संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित ७८१ - ८००

शृङ्गारप्रवाहः - सुभाषित ७८१ - ८००

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


६२. अभिसारिका

निविड्य कुचयोर्निचोलबन्धं
रचय लघूनि कियन्तिचित्पदानि ।
निजपतिचिरभोगपातकाना
मुपशमतीर्थमयं स ते निकुञ्जः ॥७८१॥

चूडामणेः ।

अभिसरणरसः कृशाङ्गयष्टे
रयमपरत्र न वीक्षितः श्रुतो वा ।
अहिमपि यदियं निरास नाङ्घ्रे
र्निविडितनू पुरमात्मनीनबुद्ध्या ॥७८२॥

धूर्जटेः । (सूक्तिमुक्तावलि ७१.९)

उरसि निहितस्तारो हारः कृता जघने घने
कलकलवती काञ्ची पादौ क्वणन्मणिनूपुरौ ।
प्रियमभिसरस्येवं मुग्धे समाहतडिण्डिमा
यदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे ॥७८३॥

अमरोः । (अमरु २८, द.रू. २.२७ब्, स्व१९४७, शा.प. ३६१३, स.क.आ.ं ८३५)

किं न्वावृणोषि कवरीं सखि किं नु काञ्चीं
बध्नासि वर्मयसि किं कुचयोर्निचोलम् ।
सोत्कण्ठकान्तसुभगाध्युषितोपकण्ठा
प्राप्ता पुरः सुरतसङ्गररङ्गभूमिः ॥७८४॥

धर्मयोगेश्वरस्य ।

वस्त्रप्रोतदुरन्ततनू पुर्मुखाः संयम्य नीवीमणी
नुद्गाढांशुकपल्लवेन निभृतं दत्ताभिसारक्रमाः ।
एताः कुन्तलमल्लिकापरिमलव्यालोलभृङ्गावली
झङ्कारैर्विकलीकृताः पथि बत व्यक्तं कुरङ्गीदृशः ॥७८५॥

कस्यचित। (सु.र. ८२९)

६३. दिवाभिसारिका

अवलोक्य नर्तितशिखण्डिमण्डलैर्
नवनीरदैर्निचुलितं नभस्तलम् ।
दिवसेऽपि वञ्जुलनिकुञ्जमित्वरी
विशति स्म वल्लभवतंसितं रसात॥७८६॥

सुभटस्य ।

सान्द्रेषु चम्पकवनेषु विनिद्रपुष्प
पङ्क्तिप्रकाशितपरागपिशङ्गितेषु ।
मध्यंदिनेऽपि रमणी रमणाभिसार
बुद्धिं बभार कनकाभरणं भजन्ती ॥७८७॥

तस्यैव ।

दिवापि जलदोदयादुपचितान्धकारच्छटा
जटालिततटीमिमां विशति विस्मरन्ती भयम् ।
तमालतरुणमण्डितावटनिरस्तभानुद्युतिं
धृताभिसरणव्रता शवरसुन्दरी कन्दरीम् ॥७८८॥

कालिदासस्य ।

मध्याह्ने द्विगुणार्कदीधितिदलत्सम्भोगवीथीपथ
प्रस्थानव्ययितारुणाङ्गुलिदलं राधापदं माधवः ।
मौलौ स्रक्शबले मुहुः समुदितस्वेदे मुहुर्वक्षसि
न्यस्य प्राणयति प्रकम्पविधुरैः श्वासोर्मिवातैर्मुहुः ॥७८९॥

आचार्यगोपीकस्य ।

दिवसेऽपि धूममहिषी
वाद्योत्सवदुर्दिनेषु मिलितायाः ।
नाकृतपुण्यः पश्यसि
रहसि मुदा वदनक्रममेणाक्ष्याः ॥७९०॥

उमापतिधरस्य ।

६४. तिमिराभिसारिका

खद्योतोत्करदन्तुरान्धतमसोत्सङ्गेन मा गाः सखि
स्वैरं नूपुरजागरूकचरणौ दुःशिक्षिते रोपय ।
न्यञ्चच्चोलचलाचलेन तरले हारस्रजं निष्पिधाः
प्राप्तः पुत्रि स एष नीलनिचुलक्रीडालतामण्डपः ॥७९१॥

पायीकस्य ।

मौलौ श्यामसरोजदाम नयनद्वन्द्वेऽञ्जनं कर्णयोस्
तापिञ्छप्रसवः कपोलफलके कस्तूरिकापल्लवः ।
विश्वालोकविलोपि निन्दितमपि प्रेयोभिसाराशया
हृष्यद्भिः स्मरदुर्विनीतवनितास्तोमैस्तमो मन्यते ॥७९२॥

उमापतिधरस्य ।

वासो बर्हिणकण्ठमेदुरमुरो निष्पिष्टकस्तूरिका
पत्रालीमयमिन्द्रनीलवलयं दोर्वल्लिरासेवते ।
निर्यान्ती च लघुस्खलत्पदमिदं ध्वान्तं न यन्मन्यसे
तद्यूना मदिराक्षि केन सुचिरादाराधि पुष्पायुधः ॥७९३॥

आवन्तिकजह्नोः ।

प्रयासि यत्कुण्डलचक्रधारया
विपाटयन्तीव घनं निशातमः ।
तदद्य कर्णायतलोचनोत्पले
फलेऽग्रहिः कस्य मनोरथद्रुमः ॥७९४॥

धोयीकस्य ।

इह निशि निबिडनिरन्तर  
कुचकुम्भद्वितयदत्तहृदयभरा ।
रमणगुणकृष्यमाणा  
संतरति तमस्तरङ्गिणीं कापि ॥७९५॥

अमरोः ।
६५. ज्योत्स्नाभिसारिका

शशधरकरस्पर्धामुग्धं विधाय विभूषणं
किमिति वलितग्रीवं मुग्धे मुधैव विलोक्यते ।
कृतमपि कृअं नेदं दूति प्रतीहि न मामियं
सहजमलिना देहच्छाया विमुञ्चति वैरिणी ॥७९६॥

केशवकोलीयनाथोकस्य ।

मलयजपङ्कलिप्ततनवो नवहारलताविभूषिताः
सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः ।
शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गताः
प्रियवसतिं व्रजन्ति सुखमेव मिथो निरस्तभियोऽभिसारिकाः ॥७९७॥

बाणस्य । (सु.र. ८३२)

मौलौ मौक्तिकदाम केतकदलं कर्णे स्फुटत्कैरवं
ताडङ्कः करिदन्तजः स्तनतटीकर्पूररेणूत्करः ।
कण्ठो निस्तलतारहारवलयी शुभ्रं तनीयोंशुकं
ज्योत्स्नायामभिसारसंपदमिमां पञ्चेषुरप्यञ्चति ॥७९८॥

कस्यचित।

नवधौतधवलवसनाश्चन्द्रिकया सान्द्रया तिरोगमिताः ।
रमणभवनान्यशङ्कं सर्पन्त्यभिसारिकाः सपदि ॥७९९॥

कस्यचित।

इतः प्रालेयांशुः प्रलयमकरोत्कैरवकुल  
क्लमच्छेदोत्सेकैः किरणनिकरैरेष तमसाम् ।
इतोऽप्याज्ञावज्ञां सखि न सहते दुःसहतर  
प्रतापः पञ्चेषुस्तदिह शरणं साहसरसः ॥८००॥

सुभटस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP