दशावतारचरित्रम् - कूर्मावतारो द्वितीयः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे महाकविश्रीक्षेमेन्द्र रचित दशावतारचरित्रम्.


दक्षस्ततः सर्गविधानदक्षः
प्रजापतिः कान्तिविभूषिताशः ।
एकधिकाः सर्वगुणोन्नतेभ्यः
शतार्धसङ्ख्याः प्रददौ स्वक्न्याः ॥१॥

ज्येष्ठामुमाख्यां भगवान्पिनाकी
त्रयोदशान्याः किल कश्यपश्च ।
सप्ताधिकां विंशतिमत्रिपुत्रश्
चन्द्रः  प्रपेदे दशकं च धर्मः ॥२॥

असूत देवानदितिः समस्तान्
दैत्यान्दितिः कश्यपतः क्रमेण ।
कद्रूश्च नागान्गरुडारुणौ च
खगादिनाथौ विनताभिधाना ॥३॥

दनुस्तथा दानवसङ्घमुग्रं
शुनां जनित्री सरमा बभूव ।
अन्यासु चाभूदथ कश्यपस्य
हंसादिभेदेन विहङ्गवर्गः ॥४॥

ततः सुराणां बलवत्तराणां
दितेः सुतानां च भुजोर्जितानाम् ।
दुग्धोदधौ मन्दरभूधरेण
सुधाप्तये मन्थमनोरथोऽभूत॥५॥

अथार्थितोऽभ्येत्य हिताय विष्णुः
सुरासुरैः प्रीतिधृतैककार्यः ।
मन्थक्षमं मन्दरमादरेण
दलद्दरीकन्दरमुज्जहार ॥६॥

तटे निविष्टेषु सुरासुरेषु
तार्क्ष्यध्वजं क्षीरनिधिर्निरीक्ष्य ।
प्रक्षेप्तुमभ्युद्यतमद्रिराजं
कृताञ्जलिर्विग्रहवानुवाच ॥७॥

चतुर्मुखः सृष्टिमिमं तनोषि
विष्णुः स्थितिं पासि जगन्निवास ।
अन्ते हरः संहरसि त्रिलोकीम्
एकस्त्रिधा कारणभेदतस्त्वम् ॥८॥

भवद्भुजोत्क्षेपरयेण मुक्तः
स्वातन्त्र्यनिर्यन्त्रगतिः प्रमाथी ।
न सप्त पातालतलावभेदी
क्वाप्येष विश्राम्यति शैलराजः ॥९॥

मन्थप्रयत्नो यदि सर्वथैव
तच्चिन्त्यतामस्य धृतिर्महार्द्रेः ।
वोढुं दृढोपक्रमकार्यभारं
धृत्या विहीनः किल कः समर्थः ॥१०॥

यथार्थमाकर्ण्य सुधार्णवोक्तं
युक्तं विनिश्चित्य तथेति विष्णुः ।
मन्थोद्यमे मन्दरधारणाय
द्वितीयरूपेण बभूव कूर्मः ॥११॥

घनप्रमोदप्रतिमेन तेन
विस्तारिणान्तः परिपूर्यमाणः ।
तरङ्गदोर्भिर्गगनाग्रगङ्गां
क्षीरोदधिः क्षीव इवालिलिङ्ग ॥१२॥

क्षिप्रस्य सावेगमथाच्युतेन
सेहे भरं भूमिभृतः स कूर्मः ।
नवेश्वरस्येव विशृङ्खलस्य
स्वकार्यसिद्ध्यै मतिमान्विकारम् ॥१३॥

गिरा गरीयान्गरुडध्वजस्य
वक्रक्रियां वासुकिरादधानः ।
आकर्षयोग्यं हृदयग्रहेण
चक्रे गिरिं मुग्धमिवातिधूर्तः ॥१४॥

अथाद्रिनाथे त्रिगुणानुबद्धं
मन्थोत्थिता मन्थनकार्यसिद्ध्यै ।
भुजङ्गराजं जगृहुर्महेच्छाः
पुच्छेन देवा वदनेन दैत्याः ॥१५॥

अथ मथनविधाने क्षोभनेऽब्धेः प्रवृत्ते
भुवनभवनभङ्गभ्रान्तिहेतुर्बभूव ।
कठिनकमठपीठप्रष्ठपृष्ठप्रतिष्ठ
प्रविलुठदचलेन्द्रोद्घातनिर्घातघोषः ॥१६॥

ततः श्रियः स्फाटिकमण्डपाभं
दन्तायतस्तम्भचतुष्टयाङ्कम् ।
मन्थोत्थमैरावतमिन्दुशुभ्रं
द्विपेन्द्रमिन्द्राय ददावुपेन्द्रः ॥१७॥

स सत्त्वमुच्चैः श्रवसं च सप्तिं
निर्दोषमुत्साहगौणौपपन्नम् ।
प्रभाभिरामं सकलक्रियार्हं
सूरप्रतापोदयसुप्रकाशम् ॥१८॥

श्रमश्वसद्वासुकिसृग्विनिर्यद्
विषानलोल्काविकरालवक्त्रान।
विलोक्यदैत्यान्पुरतः पयोधेर्
अथोद्ययौ हास इवामृतांशुः ॥१९॥

स्वयं समादाय हरिर्हिमांशुं
हरस्य चूडाभरणीचकार ।
गुणोचितस्थानसमर्पणेन
पुष्णन्ति मानं महतां महान्तः ॥२०॥

अथोदितं कौस्तुभमब्जनाभः
स्वभावहृद्यं हृदये बबन्ध ।
सम्पूरिताशं विशदप्रकाशः
कृतज्ञधीः साधुरिवोपकारम् ॥२१॥

समुन्मिषद्विद्रुमहेमशाखा
सहस्रनिर्यन्नवरत्नपत्रः ।
जातः सुधाब्धेरथ पारिजातः
स्वयं महेन्द्रोपवनं जगाम ॥२२॥

अथोद्ययावुत्कालकूटः
समीरसम्मोहितदेवदैत्यः ।
दानोद्यतस्य स्वरसेन सिन्धोर्
अत्यर्थमर्थार्थनयेव कोपः ॥२३॥

विष्णोर्गिरा विश्वहितप्रवृत्तः
शिवस्तदत्युग्रतरं निगार्य ।
गौरीपरिष्वङ्गरसादिवाभूत्
कपोलकालागुरुनीलकण्ठः ॥२४॥

सुधाब्धिमध्यान्नवनीतमृद्वीम्
अभ्युद्गतां कान्तितरङ्गिताङ्गीम् ।
ततः श्रियं श्रीरमणः प्रपेदे
स्वयंवरक्षिप्तकटाक्षमालाम् ॥२५॥

अथौषधीनां घनसौरभेण
श्रमापहारी त्रिदशासुराणाम् ।
हर्षाय धन्वन्तरिराविरासीत्
पीयूषपूर्णः कलशश्च पश्चात॥२६॥

सुरापनीतद्विरदाश्वरत्न
शशाङ्कलक्ष्म्यक्षमिणोऽतिजिह्माः ।
दिवौकसां मूलवधे प्रवृत्ता
दैत्याः सुधां जह्नुरलक्ष्यवेगाः ॥२७॥

पीयूषपूर्णं कलशं जवेन
हृत्वा प्रयातेष्वसुरेषु विष्णुः ।
मन्याचलेन्द्रं स्वपदे निधाय
क्षणं प्रदध्यौ विबुधार्थसिद्धिम् ॥२८॥

सुनिर्मलाङ्गीं सुरवैरिवासां
वामाकृतिं कामकृपाणवल्लीम् ।
तनीयसीं विश्वतनुस्तनुं स्वां
लावण्यलीलालहरीं चकार ॥२९॥

तरलदलनलीलामित्रनेत्रत्रिभागैः
श्रवणकुवलयस्य क्लैब्यमापादयन्ती ।
अमृतहरणहेलादृप्तदैत्येश्वराणां
हृदयहरणसज्जा सा समीपं जगाम ॥३०॥

शृङ्गारिणीं भगवतस्तनुमच्युतस्य
दृष्ट्वाद्भुतां त्रिभुवनाभिमतां बभूव ।
भव्यप्रभावविभवाय मनोभवस्य
तद्विभ्रमप्रभवभावभवोऽभिमानः ॥३१॥

मनसिजविजयोद्यद्यद्वैजयन्तीविलासां
तुहिनकिरणहासां तां विलोक्यैव दैत्याः ।
झटिति गतविवेकाः शेकुराश्चर्यमोहाद्
अमृतमनृतलब्धं नैव पातुं न हातुम् ॥३२॥

सन्त्यज्य लब्धामृतपाणतृष्णां
ते प्रेमलब्धामृतपानलुब्धाः ।
गाढाभिलाषोष्णविषानुबन्धाद्
ऊचुर्मिथः प्रस्खलितप्रतापाः ॥३३॥

पूर्णेन्दुर्वदने गतौ गजपतिर्लावण्यसारे सुधा
श्रीर्गात्रे मधुराधेर्ऽरुणमणिः सम्भाव्यते सुभ्रुवः ।
नीतं यत्त्रिदशैरहो सुमतिना भीतेन दुग्धाब्धिना
तत्सर्वं परितोषणाय वनिताव्याजेन नः प्रेषितम् ॥३४॥

तीव्रश्रमाप्तममृतं यदि बुद्धिमोहाद्
एतत्कराम्बुरुहदत्तमिदं न पीतम् ।
तत्किं वृथा दलितकन्दरमन्दराद्रिम्
अन्द्यैरुपद्रवशतैः परिखेदितोऽब्धिः ॥

इत्युक्त्वामृतपूर्णरत्नकलशं तस्यै ददुर्दानवाः
साप्यादाय तमम्बरेण सहसा धामामराणां ययौ ।
अन्यायेन यदर्जितं कथमिह स्वास्थ्येन तद्भुज्यते
यत्नात्तोऽपि पलायते विहगवन्मूढस्य हस्तान्निधिः ॥३६॥

प्रत्याहृतं तत्कमलाघवेन
पातुं प्रवृत्तेष्वमृतं सुरेषु ।
विवेश राहुः सुररूपगूढस्
तन्मध्यमास्वादविशेषलुब्धः ॥३७॥

जिह्वाग्रलग्नं रससारमाद्यं
आस्वादयन्विस्मयलोलवक्त्रः ।
राहुर्मुहुः कातरतामवाप्तः
संसूचितः सोमदिवाकराभ्याम् ॥३८॥

अर्धग्रोत्काररावप्रविलुठदमृते कण्ठपीठेऽथ राहोर्
वक्त्रस्य क्रूरकोपात्क्रमरहिततया चक्रिचक्रेण कृत्ते ।
निर्यान्ती व्यक्तरक्तस्रतिभरशबला शेषपीयूषधारा
हाराग्रालीनपीनारुणमणिकिरणश्रेणिशङ्कां चकार ॥३९॥

इति स भगवान्विष्णुः कूर्माकृतिर्धृतभूधरः
सुरहितविधौ बद्धश्रद्धः सुधां विदधेऽम्बुधेः ।
अविचलतया संसक्तानां परोपकृतिव्रते
भवति महतां स्फीतोत्साहे मनागपि न श्रमः ॥४०॥

इति श्रीव्यासदासापराख्यश्रीक्षेमेन्द्रविरचिते
दशावतारचरिते कूर्मावतारो द्वितीयः
॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP