सदुक्तिकर्णामृतम् - मङ्गलम्

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


मङ्गलम्

प्रज्ञां कामपि सम्पदं च कुरुते यत्पादसंवाहनं
नित्यं शाम्यति विष्वगन्धतमसं यच्चक्षुरुन्मीलनात।
यत्पादार्घ्यपयो विधूय दुरितं निःश्रेयसं यच्छति
स्वान्ते नः स वसत्वनारतमनाख्येयस्वरूपो हरिः ॥१॥

प्रस्तावः

शौर्याणीव तपांसि बिभ्रति भयं यस्मिन्न यस्यावधिर्
ज्ञाने दान इव द्विषामिव जयो येनेन्द्रियाणां कृतः ।
सम्राजामिव योगिनामपि गुरुर्यश्च क्षमामण्डले
स श्रीललक्ष्मणसेन एकनृपतिर्मुक्तश्च जीवन्नभूत॥१॥

तस्यासीत्प्रतिराजतद्वृतमहासामन्तचूडामणिर्
नाम्ना श्रीबटुदास इत्यनुपमप्रेमैकपात्रं सखा ।
तापं सन्तमसं हरन्नहरहः कीर्तिं दधत्कौमुदीं
साक्षादक्षयसूनृतामृतमयः पूर्णः कलानां निधिः ॥२॥

श्रीमान्श्रीधरदास इत्यधिगुणाधारः स तस्मादभूद्
आकौमारपारपौरुषपराधीनस्य यस्यानिशम् ।
लक्ष्मीर्वेदविदां गृहेषु गुणिता गोष्ठीषु विद्यावतां
भक्तिः श्रीपतिपादओपल्लवनखज्योत्स्नासु विश्राम्यति ॥३॥

प्रत्येकं विषयेषु पञ्चकमितैः श्लोकैः कवीनामिदं
तेनाकारणबान्धवेन विदधे श्रीसूक्तिकर्णामृतम् ।
प्रीतिं पल्लवयन्तु कर्णकलसीमापूरयन्तश्चिरं
मज्जन्तः परिशीलयन्तु रसिकाः पञ्च प्रवाहानिह ॥४॥

अमराः शृङ्गारचटू अपदेशोच्चावचे क्रमशः ।
इति पञ्चभिः प्रवाहैः सदुक्तिकर्णामृतं क्रियते ॥५॥

अमरप्रवाहवीचयः

अथ धाता रविरीशप्रणतिमहादेवशिवहरक्रीडाः ।
प्रश्नोत्तराट्टहासावमुष्य मूर्धीत्तमाङ्गगङ्गा च ॥१॥
मौलिशशी कोटीरो मुण्डावलिरक्षि पुरभिदारम्भः ।
बाणानलोष्टमूर्तिर्भैरवहरताण्डवारम्भौ ॥२॥
नृत्यं हरप्रसादनमथ गौरी परिणयस्थगौरी च ।
शृङ्गारो गिरिदुहितुर्दुर्गा काली तथार्धनारीशः ॥३॥
शृङ्गारी च गजाननशरसम्भवभृङ्गिणः प्रमथाः ।
अथ हरिहरौ सकान्तौ सुरसिन्धुर्जह्न्कन्यकाशंसा ॥४॥
मत्स्यकमठसूकरकेशरिनृसिंहपाणिजन्मानः ।
शृङ्गारी च नृसिंहो वामनमूर्तिस्त्रिविक्रमो भृगुजः ॥५॥
दाशरथिरेष विरही हलधरजिनकल्किनोऽथ कृष्णस्य ।
शिशुताकुमारभावौ स्वप्नायितयौवनक्रीडाः ॥६॥
प्रश्नोत्तरं च वेणुध्वननं गीतं भुजश्च गिरिधरणम् ।
उत्कण्ठा गोपवधूसन्देशो हरिरमुष्य भक्तिश्च ॥७॥
उदधिमथनहरिरम्बुधिमथनोत्थश्रीः स्वयंवरो लक्ष्म्याः ।
श्री शृङ्गारः कमलाकमलोपालभवाक्प्रशस्तेन्दुः ॥८॥
चन्द्रकला शशिबिम्बं प्रौढविधुः सरुचिचन्द्रमा रश्मिः ।
ज्योत्स्ना कलङ्कतमौडुकैरवसहितेन्दुभावश्च ॥९॥
मिश्रबहुरूपकास्तङ्गतबहुविषयेन्दवोऽथ गन्धवहः ।
दक्षिणनदीसमुद्रप्रभातभिन्नश्च पुष्पधन्वा च ॥१०॥
स्मरशौर्यमथोच्चावचमिति पञ्चोपेतनवतिवीचिभिः ।
श्रीधरदासेन कृतः कृतिना देवप्रवाहोऽयम् ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP