देहितधियो
न डौकन्ते पातुः झटिति मकरन्दं मधुलिहः ॥१२५६॥

भवभूतेः (सु.र. २००)

सलिलमखिलं वेशन्तानां लुलापकुलाकुलं
विशति बिसिनीपत्रच्छत्रे रथाङ्गविहङ्गमः ।
निजगजपतिं कुञ्जच्छायां नयन्ति पदे पदे
पृथुवमथुना सिक्त्वा सिक्त्वा करेण करेणवः ॥१२५७॥

कस्यचित।

प्रान्ते पङ्किनि पल्लवस्य विलुठन्पौत्री नयत्यातपांस्
तृष्णालुर्निभृतं ह्रदेषु महिषः शैवालमन्विष्यति ।
आचीर्णौषधिमूलशीतसुरभिश्वासानिलान्दोलयन्
प्रक्षीणोष्मणि लीयते वनगिरिश्वभ्रोदरे शल्लकः ॥१२५८॥

योगेश्वरस्य ।

अम्भोधेर्जलयन्त्रमन्दिरपरिस्पन्देऽपि निद्राणयोः
श्रीनारायणयोर्घनं विघटयन्त्यूष्मा समालिङ्गनम् ।
किं चोत्तप्तवियत्कपालफलके कङ्कालशेषश्रियं
चन्द्रं मर्मरयन्ति पर्पटकरक्रूरा रवेरंशवः ॥१२५९॥

कस्यचित। (सु.र. २१४, नारायणलच्छि)

पाषाणः कुलिशायते पुरपथं संतप्तलोहायते
निर्वातं दहनायते च निविडाङ्गारायते शर्करा ।
एतस्मिंस्तरुणप्रचण्डमहसः प्रौढातपे सर्वतः
क्षोणी शुष्यति बालुका च सरितां वह्निस्फुलिङ्गायते ॥१२६०॥

भवानन्दस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP