दशावतारचरित्रम् - मत्स्यावतारः प्रथमः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे महाकविश्रीक्षेमेन्द्र रचित दशावतारचरित्रम्.


अशेषविश्ववैचित्र्यरचनारचये नमः ।
मायागहनगूढाय नानारूपाय विष्णवे ॥१॥

देवः पायादपायात्त्रिभुवनभवनस्तम्भभूतः स युष्मान्
आयुष्मान्यस्य भक्त्या प्रभवति पुरुषः स्वर्गमार्गेऽपवर्गः ।
मत्स्यः कूर्मो वराहः पुरुषहरिवपुर्वामनो जामदग्न्यः
काकुत्स्थः कंसहन्ता स च सुगतमुनिः कर्किनामा च विष्णुः ॥२॥

आदिमत्स्यः स जयताद्यः श्वासोच्छ्वासितैर्जलैः ।
गगने विदधेऽम्भोधिं गगनं च महोदधौ ॥३॥
तं नमस्कुर्महे कूर्मं यः कपाटमसङ्कटम् ।
अतीतसर्वब्रह्माण्डमवशेषमिवावहत॥४॥
वराहं नौमि सानन्ता येनोत्क्षिप्ता क्षितिः परम् ।
अधोधृतार्धच्छत्रेव तलस्थार्कातपासहा ॥५॥
जयाय नृहरिर्वोऽस्तु दैत्योरःशोणितार्णवे ।
हारमौक्तिकगर्भास्ताश्चेरुर्यन्नखशक्तयः ॥६॥
त्रिविक्रमोऽस्तु भूत्यै वः प्राग्लघ्वी मध्यमा ततः ।
यस्य पश्चादनन्ताभूत्सत्सङ्गतिरिवाकृतिः ॥७॥
अभग्नं जामदग्न्यो वः प्रयच्छतु जयोदयम् ।
यत्कुठारकठोराग्नौ भूपालैः शलभायितम् ॥८॥
नौमि रामं रिपोश्चक्रे यः काञ्चननिभैः शरैः ।
होमानलशिखारूढमिव वक्त्रवनं पुनः ॥९॥
शौरिर्जयति कंसस्य जीवितप्रथमातिथिः ।
यश्चक्रे चक्रदानेन बाणबाहुप्रतिग्रहम् ॥१०॥
यस्य सभ्रूभ्रमाकम्पा माररामाः ससैनकाः ।
चक्रुर्न रागं न द्वेषं स शान्त्यै सुगतोऽस्तु वः ॥११॥
स्वच्छन्दप्रोच्छलन्म्लेच्छतिमिरोद्भेदसच्छविः ।
कर्किविष्णुः प्रकाशाय प्रभातार्क इवास्तु ॥१२॥
अवतारकथायुक्त्या भक्त्या भगवतो हरेः ।
श्रीव्यासदासः क्षेमेन्द्रः कुरुते सरसां स्तुतिम् ॥१३॥
स्वजनस्थितिखिन्नस्य पुण्यारण्यविहारिणः ।
हरिभक्तिरसासिक्ताः श्रूयन्तां मम सूक्तयः ॥१४॥

सन्तोषो यदि कीं धनैः सुखशतैह्किं यद्यनायत्तता
वैराग्यं यदि किं व्रतैः किमखिलैस्त्यागैर्विवेको यदि ।
सत्सङ्गो यदि किं दिगन्तगमनप्रस्थानतीर्थश्रमैः
श्रीकान्ते यदि भक्तिरप्रतिहता तत्किं समाधिक्रमैः ॥१५॥

लसति हसति हर्षात्तीव्रदुःखे परेषां
स्खलति गलति मोहादात्मनः क्लेशलेशे ।
नदति वदति निन्द्यं मानिनां किं न नीचः
परुषवचनमल्पं श्रावितो हन्तुमेति ॥१६॥

पुण्यान्यहीनहरिणानि तपोवनानि
सत्सङ्गतानि शमधर्मविवेचनानि ।
एतानि तानि भवबन्धविमोचनानि
चर्चोचितानि चरितानि च चक्रपाणिः ॥१७॥

मान्यः किल मनुर्नाम जगज्ज्येष्ठः प्रजापतिः ।
चचार पूर्वमुर्व्यां यः सर्वतीर्थपथातिथिः ॥१८॥
स बदर्याश्रमं प्राप्य नरनारायणाश्रयम् ।
हरिसन्दर्शनधिया चचार सुचिरं तपः ॥१९॥
तं कदाचिदतिस्वल्पतनुस्तनुतरेऽम्भसि ।
उवाच तलसंलीनस्त्रासान्मत्स्यशिशुः शनैः ॥२०॥
भीतोऽहं स्थूलमत्स्येभ्यो रक्ष मां करुणानिधे ।
भक्षयन्ति क्षुधा नित्यं दुर्बलं बलवत्तराः ॥२१॥

आश्वासनं विषमशोकविमोहितस्य
भीतस्य भीतिशमनं कृशपक्षपातः ।
धृत्यै विपन्निपतितस्य करावलम्बः
सम्पूर्णपुण्यनिचयस्य समुच्चयोऽयम् ॥२२॥

मुनिः श्रुत्वैतदाश्चर्यकारि मत्स्यशिशोर्वचः ।
दयार्द्रस्तं समादाय जलकुम्भान्तरेऽक्षिपत॥२३॥
अवर्तमानं कालेन तत्र वृद्धिमुपागतम् ।
समीपवाप्यां चिक्षेप गङ्गायामथ सागरे ॥२४॥
कालेन सकलाम्भोधिव्यापी विपुलविग्रहः ।
कौतुकालोकनायातं मनुं मत्स्यः समभ्यधात॥२५॥
अधुना विषमः कालः कलुषः समुपस्थितः ।
विपरीतनिमित्तानि प्रवृत्तानि प्रजापते ॥२६॥
परदारपरप्राणपरवित्तापहारिणः ।
विचरन्ति नराः कामक्रोधलोभपरायणाः ॥२७॥
धनं नास्त्यस्ति वा स्तोकं तदधर्म्यं न तिष्ठति ।
मुष्णाति दक्षिणं पाणिं वामो वामं च दक्षिणः ॥२८॥

दास्यं द्विजः श्रयति शूद्रतपस्विशिष्यः
शूद्रान्वयः कृषिवणिक्क्रियया कृतार्थः ।
वैश्यः स्वजात्यरुचिविप्रविवाहकारी
होता गुरु वदति मन्त्रपदानि शूद्रः ॥२९॥

शौचं नास्ति कुतः परोपकृतयः सत्यस्य वार्तैव का
रौद्रः क्षुद्रतया परं परधनद्रोही दरिद्रो जनः ।
लेशेनापि सुखं खपुष्पसदृशं स्वैरापचाराः स्त्रियः
सम्पूर्णं युगसंक्षेपयस्य पुरतः संलक्ष्यते लक्षणम् ॥३०॥

कल्पान्तघनसङ्घातनिर्घातसलिलाहतम् ।
जगदेकार्णवीभूतमचिरेण भविष्यति ॥३१॥
सर्वबीजभूतां तस्मिन्काले सप्तर्षिभिः सह ।
मत्सृष्टां नावमारुह्य स्थातव्यं स्थितये ॥३२॥
मनःप्रकम्पनं श्रुत्वा मत्स्यस्य वचनं मनुः ।
तत्तथेति प्रतिश्रुत्य जगाम निजमाश्रमम् ॥३३॥
अथोद्ययौ दिशां देहपरित्यागाग्निमण्डली ।
कालजिह्वासमूहाभा द्वादशार्कोदयद्युतिः ॥३४॥
अनेकोच्चण्डमार्तण्डप्लुष्टे  भुवनमण्डले ।
चराचरजगत्सर्वः सहसा भस्मसादभूत॥३५॥
अथादृश्यत कार्तान्तमहिषस्येव सन्ततिः ।
निर्दग्धजगदङ्गारमलिना मेघसन्ततिः ॥३६॥
ततः पपात नीरन्ध्रधारासारभरः क्षितौ ।
विश्वसङ्क्षयशोकाश्रुप्रवाहः ककुभामिव ॥३७॥

संवर्तकानलप्लुष्टे सप्तपातालमण्डले ।
कल्पान्तपवनापातभग्ने ब्रह्माण्डमण्डपे ॥३८॥
पुष्करावर्तकाम्भोभृत्सृष्टवृष्टिसमुत्प्लवैः ।
जगदेकार्णवीभूतं क्षणेन समपद्यत ॥३९॥ (युग्मम्)

विपुले विप्लवे तस्मिन्मत्स्यस्य वचनं स्मरन।
भुजविक्षिप्तसलिलस्तं द्रष्टुमगमन्मनुः ॥४०॥
स ददर्श महामत्स्यं चण्डांशुशशिलोचनम् ।
कृतैक्यमिव संहारे दिनरात्रिप्रकाशयोः ॥४१॥
बिभ्राणं मेरुसङ्काशं शृङ्गं शिरसि काञ्चनम् ।
अम्भोभिरावृतस्थानं निर्यान्तमिव बाडवम् ॥४२॥

पुच्छाच्छोटोच्छलितसलिलालोलकल्लोलजालैः
श्वासाभ्यासप्रसरदमलोत्तुङ्गरङ्गत्तरङ्गैः ।
खं कुर्वाणं श्रितमिव घनोल्लासकैलासलक्षैर्
दृष्ट्वा मत्स्यं हरिरिति मनुस्तत्प्रणामानतोऽभूत॥४३॥

तदुच्चशृङ्गसंलग्नां नावं धृतिमिवायताम् ।
आरुरोह गिरा तस्य सह सप्तर्षिभिर्मनुः ॥४४॥
तस्मिन्काले निरालम्बे मार्कण्डेयो निराश्रयः ।
देवर्षिः सलिलग्रस्तं दृष्ट्वा जगदचिन्तयत॥४५॥

अहो बत महानेष कालः सङ्कलिताखिलः ।
जगद्ग्रासरसाभ्यासादनिशं न निवर्तते ॥४६॥

क्व स सनगरग्रामग्रामः समग्रगिरीश्वरः
प्रथितभुवनाभोगः सेन्दुग्रहार्कगतिर्गतः ।
अहह कुटिलस्वप्नोत्पन्नैरिवाश्रितविभ्रमैर्
भ्रमयति भवे भावैः कालः कृतैरथ संहृतैः ॥४७॥

मान्यास्ते मुनयस्तपोवनबुवस्तास्तीर्थसार्थार्थिताः
शौर्योत्साहमहोदयाः क्व बत ते भूभूषणं भूमिपाः ।
अन्ते सज्जनमन्युनीचविनयस्त्रीचित्तधूर्तभ्रम
स्वप्नाकारमधर्मलब्धधनवत्कष्टं न किंचित्स्थितम् ॥४८॥

इति सचिन्तयन्दोर्भ्यां विक्षिप्तसलिलस्तरन।
तामासाद्य मुनिर्नावमाललम्बेऽम्बरोन्मुखीम् ॥४९॥
आकृष्यमाणः स तया मत्स्यशृङ्गाग्रकृष्टया ।
मग्नोन्मग्नः प्रपेदेऽन्तं संसारस्येव नाम्भसः ॥५०॥

त्वङ्गत्तुङ्गतरङ्गभङ्गविहितव्योमाङ्गनालिङ्गने
वाताघातविभक्तयोजनशतावर्ते च निम्नेऽन्यतः ।
अक्षोभस्थितिनिश्चले स्फटिकभूतुल्ये प्रसन्ने क्वचिन्
नासालग्नजलः श्वसन्मुनिवरस्तोये श्रमार्तोऽभवत॥५१॥

अनर्कचन्द्रनक्षत्रे दिनरात्रिविवर्जिते ।
अप्रमाणे गते काले मध्यं प्रापाम्भसो मुनिः ॥५२॥
तत्र सप्तर्षिभिर्जुष्टां मनुना च प्रजासजा ।
नावं मत्स्यं च नापश्यन्मुह्यमानमना मुनिः ॥५३॥

अथ विद्रुमवैदूर्यहेमशाखासहस्रिण ।
उद्गतस्याम्भसो मध्यान्न्यग्रोधस्य महातरोः ॥५४॥
अङ्के पर्यङ्कबन्धेन स्थितं कमललोचनम् ।
ददर्श श्यामलं बालं दीप्ताभरणभूषितम् ॥५५॥ (युग्मम्)

तत्समीपमवाप्तोऽथ स मुनिर्जलविह्वलः ।
निपीतः शिशुना तेन पयश्चुलुकलीलया ॥५६॥

तस्योदरे सगिरिगह्वरसागराणि
द्वीपापगानगरतीर्थतपोवनानि ।
पश्यन्नशेषभुवनान्यनिशं महर्षिर्
नैवान्तमन्तरचरः क्वचिदाससाद ॥५७॥

प्रयाते विपुले काले निष्क्रान्तस्तन्मुखान्मुनिः ।
अपश्यन्नाभिजाम्भोजे तस्य जातं प्रजासृजम् ॥५८॥
ब्रह्मणो मानसाज्जातैः प्रजापतिभिरद्भुतः ।
मनुमुख्यैः कृतः प्राग्वत्सर्गः पुनरदृश्यत ॥५९॥

अथ बहुविधवर्णाकारचेष्टानुभावं
समविषमविभागं कर्मरेखाविभागैः ।
नवविधिविहितं तद्विश्वनिर्माणचित्रं
भुवनभवनभित्तिव्यक्तसंसक्तमासीत॥६०॥

इति श्रीव्यासदासापराख्यश्रीक्षेमेन्द्रविरचिते
दशावतारचरिते मत्स्यावतारः प्रथमः
॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP