संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित ४७६ - ४८०

शृङ्गारप्रवाहः - सुभाषित ४७६ - ४८०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.



अचञ्चलं मुग्धमुदञ्चितं दृशोर्
अनुन्नतं श्रीमदुरो मृगीदृशः ।
अभङ्गुराकूतवती गतिर्भ्रुवोर्
अबद्धलक्ष्यं क्वचिदुत्कमान्तरम् ॥४७६॥

गोसोकस्य ।

अप्रकटवर्तितस्तनमण्डलिकानिभृतचक्रदर्शिन्यः ।
आवेशयन्ति हृदयं स्मरचर्यागुप्तयोगिन्यः ॥४७७॥

तस्यैव ।

यूनां पुरः सपदि किञ्चिदुपेतलज्जा
वक्षो रुणद्धि मनसैव न दोर्लताभ्याम् ।
प्रौढाङ्गनाप्रणयकेलिकथासु बाला
शुश्रूषुरन्तरथ बाह्यमुदास्त एव ॥४७८॥

श्रीहनूमतः ।

अहमहमिकाबद्धोत्साहं रतोत्सवशंसिनि
प्रसरति मुहुः प्रौढस्त्रीणां कथामृतदुर्दिने ।
कलितपुलका सद्यः स्तोकोद्गतस्तनकोरके
वलयति शनैर्बाला वक्षःस्थले तरलां दृशम् ॥४७९॥

धर्माशोकदत्तस्य ।

लावण्यामृतसान्द्रसिन्धुलहरीसंसिक्तमस्या वपुर्
जातस्तत्र नवीनयौवनकलालीलालतामण्डपः ।
तत्रायं स्पृहणीयशीतलतरुच्छायाप्रसुप्तोत्थितः
संमुग्धो मधुबान्धवः स भगवानद्यापि निद्रालसः ॥४८०॥

भिक्षोः । (सु.र. ३५९)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP