नवसाहसाङ्कचरितम्‌ - सप्तमः सर्गः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट.


शशिप्रभादर्शनम्

ततः स दूरादहिराजकन्यकां जवैकमित्रेणा युतां पतत्रिणा ।
विशाम्पतिदीर्घगुणानुषङ्गिणीं अनङ्गकोदण्डलतां इवैक्षत ॥७-१॥

उपोढलावण्यतरङ्गभङ्गया सरागबिम्बौष्ठगलत्प्रवालया ।
अहारि लोलं नृपतेस्तया बलातनङ्गरत्नाकरवेलया मनः ॥७-२॥


_

रमाङ्गदकृतं शशिप्रभावर्णनम्

सविस्मयो लोचनमार्गं आप्तया तया सः पातालतलेन्दुलेखया ।
अथेत्थं अम्लानमनोरथोद्गमो रमाङ्गदेनाभिदधे नराधिपः ॥७-३॥

अवैमि सैवेयं अमोघं आयुधं मनोभुवः पन्नगराजकन्यका ।
उदंशुलेखेन मुखेन कुर्वती जगद्विलीनेन्दुविलोकनस्पृहं॥ ७-४॥

नरेन्द्र सत्यं सः कुतूहली भवेदलौकिकं रूपं अवेक्षितुं रतेः ।
इयं न यस्यातिथितां गता दृशोरगाधलावण्यसरित्सुमध्यमा ॥७-५॥

इयं सुधा मुग्धविलासजन्मभूरियं भुजङ्गालयरत्नदीपिका ।
इयं जगन्नेत्रचकोरचन्द्रिका पुरः पताकेयं अयुग्मपत्रिणः ॥७-६॥

इयत्तया मुक्तं अवैमि नैपुणं प्रजापतेरद्भुतशिल्पकर्मणि ।
नृपोपमानां उपमानतां गतं विनिर्मितं येन हि रत्नं ईदृशं॥ ७-७॥

इयं तवानेन विराजतेतरां करस्थितेनावनिपालपत्रिणा ।
उपेयुषा काञ्चनपद्मं अंशुना हिमेतरांशोरिव जह्नुकन्यका ॥७-८॥

अरालकेशीयं अनेन भाति ते शरेण कार्तस्वरपुङ्खशोभिना ।
निसर्गगौरेण नरेन्द्ररश्मिना सकज्जला दीपशिखेव शार्वरी ॥७-९॥

इयं विलासोर्मिनिमग्नशैशवं स्विभाव्यमानस्तनकुड्मलोद्गमं  ।
मदैकविस्रम्भगृहं विगाहते वयो विभक्ताङ्गं अनङ्गदोहदं॥ ७-१०॥

इयं नताङ्गी जगदेकसुन्दरे निदेशिते पाटलया नृप त्वयि ।
दृशौ नवेन्दीवरपत्रपेशले विमुञ्चति श्रीरिव शार्ङ्गधन्वनि ॥७-११॥

अनङ्गसाम्राज्यविलासचामरे वनानिलव्याकुलितेऽंसुचुम्बिनि ।
परिश्लथे संयमनार्थं एतया सलीलं अस्तः कबरीभरे करः ॥७-१२॥

विलोकयन्ती कुसुमं कचाग्रतश्च्युतं कुचस्पर्शधियेव वक्षसि ।
इयं कृशाङ्गी कुसुमास्त्रशङ्कया कृतप्रणामेव तवावलोक्यते ॥७-१३॥

विलोकयास्याः क्षितिपाल बिभ्रतीं प्रदीपशोभां कबरीं निशामुखे ।
अमी मुहुः कुङ्कुमकेसरारुणा लसन्ति सीमन्तमणेर्मरीचयः ॥७-१४॥

विराजतेऽस्यास्तिलकोऽयं अञ्चितो विकुञ्चितभ्रूलतिकान्तरे नृप ।
विजित्य लोकद्वितयं दिवं प्रति स्मरेण बाणो धनुषीव संहितः ॥७-१५॥

अपाङ्गसंवर्धितशोणकान्तिना सुकृष्णतारेण तुषारपाण्डुना ।
इयं प्रवालासितरत्नमौक्तिकैर्विनिर्मितेनेव चकास्ति चक्षुषा ॥७-१६॥

इयं पुरो निर्यतिदूरं आयते कपोलतः काञ्चनकुण्डलार्चिषि ।
इषुं रुषेव प्रतिभोक्तुं उद्यता मनोभुवे मुक्तशिलीमुखे हृदि ॥७-१७॥

इयं त्रियामापतिकान्तिपेशलं विबुद्धबन्धूकदलाधिकत्विषा ।
बिभर्ति बिम्बाधरमुद्रया मुखं मनोभिरामं रजनीव सन्ध्यया ॥७-१८॥

उपोढतारापतितारहारयोरियं युगेन स्तनयोर्विराजते ।
द्वयेन देव उषसि चक्रवाकयोः सरिद्गृहीतैकमृणालयोरिव ॥७-१९॥

सुरापगावीचिविपाण्डुरेष ते चिरेण हारश्चरितार्थतां गतः ।
धृतः क्षितीश प्रणयार्द्रयानया सलीलं उत्कम्पिनि यत्कुचद्वये ॥७-२०॥

इयं महीपाल विलोकितेन ते विगाहते कान्तं इदं दशान्तरं  ।
भवत्यनारूढविकासविभ्रमा किं उद्गमे चन्द्रमसः कुमुद्वती ॥७-२१॥

किं अन्यदुक्तं सुधयेव सान्द्रया तदन्यथा नाथ न पाटलवचः ।
स्फुटेयं अस्याः कुरुते यदङ्गके बलात्परिष्वङ्गं अनङ्गविक्रिया ॥७-२२॥


_

शशिप्रभासमीपगमनम्

इतीङ्गितज्ञे वदति प्रियंवदे रमाङ्गदेन स्मितं उद्गतस्मितः ।
अवाप पर्याप्तशशाङ्कदर्शनः फनीन्द्रकन्यासविधं नराधिपः ॥७-२३॥


_

नायिकाचेष्टाः

उवाह लज्जानतं अञ्चितालकं ततो भुजङ्गाधिपतेः सुतामुखं  ।
अवाञ्चितं किं चन मातरिश्वना सषट्पदं पद्मं इवारविन्दिनी ॥७-२४॥

पतत्यधः कुङ्कुमपङ्कपाटले मयूखलेखापटले शिखामणेः ।
ह्रियेव रक्तांशुकपल्लवस्तया पिधातुं आलेख्यनृपे न्यधीयत ॥७-२५॥

नृपस्य चित्रे मधुरेयं आकृतिर्न भिद्यते चन्द्रमसो यथाम्भसि ।
सखीजनस्तां इति नर्मपेशलः शनैस्त्रपानम्रमुखीं अभाषत ॥७-२६॥

यथास्मि वक्तासि तथास्य भूपतेर्यदा पुनः कर्णसमीपं आप्स्यसि ।
इतीव निर्व्याजं उदीर्य तत्यजे तयायताक्ष्या स नरेन्द्रसायकः ॥७-२७॥

अलं ह्रियैवं समुपेक्ष्य गृह्यतां अयं हि पाणिग्रहणोचितस्तव ।
इतीरयन्त्याः कुटिलं वचः करादनङ्गवत्याः कमलं जहार सा ॥७-२८॥

अथ स्वबिम्बाधरपाटलच्छदं करेण तत्तत्सदृशेन बिभ्रती ।
निषेवितुं भूपतिं अभ्युपागता रमेव राजीवमुखी रराज सा ॥७-२९॥

दृशस्ततस्तत्परिवारयोषितां नेत्राञ्जनश्यामलपक्ष्मराजयः ।
शशिप्रभे भूमिपतौ सकौतुकाः समापतन्कुन्द इवालिपङ्क्तयः ॥७-३०॥


_

नृपार्हणम्

निपीयमानस्य तया शनैःशनैरपाङ्गसञ्चारितदीर्घनेत्रया ।
उपात्तपुष्पः क्षितिभर्तुरर्हणां चकार तस्याश्चतुरः सखीजनः ॥७-३१॥

पुरः शिरस्याहितमन्मथाज्ञया तया कटाक्षैः कुटजैरिवार्चितः ।
नृपः सपर्यां पुनरुक्तसंविदां सस्तद्वयस्यानिहितावमन्यत ॥७-३२॥

सरागवत्युत्कलिकाभिराकुले मृदुन्यलं पाटलया समर्पिते ।
अथ न्यषीदन्नवपल्लवासने फनीन्द्रकन्यामनसीव पार्थिवः ॥७-३३॥

अनु क्षितीशं नलिनीदलासने कया चिदास्ते परिवारयोषिता ।
रमाङ्गदोऽप्यासनबन्धं आददे वसुन्धरायां विनयैकबन्धुः ॥७-३४॥

श्रमानुरोधादुपविश्यतां इतः क्षणं कृशाङ्गीति सखीभिरर्थिता ।
उपाविशद्वेपितवामनस्तनी ततः समं ताभिरहीन्द्रकन्यका ॥७-३५॥


_

नायिकाविलसितानि

विवर्तयन्ती वदनेन्दुमण्डलं विशालनेत्रान्तनिषक्ततारकं  ।
द्वयेन सा कृष्यत सुन्दरी समं ह्रिया नृपालोकनकौतुकेन च ॥७-३६॥

अथावतंसीकृतलोचनोत्पलं कपोलदोलायितरत्नकुण्डलं  ।
चिरं पपौ सः स्तिमितेन चक्षुषा तदाननं मालवमीनकेतनः ॥७-३७॥

कृती दृशास्याः सुदृशः पिबत्ययं कपोललावण्यसुधां नराधिपः ।
मिथः सखीनां इति सस्मितं वचो निशम्य साभूदधिकाधिकत्रपा ॥७-३८॥

मनागिवांसादपवर्तितानना निरीक्ष्य तं भूपतिं अर्पितेक्षणं  ।
विहस्य लज्जामुकुले चकर्ष सा बलादपाङ्गप्रसृते विलोचने ॥७-३९॥

यशोभटे रूपं अवन्तिशसितुः कृतस्मिते चित्रगतं प्रशंसति ।
करस्थितं सा झटिति न्यधात्ततः शिलातले तामरसं त्रपावती ॥७-४०॥

निकामं उक्तं सुकुमारं अङ्गना विलासिनस्तस्य जहार सा मनः ।
स्मरैकदूतीसहकारशाखिनो लसन्मधावन्यभृतेव पल्लवं॥ ७-४१॥

तदीयं उद्दामरसोर्मिनिर्भरं स राजहंसोऽपि विवेश मानसं  ।
कृतप्रवेशश्च सलीलं अच्छिनन्मनाङ्मृणालीं इव धीरतां अतः ॥७-४२॥

क्षणादपाङ्गस्तिमितायताक्षयोः सकम्पयोः कण्टकिताङ्गलेखयोः ।
अवापदन्योन्यनिबद्धभावयोस्तयोः प्ररोहं हृदि बालमन्मथः ॥७-४३॥


_

नायकस्य नायिकां प्रत्युक्तिः

असूययेवाथ विमुञ्चती दृशं सखीषु सा सूत्रितनर्मसूक्तिषु ।
इति स्मितक्षालितदन्तवाससा नृपेण नागेन्द्रसुताभ्यधीयत ॥७-४४॥

वदानवद्याङ्गि सखीजनादृतः किं एष नाम व्यतिरिच्यते जनः ।
विहाय विस्रम्भविशेषं एतया यदङ्गं अन्तो विशतीव लज्जया ॥७-४५॥

सदा सदाचारपरेति वार्तया वयं हृताः पन्नगराजपुत्रि ते ।
अतः किं एवं प्रतिपत्तिमूढतां विगाहसेऽस्मासु विमुच्यतां इयं॥ ७-४६॥

अनेन ते सुन्दरि दर्शनेन वा कृतोपचारोऽस्मि कियत्कदर्थ्यसे ।
न वीक्षते वल्गु न मञ्जु भाषते गता क्वचिल्लोचनवर्त्ममालती ॥७-४७॥

अधःकृताः सत्यं अधीरलोचने रसातलेन त्रिदिवस्य भूमयः ।
अनङ्गदुर्वारशराधिदैवतं भवद्विधं रत्नं अवाप्यतेऽत्र यथ् ॥७-४८॥

कुतूहलाध्यासितमध्यलोकया त्वया मुहूर्तं फणिलोकक्ॐउदि ।
अवैमि पातालं अवाप्तसन्धिना विलङ्घ्यते सन्तमसेन सम्प्रति ॥७-४९॥

इदं मृणालदपि क्ॐअलं वपुस्तवैष दूरादरविन्दिनीपतिः ।
पुनः पुनः संस्पृशतीव कौतुकात्तमालगुल्मान्तरपातिभिः करैः ॥७-५०॥

अनेन ते सश्रमवारिबिन्दुना नवीनपीयूषतुषारदन्तुरः ।
शिरीषमृद्वङ्गि तुषारपाण्डुना कपोलबिम्बेन विडम्ब्यते शाशी ॥७-५१॥

इदं वदाशिक्षत कैतवं कुतस्तवैष मुग्धे सरलाङ्गुलिः करः ।
इहैतदालिख्य शिलातले शनैरनेन लीलाकमलं यदुज्झितं॥ ७-५२॥

न चित्रं एवं क्व चिदस्ति भूतले ममात्र तेनास्ति कुतूहलं महथ् ।
अतः किं एतत्पिहितं प्रकाश्यतां अहेतुकस्तन्वि क एष मत्सरः ॥७-५३॥

अदृश्यं एतद्यदि मन्यसे ततः किं अर्थ्यसे किं त्वियदेव शंसो नः ।
कृती त्वयायं भुजगाम्बरौकसां अलेखि चित्रे कतमः कृशोदरि ॥७-५४॥

लतेव सम्मीलितषट्पदस्वना कियच्चिरं निर्वचनैव तिष्ठसि ।
इतश्चकोराक्षि विचिन्त्य सूनृतं ममोत्तरं किं चन दातुं अर्हसि ॥७-५५॥

यथातिजिह्रेषि यथातिवेपसे यथा कपोले पुलकं बिभर्षि च ।
तथात्र मन्ये तव पक्षपातवन्नितान्तं अन्तःकरणं कृशोदरि ॥७-५६॥

ह्रिये तवेयं यदि कल्पते कथा किं एतया नः प्रकृते यतामहे ।
यदर्थं एते वयं आगताः स्वयं स नार्प्यते किं करभोरु सायकः ॥७-५७॥

सलीलं एवं वदति स्मितानने नृपे नवप्रेमसार्द्रचेतसि ।
विवर्तयन्ती मणिकङ्कणं करे मुमोच मौनं न फणीन्द्रकन्यका ॥७-५८॥


_

माल्यवतीवचनम्

तया तथा दृष्टं अथान्तरान्तरा कटाक्षकान्तिः स्नपितावतंसया ।
इति स्मिताप्यायितदन्तदीधितिर्जगाद तं माल्यवाती विशाम्पतिं॥ ७-५९॥

तवैतया सत्कृतिपात्र सत्कृतं स्वयं न यत्कल्पितं अल्पमध्यया ।
न स अवलेपो न च सा प्रमादिता न च त्रपा तत्र नृपोऽपराद्ध्यति ॥७-६०॥

कृतीति वार्ता तव वेत्सि वाञ्छितं त्वं अन्तरात्मेव न कस्य वा भुवि ।
अतः सखीभावगतस्य गोपनं न युज्यते नस्त्वयि तन्निशाम्यतां॥ ७-६१॥

शिलीमुखेऽस्मिंस्तव नामलाञ्छिते मृगोपनीते मृगशावलोचना ।
प्रमोदं आप्तेयं इतो विलोकिते करे चकोरीव तुषारदीधितेः ॥७-६२॥

क एष राजेति मुहुः कुतूहलादियं यदा पृष्टवती सखीजनं  ।
अतस्तदास्यै कथितः सविस्तरं मया त्वं उर्वीतलमीनलाञ्छानः ॥७-६३॥

करेण सासूयं अपास्य कर्णतः क्वणद्द्विरेफावलि नीलं उत्पलं  ।
तदैतयाभ्युद्गतपक्षपातया श्रुता गुणाढ्यस्य बृहत्कथा तव ॥७-६४॥

इमां त्वदाकारनिरूपिणे सखीं अवेत्य पर्युत्सुकलोचनां इव ।
ततो मया विश्वविलोचनोत्सवस्त्वं एव चित्रे लिखितोऽसि पार्थिव ! ॥७-६५॥

उदञ्चितव्यायतपक्ष्मणा ततः सखीसमक्षं निभृतेन चक्षुषा ।
चिरं निपीतसतृषेव मुग्धया त्वयैतया मध्यमलोकवाससः ॥७-६६॥

अतो वरोऽयं युवयोः समागमः कुमुद्वतीचन्द्रमसोरिवोचितः ।
इयं हि बालोच्छ्वसितो मनोभुवस्त्वं अत्र लोकत्रितयैकसुन्दरः ॥७-६७॥

नृप गृहीतुं नयं अत्र कोऽप्यलं सुरेषु वा पन्नगपुङ्गवेषु वा ।
स एष पङ्केरुहकर्णिकामृदुस्त्वया शयोऽस्याः क्रियते सकौतुकः ॥७-६८॥

अयाचितोऽप्यर्पित एव ते शरः क्षितेरयं न्यायविदां वरैतया ।
तदेनं अभ्यर्थयसे कथं पुनः कलत्रं एषा हि वसुन्धरा तव ॥७-६९॥

इतीतिवृत्तं तदुपाश्रयं तथा प्रकाशयन्ती पृथिवीपतिं प्रति ।
छलादलीकभृकुटिं विधाय सा तयालुलोके फणिराजकन्यया ॥७-७०॥

अथ द्विरेफस्य मुखाब्जपातिनो निवारणयोरगराजकन्यका ।
शिलातलात्संभ्रममीलितस्मृतिस्तदाशु लीलाशतपत्रं आददे ॥७-७१॥

ततः स र्ॐअञ्चनिपीडिताङ्गदो रमाङ्गदं व्यक्तशशिप्रभेङ्गितः ।
अपश्यदिन्दीवरदामदीर्घया प्रमोदविस्तरितया दृशा नृपः ॥७-७२॥


_

रमाङ्गदवचनम्

समर्पिता पार्थिव पुष्पकेतुना तवेयं आर्द्रप्रणया मनस्विनी ।
असीमसौन्दर्यसुधाविलासभूरुदन्वतेवेन्दुकला पिनाकिनः ॥७-७३॥

किं अन्यदत्रोल्लसितं जगत्त्रये तवैव सौभाग्यपताकया नृप ।
यदागता मन्मथपत्रिणां इयं शरव्यतां एवं अपि श्रुते त्वयि ॥७-७४॥

वधूर्दिलीपस्य सुदक्षिणा यथा यथा सुनन्दा भरतस्य भूपतेः ।
रघूद्वहस्यावनिकन्यका यथा तथा तवेयं विधिना उपपादिता ॥७-७५॥

किं अन्यदस्याः कृतपाणिपीडनः पदं निधत्से गृहमेधिनां धुरि ।
इति प्रसर्पत्स्मितचन्द्रिकः शनैरभाषतोर्वीतिलकं रमाङ्गदः ॥७-७६॥

विलोकितं चित्रं अलीकभाषिणी भवत्सखीयं प्रतिभासते मम ।
उदीरितैवं किल पार्थिवेन सा भृशं ललज्जे निभृतं जहास च ॥७-७७॥

विलोकयन्ती तं अपाङ्गलोचना समुल्लसत्स्वेदलवाङ्कितस्तनी ।
ततः सुजातस्तबकास्तमौक्तिका लतेव सा हेममयी व्यकम्पत ॥७-७८॥

मुखे तवासक्तं इदं शशिप्रभे दृशावतंसागतयैतदीयया ।
सखीजनः सस्मितं इत्युवाच तां अवन्तिनाथं च मिथो रमाङ्गदः ॥७-७९॥

अत्रान्तरे झटिति चित्तं इवाच्छं अम्भः क्षोभं जगाम सरितस्तुहिनांशुसूतेः ।
वाति स्म च प्रसभभग्नतमालताल- हिन्तालसालसरलः सहसा समीरः ॥७-८०॥


_

पयोदोदयः

उदनमदथ तत्क्षणादुदञ्चत्- कनकपिशङ्गतडिल्लतः पयोदः ।
अधरितमुरजध्वनीनि मुञ्चन्विधुरितकर्णतलानि गर्जितानि ॥७-८१॥

अथ समुदितत्रासा मेघस्वनान्ननु भूपतेर्भुजपरिघयोरन्तो बाला प्रवेष्टुं इयेष सा ।
किं असि चकिता मा त्वं भैषीरितो भव लज्जया कृतं इति च तां ऊचे देवः स साहसलाञ्चनः ॥७-८२॥

इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये शशिप्रभासंल्लापो नाम सप्तमः सर्गः समाप्तः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP