पञ्चमप्रपाठकः - सप्तमी दशतिः

यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे.


अचेत्यग्निश्चिकितिर्हव्यवाड्न सुमद्रथः ॥४४७॥
अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः ॥४४८॥
भगो न चित्रो अग्निर्महोनां दधाति रत्नं ॥४४९॥
विश्वस्य प्र स्तोभ पुरो वा सन्यदि वेह नूनं ॥४५०॥
उषा अप स्वसुष्टमः सं वर्त्तयति वर्त्तनिं सुजातता ॥४५१॥
इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः ॥४५२॥
वि स्रुतयो यथा पथ इन्द्र त्वद्यन्तु रातयः ॥४५३॥
अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥४५४॥
ऊर्जा मित्रो वरुणः पिन्वतेडाः पीवरीमिषं कृणुही न इन्द्र ॥४५५॥
इन्द्रो विश्वस्य राजति ॥४५६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP