संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित ५६१ - ५८०

शृङ्गारप्रवाहः - सुभाषित ५६१ - ५८०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


१८. दाक्षिणात्यस्त्री

आमूलतो वलितकुन्तलचारुचूड
चूर्णालकप्रकरलाञ्छितभालभागः ।
कक्षानिवेशनिविडीकृतनीविरेष
वेषश्चिरं जयति कुन्तलकामिनीनाम् ॥५६१॥

राजशेखरस्य ।

नेत्रयात्राशरक्षेपैस्त्र्यम्बकस्यापि ताडनी ।
भ्रूलता द्राविडस्त्रीणां द्वितीयं कामकार्मुकम् ॥५६२॥

तस्यैव । (बा.रा.. १०.६८)

मुखानि चारूणि घनाः पयोधरा
नितम्बपृथ्व्यो जघनोत्तमश्रियः ।
तनूनि मध्यानि च यस्य सोभ्यगात्
कथं नृपाणां द्रविडीजनो हृदः ॥५६३॥

पाणिनेः ।

वाचो माधुर्यवर्षिण्यो नाभयः शिथिलांशुकाः ।
दृष्टयश्च चलद्भ्रूका मण्डनान्यन्ध्रयोषिताम् ॥५६४॥

भर्तृमेण्ठस्य ।

द्रविडीनां ध्रुवं लीलारेचितभ्रूलते मुखे ।
आसज्य राज्यभावं स्वं सुखं स्वपिति मन्मथः ॥५६५॥

कस्यचित। (स.क.आ. २.२००)
१९. पाश्चात्यस्त्री

प्रपञ्चितकलातन्त्रे पञ्चालीकेलिकर्मणि ।
सर्वास्त्रमोक्षं लभते समं कुसुमकार्मुकः ॥५६६॥

राजशेखरस्य । (बा.रा. १०.८७)

खेलं संचरितुं तरङ्गतरलभ्रूलेखमालोकितुं
रम्यं स्थातुमनादरार्पितमनोमुद्रं च सम्भाषितुम् ।
सन्त्यज्योज्जयिनीजनीर्विवदितुं हृद्यं च लङ्कापते
प्रत्यङ्गार्पणसुन्दरं च न जनो जानाति रन्तुं पुरः ॥५६७॥

तस्यैव । (बा.रा. १०.८१, सूक्तिमुक्तावलि १०७.२५)

चकीर्य एव चतुराश्चन्द्रिकापानकर्मणि ।
आवन्त्य एव निपुणाः स्त्रियः सुरतकर्मणि ॥५६८॥

तस्यैव । (Sब्र्१०.८२, सा.द. उन्देर्१०.६८)

ताडङ्कवल्गनतरङ्गितगण्डलेख
मानाभिलम्बिदरदोलिततारहारम् ।
आश्रोणि गुल्फपरिमण्डलितोत्तरीयं
वेशं नमस्यत महोदयसुन्दरीणाम् ॥५६९॥

कस्यचित।

बाहुद्वन्द्वे वलयरचना रक्तकौशेयसूत्रैः
सिन्दूरान्तस्तवकशवला सामि सीमन्तलक्ष्मीः ।
दूर्वाश्यामं तिलकमलिके ग्रन्थिलः केशपाशः
प्रीतिं काशीनगरसुदृशामेव वेषस्तनोति ॥५७०॥

कस्यचित।

२०. उदीच्यप्राच्ये

कान्तिं कुङ्कुमकेशरान्मधुरतां द्राक्षारसस्यासवाद्
वैदर्भीपरिपाकपूतवचसः काव्यात्कवेर्मार्दवम् ।
पार्श्वादेव जरातुरेण विधिना तं तं गृहीत्वा गुणं
सृष्टा हन्त हरन्ति कस्य न मनः कश्मीरवामभ्रुवः ॥५७१॥

उमापतिधरस्य ।

हूणीनां हरिणाङ्कपाण्डुमधुरश्रीभाजि गण्डस्थले
शोभां कामपि बिभ्रति प्रणिहिताः कश्मीरविच्छित्तयः ।
अप्यासां स्तनमण्डले परिणमन्मालूरगौरे श्रियं
संधत्ते नवसान्ध्यरश्मिरुचिरं माञ्जिष्ठपट्टांशुकम् ॥५७२॥

तस्यैव ।

उत्तरापथकान्तानां किं ब्रूमो रामणीयकम् ।
यासां तुषारसम्भेदे न म्लायति मुखाम्बुजम् ॥५७३॥

अमृतदत्तस्य ।

अत्रार्द्रचन्दनकुचार्पितसूत्रहार
सीमन्तचुम्बिसिचयस्फुटबाहुमूलः ।
दूर्वाप्रकाण्डरुचिरासु गुरूपभोगो
गौडाङ्गनासु चिरमेष चकास्ति वेषः ॥५७४॥

राजशेखरस्य ।

वासः सूक्ष्मं वपुषि भुजयोः काञ्चनी चाङ्गदश्रीर्
मालागर्भः सुरभिमसृणैर्गन्धतैलैः शिखण्डः ।
कर्णोत्तंसे नवशशिकला निर्मलं तालपत्रं
वेशः केषां न हरति मनो बङ्गवाराङ्गनानाम् ॥५७५॥

कस्यचित।
२१. ग्राम्या

तथाप्यकृतकोत्तालहासपल्लविताधरम् ।
मुखं ग्रामविलासिन्यः सकलं राज्यमर्हति ॥५७६॥

भर्तृमेण्ठस्य ।

भाले कज्जलबिन्दुरिन्दुकिरणस्पर्धी मृणालाङ्कुरो
दोर्वल्लीषु शलाटुफेनिलफलोत्तंसश्च कर्णातिथिः ।
धम्मिल्लस्तिलपल्लवाभिषवणस्निग्धः स्वभावादयं
पान्थान्मन्थरयत्यनागरवधूवर्गस्य वेशग्रहः ॥५७७॥

चन्द्रचन्द्रस्य ।

न तथा नागरस्त्रीणां विलासा रमयन्ति नः ।
यथा स्वभावमुग्धानि वृत्तानि ग्राम्ययोषिताम् ॥५७८॥

कस्यचित।

मञ्चे रोमाञ्चिताङ्गी रतिमृदिततनोः कर्कटीवाटिकायां
कान्तस्याङ्गे प्रमोदादुभयभुजपरिष्वक्तकण्ठे निलीना ।
पादेन प्रेङ्खयन्ती मुखरयति मुहुः पामरी फेरवाणां
रात्रावुत्त्रासहेतोर्वृतिशिखरलतालम्बिनीं कम्बुमालाम् ॥५७९॥

विद्यायाः ।

हलक्षतकरस्पर्शत्रपयेवासिताननम् ।
बिभर्ति सुभगाभोगं ग्राम्यस्त्री स्तनमण्डलम् ॥५८०॥

आचार्यगोपीकस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP