नारायणीय - भाग १०

"नारायणीय" काव्याचे कवी नारायण भट्ट संस्कृत भाषेतील एक प्रकांड पंडित, प्रतिभाशाली कवी होते.


१०-३७-२-१ हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुकाम्-
१०-३७-२-२ एतां पालय हन्त मे विवशतां संपृच्छ देवानिमान् ।
१०-३७-२-३ इत्यादिप्रचुरप्रलापविवशामालोक्य धाता महीं
१०-३७-२-४ देवानां वदनानि वीक्ष्य परितो दध्यौ भवन्तं हरे! ॥
१०-३७-३-१ ऊचे चाम्बुजभूरमूनयि सुराः! सत्यं धरित्र्या वचो
१०-३७-३-२ नन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपतिः ।
१०-३७-३-३ सर्वे शर्वपुरस्सरा वयमितो गत्वा पयोवारिधिं
१०-३७-३-४ नत्वा तं स्तुमहे जवादिति युयः साकं तवाकेतनं ॥
१०-३७-४-१ ते मुग्धानिलशालिदुग्धजलधेस्तीरं गताः सङ्गता
१०-३७-४-२ यावत्त्वत्पदचिन्तनैकमनसस्तावत्स पाथोजभूह् ।
१०-३७-४-३ त्वद्वाचं हृदये निशम्य सकलानानन्दयन्नचिवा-
१०-३७-४-४ नाख्यातः परमात्मना स्वयमहं वाक्यं तदाकर्ण्यतां ॥
१०-३७-५-१ जाने दीनदशामहं दिविषदां भूमेश्च भीमैर्नृपैस्-
१०-३७-५-२ तत्क्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना ।
१०-३७-५-३ देवा वृष्णिकुले भवन्तु कलया देवाङ्गनाश्चावनौ
१०-३७-५-४ मत्सेवार्थमिति त्वदीयवचनं पाथोजभूरूचिवान् ॥
१०-३७-६-१ श्रुत्वा कर्णरसायनं तव वचः सर्वेषु निर्वापित-
१०-३७-६-२ स्वान्तेष्वीश! गतेषुइ तावककृपापीयूषतृप्तात्मसु ।
१०-३७-६-३ विख्याते मथुरापुरे किल भवत्सान्निध्यपुण्योत्तरे
१०-३७-६-४ धन्यां देवकनन्दनामुदवहद्राजा स शूरात्मजः ॥
१०-३७-७-१ उद्वाहावसितौ तदीयसहजः कंसोऽथ सम्मानय-
१०-३७-७-२ न्नेतौ सूततया गतः पथि रथे व्य्ॐओत्थया त्वद्गिरा ।
१०-३७-७-३ अस्यास्त्वामतिदुष्टमष्टमसुतो हन्तेति हन्तेरितः
१०-३७-७-४ सत्त्रासात्स तु हन्तुमन्तिकगताः तन्वीं कृपाणीमधात् ॥
१०-३७-८-१ गृह्णानश्चिकुरेषु तां खलमतिः शौरेश्चिरं सान्त्वनैर्-
१०-३७-८-२ नो मुञ्चन्पुनरात्मजार्पणगिरा प्रीतोऽथ यातो गृहान् ।
१०-३७-८-३ आद्यं त्वत्सहजं तथार्पितमपि स्नेहेन नाहन्नसौ
१०-३७-८-४ दुष्टानामपि देव! पुष्टकरुणा दृष्टा हि धीरेकदा ॥
१०-३७-९-१ तावत्त्वन्मनसैव नारदमुनिः प्रोचे स भोजेश्वरं
१०-३७-९-२ यूयं नन्वसुराः सुराश्च यदवो जानासि किं न प्रभो! ।
१०-३७-९-३ मायावी स हरिर्भवद्वधकृते भावी सुरप्रार्थना-
१०-३७-९-४ दित्याकर्ण्य यदूनदूधुनदसौ शौरेश्च सूनूनहन् ॥
१०-३७-१०-१ प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्मायया
१०-३७-१०-२ नीते माधव! रोहिणीं त्वमपि भोः! सच्चित्सुखैकात्मकः ।
१०-३७-१०-३ देवक्या जठरं विवेशिथ विभो! संस्तूयमानः सुरैः
१०-३७-१०-४ स त्वं कृष्ण! विधूय रोगपटलीं भक्तिं परां देहि मे ॥
१०-३८-१-१ आनन्दरूप! भगवन्नयि! तेऽवतारे
१०-३८-१-२ प्राप्ते प्रदीप्तभवदङ्ग निरीयमाणैः ।
१०-३८-१-३ कान्तिव्रजैरिव घनाघनमण्डलैर्द्या-
१०-३८-१-४ मावृण्वती विरुरुचे किल वर्षवेला ॥
१०-३८-२-१ आशासु शीतलतरासु पयोदतोयै-
१०-३८-२-२ राशासिताप्तिविवशेषु च सज्जनेषु ।
१०-३८-२-३ नैशाकरोदयविधौ निशि मध्यमायां
१०-३८-२-४ क्लेशापहस्त्रिजगतां त्वमिहाविरासीः ॥
१०-३८-३-१ बाल्यसृशापि वपुषा दधुषा वुभूती-
१०-३८-३-२ रुद्यत्किरीटकटकाङ्गदहारभासा ।
१०-३८-३-३ शङ्खारिवारिजगदापरिभासितेन
१०-३८-३-४ मेघासितेन परिलेसिथ सूतिगेहे ॥
१०-३८-४-१ वक्षःस्थलीसुखनिलानविलासिलक्ष्मी-
१०-३८-४-२ मन्दाक्षलक्षितकटाक्षविमोक्षभेदैः ।
१०-३८-४-३ तन्मन्दिरस्य खलकंसकृतामलक्ष्मी-
१०-३८-४-४ मुन्मार्जयन्निव विरेजिथ वासुदेव! ॥
१०-३८-५-१ शौरिस्तु धीरमुनिमण्डलचेतसोऽपि
१०-३८-५-२ दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्यां ।
१०-३८-५-३ आनन्दबष्पपुलकोद्गमगद्गदार्द्र-
१०-३८-५-४ स्तुष्टाव दृष्तिमकरन्दरसं भवन्तं ॥
१०-३८-६-१ देव! प्रसीद परपूरुष! तापवल्ली-
१०-३८-६-२ निर्लूनिदात्र! समनेत्र! कलाविलासिन्! ।
१०-३८-६-३ खेदानपाकुरु कृपागुरुभिः कटाक्षैर्-
१०-३८-६-४ इत्यादि तेन मुदितेन चिरं नुतोऽभूः ॥
१०-३८-७-१ मात्रा च नेत्रसलिलास्तृतगात्रवल्ल्या
१०-३८-७-२ स्तोत्रैरभिष्टुतगुणः करुणालयस्त्वं ।
१०-३८-७-३ प्राचीनजन्मयुगलं प्रतिबोध्य ताभ्यां
१०-३८-७-४ मातुर्गिरा दधिथ मानुषबालवेषं ॥
१०-३८-८-१ त्वत्प्रेरिस्ततदनु नन्दतनूजया ते
१०-३८-८-२ व्यत्यासमारचयितुं स हि शूरसूनुः ।
१०-३८-८-३ त्वां हस्तयोरधित चित्ताविधार्यमार्यै-
१०-३८-८-४ रम्भोरुहस्थकलहंसकिशोररम्यं ॥
१०-३८-९-१ जाता तदा पुशुपसद्मनि योगनिद्रा
१०-३८-९-२ निद्राविमुद्रितमथाकृत पौरलोकं ।
१०-३८-९-३ त्वत्प्रेरणात्किमिह चित्रमचेतनैर्यद्
१०-३८-९-४ द्वारैः स्वयं व्यघटि सङ्गटितैः सुगाढं ॥
१०-३८-१०-१ शेषेण भूरिफणवारितवारिणाथ
१०-३८-१०-२ स्वैरं प्रदर्शितपथो मणिदीपितेन ।
१०-३८-१०-३ त्वां धारयन्स खलु धन्यतमः प्रतस्थे
१०-३८-१०-४ सोऽयं त्वमीश! मम नाशय रोगवेगान् ॥
१०-३९-१-१ भवन्तमयमुद्वहन्यदुकुलोद्वहो निस्सरन्
१०-३९-१-२ ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजां ।
१०-३९-१-३ अहि सलिलसञ्चयः स पुनरैन्द्रजालोदितो
१०-३९-१-४ जलौघ इव तत्क्षणात्प्रपदमेयतामाययौ ॥
१०-३९-२-१ प्रसुप्तपशुपालिकां निभृतमारुदद्बालिका-
१०-३९-२-२ मपावृतकवाटिकां पशुपवाटिकामाविशन् ।
१०-३९-२-३ भवन्तमयमर्पयन्प्रसवतल्पके तत्पदाद्
१०-३९-२-४ वहन्कपटकन्यकां स्वपुरमागतो वेगतः ॥
१०-३९-३-१ ततस्त्वदनुजारवक्षपितनिद्रवेगद्रवद्-
१०-३९-३-२ भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् ।
१०-३९-३-३ विमुक्तचिकुरोत्करस्त्वरितमापतन्भोजरा-
१०-३९-३-४ डतुष्ट इव दृष्टवान्भगिनिकाकरे कन्यकां ॥
१०-३९-४-१ ध्रुवं कपटशालिनो मधुहरस्य माया भवे-
१०-३९-४-२ दसाविति किशोरिकां भगिनिकाकरालिङ्गितां ।
१०-३९-४-३ द्विपो नलिनिकान्तरादिव मृणालिकामाक्षिप-
१०-३९-४-४ न्नयं त्वदनुजामजामुपलपट्टके पिष्टवान् ॥
१०-३९-५-१ ततो भवदुपासको झटिति मृत्युपाशादिव
१०-३९-५-२ प्रमुच्य तरसैव सा समधिरूढरूपान्तरा ।
१०-३९-५-३ अधस्तलमजग्मुषी विकसदष्टबाहुस्फुरन्-
१०-३९-५-४ महायुधमहो गता किल विहायसा दिद्युते ॥
१०-३९-६-१ नृशंसतर! कंस! ते किमु मया विनिष्पिष्टया
१०-३९-६-२ बभूव भवदन्तकः क्वचन चिन्त्यतां ते हितं ।
१०-३९-६-३ इति त्वदनुजा विभो! खलमुदीर्य तं जग्मुषी
१०-३९-६-४ मरुद्गणपणायिता भुवि च मन्दिराण्येयुषी ॥
१०-३९-७-१ प्रगे पुनरगात्मजावचनमीरिति भूभुजा
१०-३९-७-२ प्रलम्बबकपूतनाप्रमुखदानवा मानिनः ।
१०-३९-७-३ भवन्निधनकाम्यया जगति बभ्रमुर्निर्भयाः
१०-३९-७-४ कुमारकविमारकाः किमिव दुष्करं निष्कृपैः ॥
१०-३९-८-१ ततः पशुपमन्दिरे त्वयि मुकुन्द! नन्दप्रिया-
१०-३९-८-२ प्रसूतिशयनेशये रुवति किञ्चिदञ्चत्पदे ।
१०-३९-८-३ विबुध्य वनिताजनैस्तनयसम्भवे घोषिते
१०-३९-८-४ मुदा किमु वदाम्यहो सकलमाकुलं गोकुलं ॥
१०-३९-९-१ अहो खलु यशोदया नवकलायचेतोहरं
१०-३९-९-२ भवन्तमलमन्तिके प्रथममापिबन्त्या दृशा ।
१०-३९-९-३ पुनः स्तनभरं निजं सपदि पाययन्त्या मुदा
१०-३९-९-४ मनोहरतनुस्पृशा जगति पुण्यवन्तो जिताः ॥
१०-३९-१०-१ भवत्कुशलकाम्यया स खलु नन्दगोपस्तदा
१०-३९-१०-२ प्रमोदभरसंकुलो द्विजकुलाय किं नाददात् ।
१०-३९-१०-३ तथैव पशुपालकाः किमु न मङ्गलं तेनिरे
१०-३९-१०-४ जगत्रितयमङ्गल! त्वमिह पाहि मामामयात् ॥
१०-४०-१-१ तदनु नन्दममन्दशुभास्पदं नृपपुरीं करदानकृते गतं ।
१०-४०-१-२ समवलोक्य जगाद्भवत्पिता विदितकंससहायजनोद्यमः ॥
१०-४०-२-१ अयि सखे! तव बालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् ।
१०-४०-२-२ इति भवत्पितृतां व्रजनायके समधिरोप्य शशंस तमादरात् ॥
१०-४०-३-१ इह च सन्त्यनिमित्तशतानि ते कटकसीम्ने ततो लघु गम्यतां ।
१०-४०-३-२ इति च तद्वचसा व्रजनायको भवदपायभिया द्रुतमाययौ ॥
१०-४०-४-१ अवसरे खलु तत्र च काचन व्रजपदे मधुराकृतिरङ्गना ।
१०-४०-४-२ तरलषट्पदलालितकुन्तला कपटपोतक! ते निकटं गता ॥
१०-४०-५-१ सपसि सा हृतबालकचेतना निशिचरान्वयजा किल पूतना ।
१०-४०-५-२ व्रजवधूष्विह केयमिति क्षणं विमृशतीषु भवन्तमुपाददे ॥
१०-४०-६-१ ललितभावविलासहृतात्मभिर्युवतिभिः प्रतिरोद्धुमपारिता ।
१०-४०-६-२ स्तनमसौ भवनान्तनिषेदुषी प्रददुषी भवते कपटात्मने ॥
१०-४०-७-१ समधिरुह्य तदङ्कमशङ्कितस्त्वमथ बालकलोपनरोषितः ।
१०-४०-७-२ महदिवाम्रफलं कुचमण्डलं प्रतिचुचूषिथ दुर्विषदूषितं ॥
१०-४०-८-१ असुभिरेव समं धयति त्वयि स्तनमसौ स्तनितोपमनिस्वना ।
१०-४०-८-२ निरपतद्भयदायि निजं वपुः प्रतिगता प्रविसार्य भुजावुभौ ॥
१०-४०-९-१ भयदघोषणभीषणविग्रहश्रवणदर्शनमोहितवल्लवे ।
१०-४०-९-२ व्रजपदे तदुरःस्थलखेलनं ननु भवन्तमगृह्णत गोपिकाः ॥
१०-४०-१०-१ भुवनमङ्कल!नामभिरेव ते युवतिभिर्बहुधा कृतरक्षणः ।
१०-४०-१०-२ त्वमयि वातनिकेतननाथ! मामगदयन्कुरु तावकसेवकं ॥
१०-४१-१-१ व्रजेश्वरः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः ।
१०-४१-१-२ निष्पिष्टनिश्शेषतरुं निरीक्ष्य कञ्चित्पदार्थं शरणं गतस्त्वां ॥
१०-४१-२-१ निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्धाः ।
१०-४१-२-२ त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तं ॥
१०-४१-३-१ त्वत्पीतपूतस्तनतच्छरीरात्समुच्चलन्नुच्चतरो हि धूमः ।
१०-४१-३-२ शङ्कामधादागरवः किमेषु किं चान्दनो गौग्गुलवोऽथवेति ॥
१०-४१-४-१ मदङ्गसङ्गस्य फलं न दूरं क्षणेन तावद्भवतामपि स्यात् ।
१०-४१-४-२ उत्युल्लपन्वल्लवतल्लजेभ्यस्त्वं पूतनामातनुथाः सुगन्धिं ॥
१०-४१-५-१ चित्रं पिशाच्या न हतः कुमारश्चित्रं पुरैवाकथि शौरिणेदं ।
१०-४१-५-२ इति प्रशंसन्किल गोपलोको भवन्मुखालोकरसे न्यमाङ्क्षीत् ॥
१०-४१-६-१ दिने दिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमङ्गल्यशतो व्रजोऽयं ।
१०-४१-६-२ भवन्निवासादयि वासुदेव! प्रमोदसान्द्रः परितो विरेजे ॥
१०-४१-७-१ गृहेषु ते क्ॐअलरूपहासमिथःकथासङ्कुलिताः कमन्यः ।
१०-४१-७-२ वृत्तेषु कृत्येषु भवन्निरीक्षासमागताः प्रत्यहमत्यनन्दन् ॥
१०-४१-८-१ अहो कुमारो मयि दत्तदृष्टिः स्मितः कृतं मां प्रति वत्सकेन ।
१०-४१-८-२ एह्येहि मामित्युपसार्य पाणिं त्वयाश! किं किं न कृतं वधूभिः ॥
१०-४१-९-१ भवद्वपुःस्पर्शनकौतुकेन करात्करं गोपवधूजनेन ।
१०-४१-९-२ नीतस्त्वमाताम्रसरोजमालाव्यालम्बिलोलम्बतुलामलासीः ॥
१०-४१-१०-१ निपाययन्ती स्तनमङ्कगं त्वां विलोकयन्ती वदनं हसन्ती ।
१०-४१-१०-२ दशां यशोदा कतमां न भेजे स तादृशः पाहि हरे! गदान्मां ॥
१०-४२-१-१ कदापि जन्मर्क्षदिने तव प्रभो! निमन्त्रितज्ञातिवधूमहीसुरा ।
१०-४२-१-२ महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी ॥
१०-४२-२-१ ततो भवत्त्राणनियुक्तबालकप्रभीतिसङ्क्रन्दनसङ्कुलारवैः ।
१०-४२-२-२ विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ॥
१०-४२-३-१ ततस्तदाकर्णनसंभ्रमश्रमप्रकम्पिवक्षोजभरा व्रजाङ्गनाः ।
१०-४२-३-२ भवन्तमन्तर्ददृशुः समन्ततो विनिष्पतद्दारुणदारुमध्यगं ॥
१०-४२-४-१ शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नन्दः पशुपाश्च भूसुराः ।
१०-४२-४-२ भवन्तमालोक्य यशोदया धृतं समाश्वसन्नश्रुजलार्द्रलोचनाः ॥
१०-४२-५-१ कस्को नु कौतस्कुत एष विस्मयो विशङ्कटं यच्छकटं विपाटितं ।
१०-४२-५-२ न कारणं किञ्चिदिहेति ते स्थिताः स्वनासिकादत्तकरास्त्वदीक्षकाः ॥
१०-४२-६-१ कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदाम्बुजाहतं ।
१०-४२-६-२ मया मया दृष्टमनो विपर्यगादितीश! ते पालकबालका जगुः ॥
१०-४२-७-१ भिया तदा किञ्चिदजानतामिदं कुमारकाणामतिदुर्घटं वचः ।
१०-४२-७-२ भवत्प्रभावाविदुरैरितीरितं मनागिवाशङ्क्यात दृष्टपूतनैः ॥
१०-४२-८-१ प्रवालताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ ।
१०-४२-८-२ इति प्रसर्पत्करुणातरङ्गितास्त्वदङ्गमापस्पृशुरङ्गनाजनाः ॥
१०-४२-९-१ अये सुतं देहि जगत्पतेः कृपातरङ्गपातात्परिपातमद्य मे ।
१०-४२-९-२ इति स्म सङ्गृह्य पिता त्वदङ्गुकं गुहुर्मुहुः श्लिष्यति जीतकण्टकः ॥
१०-४२-१०-१ अनोनिलीनः किल हन्तुमागतः सुरारिरेवं भवता विहिंसितः ।
१०-४२-१०-२ रजोऽपि नोदृष्टममुष्य तत्कथं स शुद्धसत्त्वे त्वयि लीनवान्ध्रुवं ॥
१०-४२-११-१ प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लम्भितमङ्गलाशिषः ।
१०-४२-११-२ व्रजं निजैर्बाल्यरसैर्विमोहयन्मरुत्पुराधीश! रुजां जहीहि मे ॥
१०-४३-१-१ त्वमेकदा गुरुमरुत्पुरनाथ! वोढुं
१०-४३-१-२ गाढाधिरूडःअगरिमाणमपारयन्ती ।
१०-४३-१-३ माता नोधाय शयने किमिदं बतेति
१०-४३-१-४ ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ॥
१०-४३-२-१ तावद्विदूरमुपकर्णितघोरघोष-
१०-४३-२-२ व्याजृम्भिपांसुपटलीपरिपूरिताशः ।
१०-४३-२-३ वात्यावपुः स किल दैत्यवरस्तृणाव-
१०-४३-२-४ र्ताख्यो जहार जनमानसहारिणं त्वां ॥
१०-४३-३-१ उद्दामपांसुतिमिराहतदृष्तिपाते
१०-४३-३-२ द्रष्टुं किमप्यकुशले पशुपाललोके ।
१०-४३-३-३ हा बालक्स्य किमिति त्वदुपान्तमाप्ता
१०-४३-३-४ माता भवन्तमविलोक्य भृशं रुरोद् ॥
१०-४३-४-१ तावत्स दानववरोऽपि च दीनमूर्तिर्-
१०-४३-४-२ भावत्कभारपरिधारणलूनवेगः ।
१०-४३-४-३ सङ्कोचमाप तदनु क्षतपांसुघोषे
१०-४३-४-४ घोषे व्यतायत भवज्जननीनिनादः ॥
१०-४३-५-१ रोदोपकर्णनवशादुपगम्य गेहं
१०-४३-५-२ क्रन्दत्सु नन्दमुखगोपकुलेषु दीनः ।
१०-४३-५-३ त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षुस्-
१०-४३-५-४ त्वय्यप्रमुञ्चति पपात्वियत्प्रदेशात् ॥
१०-४३-६-१ रोदाकुलास्तदनु गोपगणा बहिष्ठ-
१०-४३-६-२ पाषाणपृष्ठभुवि देहमतिस्थविष्ठं ।
१०-४३-६-३ प्रैक्षन्त हन्त निपन्तममुष्य वक्ष-
१०-४३-६-४ स्यक्षीणमेव च भवन्तमलं हसन्तं ॥
१०-४३-७-१ ग्रावप्रपातपरिपिष्टगरिष्ठदेह-
१०-४३-७-२ भ्रष्टासुदुष्टदनुजोपरि धृष्टहासं ।
१०-४३-७-३ आघ्नानमम्बुजकरेण भवन्तमेत्य
१०-४३-७-४ गोप दधुर्गिरिवरादिव नीलरत्नं ॥
१०-४३-८-१ एकैकमाशु परिगृह्य निकामनन्द-
१०-४३-८-२ न्नन्दादिगोपपरिरब्धविचुम्बताङ्गं ।
१०-४३-८-३ आदातुकामपरिशङ्कितगोपनारी-
१०-४३-८-४ हस्ताम्बुजप्रपतितं प्रणुमो भवन्तं ॥
१०-४३-९-१ भूयोऽपि किन्नु कृणुमः प्रणतार्तिहारी
१०-४३-९-२ गोविन्द एव परिपालयतात्सुतं नः ।
१०-४३-९-३ इत्यादि मातरपितृप्रसुखैस्तदानीं
१०-४३-९-४ सम्प्रार्थितस्त्वदवनाय विभो! त्वमेव ॥
१०-४३-१०-१ वातात्मकं दनुजमेवमयि प्रधून्वन्
१०-४३-१०-२ वातोद्भवान्मम गदान्किमु नो धुनोषि ।
१०-४३-१०-३ किं वा कर्ॐइ पुरनप्यनिलालयेश!
१०-४३-१०-४ निश्शेषरोगशमनं मुहुरर्थये त्वां ॥
१०-४४-१-१ गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् ।
१०-४४-१-२ हृद्गतहोरातत्त्वो गर्गमुनिस्त्वद्गृहान्विभो! गतवान् ॥
१०-४४-२-१ नन्दोऽथ नन्दितात्मा बृन्दिष्ठं मानयन्नमुं यमिनां ।
१०-४४-२-२ मन्दस्मितार्द्रमूचे त्वत्संस्कारान्विधातुमुत्सुकधीः ॥
१०-४४-३-१ यदुवंशाचार्यत्वात्सुनिभृतमिदमार्य! कार्यमिति कथयन् ।
१०-४४-३-२ गर्गो निर्गतपुलकश्चक्रे तव साग्रजस्य नामानि ॥
१०-४४-४-१ कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनन्तनाम्नो वा ।
१०-४४-४-२ इति नूनं गर्गमुश्चक्रे तव नाम नाम रहसि विभो! ॥
१०-४४-५-१ कृषिधीतुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् ।
१०-४४-५-२ जगदघकर्षित्वं वा कथयदृषिः कृष्णनाम ते व्यतनोत् ॥
१०-४४-६-१ अन्यांश्च नामभेदान्न्यीकुर्वन्नग्रजे च रामादीन् ।
१०-४४-६-२ अतिमानुषानुभावं न्यगदत्त्वामप्रकाशयन्पित्रे ॥
१०-४४-७-१ स्निह्यति यत्सव पुत्रे सुह्यति स न मायिकैः पुनः शोकैः ।
१०-४४-७-२ द्रुह्यति यः स तु नश्येदित्यवदत्ते महत्त्वमृषिवर्यः ॥
१०-४४-८-१ जेष्यति बहुतरदैत्यान्नेष्यति निजबन्धुलोकममलपदं ।
१०-४४-८-२ श्रोष्यसि सुविमलकीर्तीरस्येति भवद्विभूतिमृषिरूचे ॥
१०-४४-९-१ अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमन्त्र तिष्ठध्वं ।
१०-४४-९-२ हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत्स मुनिः ॥
१०-४४-१०-१ गर्गेऽथ निर्गतेऽस्मिन्नन्दितनन्दादिनन्द्यमानस्त्वं ।
१०-४४-१०-२ मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश! ॥
१०-४५-१-१ अयि सबल! मुरारे! पाणिजानुप्रचारैः
१०-४५-१-२ किमपि भवनभागान्भूषयन्तौ भवन्तौ ।
१०-४५-१-३ चलितचरणकञ्जे मञ्जुमञ्जीरशिञ्जा-
१०-४५-१-४ श्रवणकुतुकभाजौ चेरतुश्चारु वेगात् ॥
१०-४५-२-१ मृदु मृदु विहसन्तावुन्मिषद्दन्तवन्तौ
१०-४५-२-२ वदनपतितकेशौ दृश्यपादाब्जदेशौ ।
१०-४५-२-३ भुजगलितकरान्तव्यालगत्कङ्कणाङ्कौ
१०-४५-२-४ मतिमहरतमुच्चैः पश्यतां विश्वन्णां ॥
१०-४५-३-१ अनुसरति जनौघे कौतुकव्याकुलाक्षे
१०-४५-३-२ किमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ ।
१०-४५-३-३ बलितवदनपद्मं पृष्ठतो दत्तदृष्टी
१०-४५-३-४ किमिव न विदधाथे कौतुकं वासुदेव! ॥
१०-४५-४-१ दुतगतिषु पतन्तावुत्थितौ लिप्तपङ्कौ
१०-४५-४-२ दिवि मुनिभिरपङ्कैः सस्मितं वन्द्यमानौ ।
१०-४५-४-३ द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौ
१०-४५-४-४ मुहुरपि परिरब्धौ द्राग्युवां चुम्बितौ च ॥
१०-४५-५-१ स्नुतकुचभरमङ्के धारयन्ती भवन्तं
१०-४५-५-२ तरलमति यशोदा स्तन्यदा धन्यधन्या ।
१०-४५-५-३ कपटपशुप! मध्ये मुग्धहासाङ्कुरं ते
१०-४५-५-४ दशनमुकुलहृद्यं वीक्ष्यं वक्त्रं जहर्ष ॥
१०-४५-६-१ तदनु चरणचारी दारकैः साकमारा-
१०-४५-६-२ न्निलयततिषु खेलन्बालचापल्यशाली ।
१०-४५-६-३ भवनशुकबिडालान्वत्सकांश्चानुधावन्
१०-४५-६-४ कथमपि कृतहासैर्गोपकैर्वारितोऽभूः ॥
१०-४५-७-१ हलधरसहितस्त्वं यत्र यत्रोपयातो
१०-४५-७-२ विवशपतितनेत्रास्तत्र तत्रैव गोप्यः ।
१०-४५-७-३ विगलितगृहकृत्या विस्मृतापत्यभृत्या
१०-४५-७-४ मुरहर! मुहुरत्यन्ताकुला नित्यमासन् ॥
१०-४५-८-१ प्रतिनवनवनीतं गोपिकादत्तमिच्छन्
१०-४५-८-२ कलपदमुपगायन्क्ॐअलं क्वापि नृत्यन् ।
१०-४५-८-३ सदययुवतिलोकैरर्पितं सर्पिरश्नन्
१०-४५-८-४ क्वचन नवविपक्वं दुग्धमत्यापिबस्त्वं ॥
१०-४५-९-१ मम खलु बलिगेहे याचनं जातमास्ताम्-
१०-४५-९-२ इह पुनरबलानामग्रतो नैव कुर्वे ।
१०-४५-९-३ इति विहितमतिः किं देव! सन्त्यज्य याच्ञां
१०-४५-९-४ दधिघृतमहरस्त्वं चारुणा चोरणेन ॥
१०-४५-१०-१ तव दधिघृतमोषे घोषयोषाजनाना-
१०-४५-१०-२ मभजत हृदि रोषो नावकाशं न शोकः ।
१०-४५-१०-३ हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वं
१०-४५-१०-४ स मम शमय रोगान्वातगेहाधिनाथ! ॥
१०-४५-११-१ शाखाग्रेऽथ विधुं विलोक्य फलमित्यम्बां च तातं मुहुः
१०-४५-११-२ सम्प्रार्थ्याथ तदा तदीयवचसा प्रोत्क्षिप्तबाहौ त्वयि ।
१०-४५-११-३ चित्रं देव! शशी स ते करमगात्किं ब्रूमहे सम्पत-
१०-४५-११-४ ज्ज्योतिर्मण्डलपूरिताखिलवपुः प्रागा विराड्रूपतां ॥
१०-४५-१२-१ किं किं बतेदमिति संभ्रमभाजमेनं
१०-४५-१२-२ ब्रह्मार्णवे क्षणममुं परिमज्ज्य तातं ।
१०-४५-१२-३ मायां पुनस्तनयमोहमयीं वितन्व-
१०-४५-१२-४ न्नानन्दचिन्मय! जगन्मय! पाहि रोगात् ॥
१०-४६-१-१ अयि देव! पुरा किल त्वयि स्वयमुत्तानशये स्तनन्धये ।
१०-४६-१-२ परिजृम्भणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥
१०-४६-२-१ पुनरप्यथ बालकैः समं त्वयि लीलानिरते जगत्पते! ।
१०-४६-२-२ फलसञ्चयवञ्चनक्रुधा तव मृद्भोजनमूचुरर्भकाः ॥
१०-४६-३-१ अयि ते प्रलयावधौ विभो! क्षितितोयादिसमस्तभक्षिणः ।
१०-४६-३-२ मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ॥ ।
१०-४६-४-१ अयि दुर्विनयात्मक! त्वया किमु मृत्सा बत वत्स! भक्षिता ।
१०-४६-४-२ इति मातृगिरं चिरं विभो! वितथां त्वं प्रतिजज्ञिषे हसन् ॥
१०-४६-५-१ अयि ते सकलैर्विनिश्चिते विमतिश्चेद्वदनं विदार्यतां ।
१०-४६-५-२ इति मातृविभर्त्सितो मुखं विकसत्पद्मनिभं व्यदारयः ॥
१०-४६-६-१ अयि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव ।
१०-४६-६-२ पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः ॥
१०-४६-७-१ कुहचिद्वनमम्बुधिः क्वचित्क्वचिदभ्रं कुहचिद्रसातलं ।
१०-४६-७-२ मनुजा दनुजाः क्वचित्सुरा ददृशे किं न तदा त्वदानने ॥
१०-४६-८-१ कलशाम्बुधिशायिनं पुनः परवैकुण्ठपदाधिवासिनं ।
१०-४६-८-२ स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ॥
१०-४६-९-१ विकसद्भुवने मुखोदरे ननु भूयोऽपि तथाविधाननः ।
१०-४६-९-२ अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् ॥
१०-४६-१०-१ धृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् ।
१०-४६-१०-२ स्तनमम्ब! दिशेत्युपासजन्भगवन्नद्भुतबाल! पाहि मां ॥
१०-४७-१-१ एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान्भवान् ।
१०-४७-१-२ स्तन्यलोलुपतया निवारयन्नङ्कमेत्य पपिवान्पयोधरौ ॥
१०-४७-२-१ अर्धपीतकुचकुड्मले त्वयि स्निग्धहासमधुराननाम्बुजे ।
१०-४७-२-२ दुग्धमीश! दहने परिस्नुतं धर्तुमाशु जननी जगाम ते ॥
१०-४७-३-१ सामिपीतरसभङ्गसङ्गतक्रोधभारपरिभूतचेतसा ।
१०-४७-३-२ मन्थदण्डमुपगृह्य पाटितं हन्त देव! दधिभाजनं त्वया ॥
१०-४७-४-१ उच्चल ध्वनितमुच्चकैस्तदा संनिशम्य जननी समाद्रुता ।
१०-४७-४-२ त्वद्यशोविसरवद्ददर्श सा सद्य एव दधि विसृतं क्षितौ ॥
१०-४७-५-१ वेदमार्गपरिमार्गितं रुषा त्वामवीक्ष्य परिमार्गयन्त्यसौ ।
१०-४७-५-२ सन्ददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ॥
१०-४७-६-१ त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा ।
१०-४७-६-२ रोषरूषितमुखी सखीपुरो बन्धनाय रशनामुपाददे ॥
१०-४७-७-१ बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमयि बन्धुमिच्छती ।
१०-४७-७-२ सा नियुज्य रशनागुणान्बहून्व्द्यङ्गुलोनमखिलं किलैक्षत ॥
१०-४७-८-१ विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य तां ।
१०-४७-८-२ नित्यमुक्तवपुरप्यहो हरे! बन्धमेव कृपयान्वमयथाः ॥
१०-४७-९-१ स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा ।
१०-४७-९-२ प्रागुलूखलबिलान्तरे तदा सर्पिरर्पितमदन्नवास्थिथाः ॥
१०-४७-१०-१ यद्यपाशसुगमो भवान्विभो! संयतः किमु सपाशयानया ।
१०-४७-१०-२ एवमादि दिविजैरभिष्टुतो वातनाथ! परिपाहि मां गदात् ॥
१०-४८-१-१ मुदा सुरौधैस्त्वमुदारसम्मदैरुदीर्य दामोदर इत्यभिष्टुतः ।
१०-४८-१-२ मृदूदरः स्वैरमुलूखले लगन्नदूरतो द्वौ ककुभावुदैक्षथाः ॥
१०-४८-२-१ कुबेरसूनुर्नलकूबराभिधः परो मणिग्रीव इति प्रथां गतः ।
१०-४८-२-२ महेशसेवाधिगतश्रियोन्मदौ चिरं किल त्वद्विमुखावखेलतां ॥
१०-४८-३-१ सुरापगायां किल तौ मदोत्कटौ सुरापगायद्बहुयौवतावृतौ ।
१०-४८-३-२ विवाससौ केलिपरौ स नारदो भवत्पदैकप्रवणो निरैक्षत ॥
१०-४८-४-१ भिया प्रियालोकमुपात्तवाससं पुरो निरीक्ष्यापि मदान्धचेतसौ ।
१०-४८-४-२ इमौ भवद्भक्त्युपशान्तिसिद्धये मुनिर्जगौ शान्तिमृते कुतः सुखं ॥
१०-४८-५-१ युवामवाप्तौ ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुतं ।
१०-४८-५-२ इतीरितौ तौ भवदीक्षणस्पृहां गतौ व्रजान्ते ककुभौ बभूवतुः ॥
१०-४८-६-१ अतन्द्रमिन्द्रद्रुयुगं तथाविधं समेयुषा मन्थरगामिना त्वया ।
१०-४८-६-२ तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णौ परिपातितौ तरू ॥
१०-४८-७-१ अभाजि शाखिद्वितयं यदा त्वया तदैव तद्गर्भतलान्निरेयुषा ।
१०-४८-७-२ महात्विषा यक्षयुगेन तत्क्षणादभाजि गोविन्द! भवानपि स्तवैः ॥
१०-४८-८-१ इहान्यभक्तोऽपि समेष्यति क्रमाद्भवन्तमेतौ खलु रुद्रसेवकौ ।
१०-४८-८-२ मुनिप्रसादाद्भवदङ्घ्रिमागतौ गतौ वृणानौ खलु भक्तिमुत्तमां ॥
१०-४८-९-१ ततस्तरूद्दारणदारुणारवप्रकम्पिसम्पातिनि गोपमण्डले ।
१०-४८-९-२ विलज्जितत्वज्जननीमुखेक्षिणा व्यमोक्षि नन्दने भवान्विमोक्षदः ॥
१०-४८-१०-१ महीरुहोर्मध्यगतो बतार्भको हरेः प्रभावादपरिक्षतोऽधुना ।
१०-४८-१०-२ इति ब्रवाणैर्गमितो गृहं भवान्मरुत्पुराधीश्वर! पाहि मां गदात् ॥
१०-४९-१-१ भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्टःए ।
१०-४९-१-२ शेतुमुत्पातगणं विशङ्क्य प्रयातुमन्यत्र मनो वितेनुः ॥
१०-४९-२-१ तत्रोपनन्दाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनं ।
१०-४९-२-२ इतिः प्रतीच्यां विपिनं मनोज्ञं बृन्दावनं नाम विराजतीति ॥
१०-४९-३-१ बृहद्वनं तत्खलु नन्दमुख्या विधाय गौष्ठीनमथ क्षणेन ।
१०-४९-३-२ त्वदन्वितत्वज्जननीनिविष्टगरिष्तयानानुगता विचेलुः ॥
१०-४९-४-१ अन्ॐअनोज्ञध्वनिधेनुपालीखुरप्रणादान्तरतो वधूभिः ।
१०-४९-४-२ भवद्विनोदालपितीक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यं ॥
१०-४९-५-१ निरीक्ष्य बृन्दावनमीश! नन्दत्प्रसूनकुन्दप्रमुखद्रुमौघं ।
१०-४९-५-२ अमोदथाः शाद्वलसान्द्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभं ॥
१०-४९-६-१ नवाकनिर्व्युढनिवासभेदेष्वशेषगोपेषु सुखासितेषु ।
१०-४९-६-२ वनश्रियं गोपकिशोरपालीविमिश्रितः पर्यगलोकथास्त्वं ॥
१०-४९-७-१ अरालमार्गागतनिर्मलापां मरालकुजाकृतनर्मलापां ।
१०-४९-७-२ निरन्तरस्मेरसरोजवक्त्रां कलिन्दकन्यां समलोकयस्त्वं ॥
१०-४९-८-१ मयूरकेकाशतलोभनीयं म्यूखमीलशबलं मणीनां ।
१०-४९-८-२ विरिञ्चलोकस्पृशमुच्चशृङ्गैर्गिरिं च गोवर्धनमैक्षथास्त्वं ॥
१०-४९-९-१ समं ततो गोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमागाः ।
१०-४९-९-२ ततस्ततस्तां कृटिलामपश्यः कलिन्दजां रागवतीमिवैकां ॥
१०-४९-१०-१ तथाविधेऽस्मिन्विपिने पशव्ये समुत्सुको वत्सगणप्रचारे ।
१०-४९-१०-२ चरन्सरामोऽथ कुमारकैस्त्वं समीरगेहाधिप! पाहि रोगात् ॥
१०-५०-१-१ तरलमधुकृद्बृन्दे बृन्दावनेऽथ मनोहरे
१०-५०-१-२ पशुपशिशुभिः साकं वत्सानुपालनलोलुपः ।
१०-५०-१-३ हलधरसखो देव! श्रीमन्! विचेरिथ धारयन्
१०-५०-१-४ गवलमुरलीवेत्रं नेत्राभिरामतनुद्युतिः ॥
१०-५०-२-१ विहितजगतीरक्षं लक्ष्मीकराम्बुजलीलितं
१०-५०-२-२ ददति चरणद्वन्द्वं बृन्दावने त्वयि पावने ।
१०-५०-२-३ किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरी-
१०-५०-२-४ सलिलधरणीगोत्रक्षेत्रादिकं कमलापते! ॥
१०-५०-३-१ विलसदुलपे कान्तारान्ते समीरणशीतले
१०-५०-३-२ विपुलयमुनातीरे गोवर्धनाचलमूर्धसु ।
१०-५०-३-३ ललितमुरलीनादः सञ्चारयन्खलु वात्सकं
१०-५०-३-४ क्वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथाः ॥
१०-५०-४-१ रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन्
१०-५०-४-२ किमपि वलितस्कन्धं रन्ध्रप्रतीक्षमुदीक्षितं ।
१०-५०-४-३ तमथ चरणे बिभ्रद्विभ्रामयन्मुहुरुच्चकैः
१०-५०-४-४ कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितं ॥
१०-५०-५-१ निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं
१०-५०-५-२ निपतनजवक्षुण्णक्षोणीरुहक्षतकानने ।
१०-५०-५-३ दिवि परमिलद्बृन्दा बृन्दारकाः कुसुमोत्करैः
१०-५०-५-४ शिरसि भवतो हर्षाद्वर्षन्ति नाम तदा हरे! ॥
१०-५०-६-१ सुरभिलतमा मूर्धन्यूर्ध्वं कुतः कुसुमावली
१०-५०-६-२ निपतति तवेत्युक्तो बालैः सहेलमुदैरयः ।
१०-५०-६-३ झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात्
१०-५०-६-४ कुसुमनिकरः सोऽयं नूनं समेति शनैरिति ॥
१०-५०-७-१ क्वचन दिवसे भूयो भूयस्तरेपरुषातपे
१०-५०-७-२ तपनतनयापाथः पातुं गता भवदादयः ।
१०-५०-७-३ चलितगरुतं प्रेक्षामासुर्बकं खलु विस्मृतं
१०-५०-७-४ क्षितिधरगरुच्छेदे कैलासशैलमिवापरं ॥
१०-५०-८-१ पिबति सलिलं गोपव्राते भवनतमभिद्रुतः
१०-५०-८-२ स किल निगिनलन्नग्निप्रख्यं पुनर्द्रुतमुद्वमन् ।
१०-५०-८-३ दलयितुमगात्त्रोट्याः कोट्या तदा यु भवान्विभो!
१०-५०-८-४ खलजनभिदाचुञ्चुश्चञ्चू प्रगृह्य ददार तं ॥
१०-५०-९-१ सपदि सहजां सन्द्रष्टुं वा मृतां खलु पूतना-
१०-५०-९-२ मनुजमघमप्यग्रे गत्वा प्रतीक्षितुमेव वा ।
१०-५०-९-३ शमननिलयं याते तस्मिन्बके सुमनोगणे
१०-५०-९-४ किरति सुमनोबृन्दं बृन्दावनाद्गृहमैयथाः ॥
१०-५०-१०-१ ललितमुरलीनादं दूरान्निशम्य वधूजनैस्-
१०-५०-१०-२ त्वरितमुपगम्यारादारूढमोदमुदीक्षितः ।
१०-५०-१०-३ जनितजननीनन्दानन्दः समीरणमन्दिर-
१०-५०-१०-४ प्रथितवसते! शौरे! दूरीकुरुष्व ममामयान् ॥
१०-५१-१-१ कदाचन व्रजशिशुभिः समं भवान्
१०-५१-१-२ वनाशने विहितमतिः प्रगेतरां ।
१०-५१-१-३ समावृतो बहुतरवत्समण्डलैः
१०-५१-१-४ सतेमनैर्निरगमदीश! जेमनैः ॥
१०-५१-२-१ विनिर्यतस्तव चरणाम्बुजद्वया-
१०-५१-२-२ दुदाञ्चितं त्रिभुवनपावनं रजः ।
१०-५१-२-३ महर्षयः पुलकधरैः कलेबरै-
१०-५१-२-४ रुदूहिरे धृतभवदीक्षणोत्सवाः ॥
१०-५१-३-१ प्रचारयत्यविरलशाद्वले तले
१०-५१-३-२ पशून्विभो! भवति समं कुमारकैः ।
१०-५१-३-३ अघासुरो न्यरुणदघाय वर्तनीं
१०-५१-३-४ भयानकः सपदि शयानकाकृतिः ॥
१०-५१-४-१ महाचलप्रतिमतनोर्गुहानिभ-
१०-५१-४-२ प्रसारितप्रथितमुखस्य कानने ।
१०-५१-४-३ मुखोदरं विहरणकौतुकाद्गताः
१०-५१-४-४ कुमारकाः किमपि विदूरगे त्वयि ॥
१०-५१-५-१ प्रमादतः प्रविशति पन्नगोदरं
१०-५१-५-२ क्वथत्तनौ पशुपकुले सवात्सके ।
१०-५१-५-३ विदन्निदं त्वमपि विवेशिथ प्रभो!
१०-५१-५-४ सुहृज्जनं विशरणामाशु रक्षितुं ॥
१०-५१-६-१ गलेदरे विपुलितवर्ष्मणा त्वया
१०-५१-६-२ महोरगे लुठति निरुद्धमारुते ।
१०-५१-६-३ द्रुतं भवान्विदलितकण्ठमण्डलो
१०-५१-६-४ विमोचयन्पशुपशून्विनिर्ययौ ॥
१०-५१-७-१ क्षणं दिवि त्वदुपगमार्थमास्थितं
१०-५१-७-२ महासुरप्रभवमहो महो महत् ।
१०-५१-७-३ विनिर्गते त्वयि तु निलीनमञ्जसा
१०-५१-७-४ नभःश्तले ननृतुरथो जगुः सुराः ॥
१०-५१-८-१ सविस्मयैः कमलभवादिभिः सुरैर्-
१०-५१-८-२ अनुद्रुतस्तदनु गतः कुमारकैः ।
१०-५१-८-३ दिने पुनस्तरुणदशामुपेयुषि
१०-५१-८-४ स्वकैर्भवानतनुत भोजनोत्सवं ॥
१०-५१-९-१ विषाणिकामपि मुरलीं नितम्बके
१०-५१-९-२ निवेशयन्कबलधरः कराम्बुजे ।
१०-५१-९-३ प्रहासयन्कलवचनैः कुमारकान्
१०-५१-९-४ बुभोजिथ त्रिदशगणैर्मुदा नुतः ॥
१०-५१-१०-१ सुखाशनं त्विह तव गोपमण्डले
१०-५१-१०-२ मखाशनात्प्रियमिव देवमण्डले ।
१०-५१-१०-३ इति स्तुतस्त्रिदशवरैर्जगत्प्रभो!
१०-५१-१०-४ मरुत्पुरीनिलय! गदात्प्रपाहि मां ॥
१०-५२-१-१ अन्यावतारनिकरेष्वनिरीक्षितं ते
१०-५२-१-२ भूमातिरेकमभिवीक्ष्य तदाघमोक्षे ।
१०-५२-१-३ ब्रह्मा परीक्षितुमनाः स परोक्षभावं
१०-५२-१-४ निन्येऽथ वत्सकगणान्प्रवितत्य मायां ॥
१०-५२-२-१ वत्सानवीक्ष्य विवशे पशुपोत्करे ता-
१०-५२-२-२ नानेतुकाम इव धातृमतानुवर्ती ।
१०-५२-२-३ त्वं सामिभुक्तकबलो गतवांस्तदानीं
१०-५२-२-४ भुक्तांस्तिरोधित सरोजभवः कुमारान् ॥
१०-५२-३-१ वत्सायितस्तदनु गोपगणायितस्त्वं
१०-५२-३-२ शिक्यादिभाण्डमुरलीगवलादिरूपः ।
१०-५२-३-३ प्राग्वद्विहृत्य विपिनेषु चिराय सायं
१०-५२-३-४ त्वं माययाथ बहुधा व्रजमाययाथ ॥
१०-५२-४-१ त्वामेव शिक्यागवलादिमयं दधानो
१०-५२-४-२ भूयस्त्वमेव पशुवत्सकबालरूपः ।
१०-५२-४-३ गोरूपिणीभिरपि गोपवधूमयीभि-
१०-५२-४-४ रासादितोऽसि जननीभिरतिप्रहर्षात् ॥
१०-५२-५-१ जीवं हि कञ्चिदभिमानवशात्स्वकीयं
१०-५२-५-२ मत्वा तनूज इति रागभरं वहन्त्यः ।
१०-५२-५-३ आत्मानमेव तु भवन्तमवाप्य सूनुं
१०-५२-५-४ प्रीतिं ययुर्न कियतीं वनिताश्च गावः ॥
१०-५२-६-१ एवं प्रतिक्षणविजृम्भितहर्षभार-
१०-५२-६-२ निश्शेषगोपगणलालितभूरिमूर्तिं ।
१०-५२-६-३ त्वामग्रजोऽपि बुबुधे किल वत्सरान्ते
१०-५२-६-४ ब्रह्मात्मनोरपि महान्युवयोर्विशेषः ॥
१०-५२-७-१ वर्षावधौ नवपुरातनवत्सपालान्
१०-५२-७-२ दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे ।
१०-५२-७-३ प्रादीदृशः प्रतिनवान्मकुटान्गदादि-
१०-५२-७-४ भूशांश्चतुर्भुजयुजः सजलाम्बुदाभान् ॥
१०-५२-८-१ प्रत्येकमेव कमलापरिलालिताङ्गान्
१०-५२-८-२ भोगीन्द्रभोगशयनान्नयनाभिरामान् ।
१०-५२-८-३ लीलानिमीलितदृशः सनकादियोगि-
१०-५२-८-४ व्यासेवितान्कमलभूर्भवतो ददर्श ॥
१०-५२-९-१ नारायणाकृतिमसङ्ख्यतमां निरीक्ष्य
१०-५२-९-२ सर्वत्र सेवकमपि स्वमवेक्ष्य धाता ।
१०-५२-९-३ मायानिमग्नहृदयो विमुमोह याव्त-
१०-५२-९-४ देको बभूविथ तदा कबलार्धपाणिः ॥
१०-५२-१०-१ नश्यन्मदे तदनु विश्वपतिं मुहुस्त्वां
१०-५२-१०-२ नत्वा च नूतवति धातरि धाम याते ।
१०-५२-१०-३ पोतैः समं प्रमुदितैः प्रविशन्निकेतं
१०-५२-१०-४ वातालयाधिप! विभो! परिपाहि रोगात् ॥
१०-५३-१-१ अतीत्य बाल्यं जगतां पते! त्वमुपेत्य पौगण्डवयो मनोज्ञं ।
१०-५३-१-२ उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायां ॥
१०-५३-२-१ उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीष! तव प्रवृत्तिः ।
१०-५३-२-२ गोत्रापरित्राणकृतेऽवतीनस्तदेव देवारभथास्तदा यत् ॥ष्
१०-५३-३-१ कदापि रामेण समं वनान्ते वनश्रियं वीक्ष्य चरन्सुखेन ।
१०-५३-३-२ श्रीदामनाम्नः स्वसखस्य वाचा मोदादगा धेनुककाननं त्वं ॥
१०-५३-४-१ उत्तालतालीनिवहे त्वदुक्त्या बलेन धूतेऽथ बलेन दोर्भ्यां ।
१०-५३-४-२ मृदुः खरश्चाभ्यपतत्पुरस्तात्फलोत्करो धेनुकदानवोऽपि ॥
१०-५३-५-१ समुद्यतो धैनुकपालनेऽहं वधं कथं धैनुकमद्य कुर्वे ।
१०-५३-५-२ इतीव मत्वा ध्रुवमग्रजेन सुरौघरोद्धारमजीघतस्त्वं ॥
१०-५३-६-१ तदीयभृत्यानपि जम्बुकत्वेनोपागतानग्रजसंयुतस्त्वं ।
१०-५३-६-२ जम्बूफलानीव तदा निरास्थस्तालेषु खेलन्भगवन्! निरास्थः ॥
१०-५३-७-१ विनिघ्नति त्वय्यथ जम्बुकौघं सनामकत्वाद्वरुणस्तदानीं ।
१०-५३-७-२ भयाकुलो जम्बुकनामधेयं श्रुतिप्रसिद्धं व्यधितेति मन्ये ॥
१०-५३-८-१ तवावतारस्य फलं मुरारे! सञ्जातमद्येति सुरैर्नुतस्त्वं ।
१०-५३-८-२ सत्यं फलं जातमिहेति हासी बालैः समं तालफलान्यभुङ्क्थाः ॥
१०-५३-९-१ मधुद्रवस्रुन्ति बृहन्ति तानि फलानि मेदोभरभृन्ति भुक्त्वा ।
१०-५३-९-२ तृप्तैश्च दृप्तैर्भवनं फलौघं वहद्भिरागाः खलु बालकैस्त्वं ॥
१०-५३-१०-१ हतो हतो धेनुक इत्युपेत्य फलान्यदद्भिर्मधुराणि लोकैः ।
१०-५३-१०-२ जयेति जीवेति नुतो विभो! त्वं मरुत्पुराधीश्वर! पाहि रोगात् ॥
१०-५४-१-१ त्वत्सेवोत्कः सौभारिर्नाम पूर्वं कालिन्द्यन्तर्द्वादशाब्दं तपस्यन् ।
१०-५४-१-२ मीनव्राते स्नेहवान्भोगलोले तार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ॥
१०-५४-२-१ त्वद्वाहं तं सक्षुधं तृक्षसूनुं मीनं कञ्चिज्जक्षतं लक्षयन्सः ।
१०-५४-२-२ तप्तश्चित्ते शप्तवानत्र चेत्त्वं जन्तून्भोक्ता जीवितं चापि भोक्ता ॥
१०-५४-३-१ तस्मिन्काले कालियः क्ष्वेलदर्पात्सर्पाराते कल्पितं भागम्श्नन् ।
१०-५४-३-२ तेन क्रोधात्त्वत्पदाम्भोजभाजा पक्षक्षिप्तस्तद्दुरापं पयोऽगात् ॥
१०-५४-४-१ घोरे तस्मिन्सूरजानीरवासे तीरे वृक्षा विक्षताः क्ष्वेलवेगात् ।
१०-५४-४-२ पक्षिव्राताः पेतुरभ्रे पतन्तः कारुण्यार्द्रं त्वन्मनस्तेन जातं ॥
१०-५४-५-१ काले तस्मिन्नेकदा सीरपाणिं मुक्त्वा याते यामुनं काननान्तं ।
१०-५४-५-२ त्वय्युद्दामग्रीष्मभीष्मोष्मतप्ता गोगोपाला व्यापिबन्क्ष्वेलतोयं ॥
१०-५४-६-१ नश्यज्जीवान्विच्युतान्क्ष्मातले तान्विश्वान्पश्यन्नच्युत! त्वं दयार्द्रः ।
१०-५४-६-२ प्राप्योपान्तं जीवयामासिथ द्राक्पीयूषाम्भोवर्षिभिः श्रीकटाक्षैः ॥
१०-५४-७-१ किं किं जातो हर्षवर्षातिरेकः सर्वाङ्गेष्वित्युत्थिता गोपसङ्घाः ।
१०-५४-७-२ दृष्ट्वाग्रे त्वां त्वत्कृतं तद्विदन्तस्र्वामालिङ्गन्दृष्टनानाप्रभावाः ॥
१०-५४-८-१ गावश्चैवं लब्धजीवाः क्षणेन स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात् ।
१०-५४-८-२ द्रागावव्रुः सर्वतो हर्षबाष्पं व्यामुञ्चन्त्यो मन्दमुद्यन्निनादाः ॥
१०-५४-९-१ र्ॐआञ्चोऽयं सर्वतो नः शरीरे भूयस्यन्तः काचिदानन्दमूर्छा ।
१०-५४-९-२ आश्चर्योऽयं क्ष्वेलवेगो मुकुन्देत्युक्तो गोपैर्नन्दितो वन्दितोऽभूः ॥
१०-५४-१०-१ एवं भक्तान्मुक्तजीवानपि त्वं मुग्धापाङ्कैरस्तरोगांस्तनोषि ।
१०-५४-१०-२ तादृग्भूतस्फीतकारुण्यभूमा रोगीत्पाया वायुगेहाधिवास! ॥
१०-५५-१-१ अथ वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधीर्भगवन्! ।
१०-५५-१-२ द्रुतमारिथ तीरगनीपतरुं विषमीरुतशोषितपर्णचयं ॥
१०-५५-२-१ अधिरुह्य पदाम्बुरुहेण च तं नवपल्लवतुल्यमोज्ञरुचा ।
१०-५५-२-२ हदवारिणि दूरतरं न्यपतः परिघूर्णितघोरतरङ्गगणे ॥
१०-५५-३-१ भुवनत्रयभारभृतो भवतो गुरुभारविक्रम्पिविजृम्भिजला ।
१०-५५-३-२ परिमज्जयति स्म धनुःशतं तटिनी झटिति स्फुटघोषवती ॥
१०-५५-४-१ अथ दिक्षु विदिक्षु परिक्षुभितभ्रमितोदरवारिनिनादभरैः ।
१०-५५-४-२ उदकादुदगादुरगाधिपतिस्त्वदुपान्तमशान्तरुषान्धमनाः ॥
१०-५५-५-१ फणशृङ्गसहस्रविनिःसृमरज्वलदग्निकणोग्रविषाम्बुधरं ।
१०-५५-५-२ पुरतः फणिनं समलोकयथा बहुशृङ्गिणमञ्जनशैलमिव ॥
१०-५५-६-१ ज्वलदक्षिपरिक्षरदुग्रविषश्वसनिष्मभरः स महान्भुजगः ।
१०-५५-६-२ परिदश्य भवन्तमनन्तबलं समवेष्टयदस्फुटचेष्टमहो ॥
१०-५५-७-१ अविलोक्य भवन्तमथाकुलिते तटगामिनि बालकधेनुगणे ।
१०-५५-७-२ व्रजगेहतलेऽप्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपाः ॥
१०-५५-८-१ अखिलेषु विभो! भवदीयदशामवलोक्य जिहासुषु जीवभरं ।
१०-५५-८-२ फणिबन्धनमाशु विमुच्य जवादुदगम्यत हासजुषा भवता ॥
१०-५५-९-१ अधिरुह्य ततः फणिराजफणान्ननृते भवता मृदुपादरुचा ।
१०-५५-९-२ कलशिञ्चितनूपुरमञ्चुमिलत्करकङ्कणसंकुलसंक्वणितं ॥
१०-५५-१०-१ जहृषुः पशुपास्तुतुषुर्मुनयो ववृषुः कुसुमानि सुरेन्द्रगणाः ।
१०-५५-१०-२ त्वयि नृत्यति मारुतगेहपते! परिपाहि स मां त्वमदान्तगदात् ॥
१०-५६-१-१ रचिरकम्पितकुण्डलमण्डलः सुचिरमीश! ननर्तिथ पन्नगे ।
१०-५६-१-२ अमरताडितदुन्दुभिसुन्दरं वियति गायति दैवतयौवते ॥
१०-५६-२-१ नमति यद्यदमुष्य शिरो हरे! परिविहाय तदुन्नतमुन्नतं ।
१०-५६-२-२ परिमथन्पदपङ्करुहा चिरं व्यहरथाः करतालमनोहरं ॥
१०-५६-३-१ त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपाथसि ।
१०-५६-३-२ फणिपताववसीदति सन्नतास्तदबलास्तव माधव! पादयोः ॥
१०-५६-४-१ अयि पुरैव चिराय परिश्रुतत्वदनुभावविलीनहृदो हि ताः ।
१०-५६-४-२ मुनिभिरप्यनवाप्यपथैः स्तवैर्नुनुवुरीश! भवन्तमयन्त्रितं ॥
१०-५६-५-१ फणिवधूगणभक्तिविलोकनप्रविकसत्करुणाकुलचेतसा ।
१०-५६-५-२ फणिपतिर्भवताच्युत! जीवितस्त्वजि समर्पितमूर्तिरवानमत् ॥
१०-५६-६-१ रमणकं व्रजे चारिधिमध्यगं फणिरिपुर्न करोति विरोधितां ।
१०-५६-६-२ इति भवद्वचनान्यतिमानयन्फणिपतिर्निरगादुरगैः समं ॥
१०-५६-७-१ फणिवधूजनदत्तमणिव्रजज्वलितहारदुकूलविभूषितः ।
१०-५६-७-२ तटगतैः प्रमदाश्रुविमिश्रितैः समगथाः स्वजनैर्दिवसावधौ ॥
१०-५६-८-१ निशि पुनस्तमसा व्रजमन्दिरं व्रजितुमक्षम एव जनोत्करे ।
१०-५६-८-२ स्वपति तत्र भवच्चरणाश्रये दवकृशानुररुन्ध समन्ततः ॥
१०-५६-९-१ प्रबुधितानथ पालय पालयेत्युदयदार्तरवान्पशुपालकान् ।
१०-५६-९-२ अवितुमाशु पपाथ महानलं किमिह चित्रमयं खलु ते मुखं ॥
१०-५६-१०-१ शिखिन वर्णत एव हि पीतता परिलसत्युधना क्रिययाप्यसौ ।
१०-५६-१०-२ इति नुतः पशुपैर्मुदितैर्विभो! हर हरे! दुरितैः सह मे गदान् ॥
१०-५७-१-१ रामसखः क्वापि दिने कामद! भगवन्! गतो भवान्विपिनं ।
१०-५७-१-२ सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषु ॥
१०-५७-२-१ सन्दर्शयन्बलाय स्वैरं बृन्दावनश्रियं विमलां ।
१०-५७-२-२ काण्डीरैः सह बालैर्भाण्डीरकमागमो वटं क्रीडन् ॥
१०-५७-३-१ तावत्तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः ।
१०-५७-३-२ दैत्यः प्रलम्बनामा प्रलम्बबाहुं भवन्तमापेदे ॥
१०-५७-४-१ जानन्नप्यविजानन्निव तेन समं निषद्धसौहार्दः ।
१०-५७-४-२ वटनिकटे पटुपशुपव्यानद्धं द्वन्द्वयुद्धमारब्धाः ॥
१०-५७-५-१ गोपान्विभज्य तन्वन्सङ्घं बलभद्रकं भवत्कमपि ।
१०-५७-५-२ त्वद्बलभीरुं दैत्यं त्वद्बलगतमन्वमन्यथा भगवन्! ॥
१०-५७-६-१ कल्पितविजेतृवहने समरे परौऊथगं स्वदयिततरं ।
१०-५७-६-२ श्रीदामानमधत्थाः पराजितो भक्तदासतां प्रथयन् ॥
१०-५७-७-१ एवं बहुषु विभूमन्! बालेषु वहत्सु वाह्यमानेषु ।
१०-५७-७-२ रामविजितः प्रलम्बो जहार तं दूरतो भवद्भीत्या ॥
१०-५७-८-१ त्वद्दूरं गमयन्तं तं दृऋष्ट्वा हलिनि विहितगरिमभरे ।
१०-५७-८-२ दैत्यः स्वरूपमागाद्यद्रूपात्स हि बलोऽपि चकितोऽभूत् ॥
१०-५७-९-१ उच्चतया दैत्यतनोस्त्वन्मुखमालोक्य दूरतो रामः ।
१०-५७-९-२ विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनं ॥
१०-५७-१०-१ हत्वा दानववीरं प्राप्तं बलमालिलिङ्गिथ प्रेम्णा ।
१०-५७-१०-२ तावन्मिलतोर्य्वयोः शिरसि कृता पुष्पवृष्टिरमरगणैः ॥
१०-५७-११-१ आलम्बो भुवनानां प्रालम्बं निधनमेवमारचयन् ।
१०-५७-११-२ कालं विहाय सद्यो लोलम्बरुचे! हरे! हरेः क्लेशान् ॥
१०-५८-१-१ त्वयि विहरणलोले बालजालैः प्रलम्ब-
१०-५८-१-२ प्रमथनसविलम्बे धेनवः स्वैरचाराः ।
१०-५८-१-३ तृणकुतुकनिविष्टा दूरदूरं चरन्त्यः
१०-५८-१-४ किमपि विपिनमैषीकाख्यमीषांबभूवुः ॥
१०-५८-२-१ अनधिगतनिदाघक्रौर्यबृन्दावनान्ताद्
१०-५८-२-२ बहिरिदमुपयाताः काननं धेनवस्ताः ।
१०-५८-२-३ तव विरहविषण्णा ऊष्मलग्रीष्मताप-
१०-५८-२-४ प्रसरविसरदम्भस्याकुलाः स्तम्भमापुः ॥
१०-५८-३-१ तदनु सह सहायैर्दूरमन्विष्य शौरे!
१०-५८-३-२ गलितसरणिमुञ्जारण्यसञ्जातखेदं ।
१०-५८-३-३ पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारात्
१०-५८-३-४ त्वयि गतवति ही ही सर्वतोऽग्निर्जजृम्भे ॥
१०-५८-४-१ सकलहरिति दीप्ते घोरभाङ्कारभीमे
१०-५८-४-२ शिखिनि विहतमार्गा अर्धदग्धा इवार्ताः ।
१०-५८-४-३ अहह भुवनबन्धो! पाहि पाहीति सर्वे
१०-५८-४-४ शरणमुपगतास्त्वां तापहर्तारमेकं ॥
१०-५८-५-१ अलमलमतिभीत्य सर्वतो मीलयध्वं
१०-५८-५-२ दृशमिति तव वाचा मीलिताक्षेषु तेषु ।
१०-५८-५-३ क्वनु दवदहनोऽसौ कुत्र मुञ्जाटवी सा
१०-५८-५-४ सपदि ववृतिरे ते हन्त भण्डीरदेशे ॥
१०-५८-६-१ जय जय तव माया केयमीशेति तेषां
१०-५८-६-२ नुतिभिरुदितहासो बद्धनानाविलासः ।
१०-५८-६-३ पुनरपि विपिनान्ते प्राचरः पाटलादि-
१०-५८-६-४ प्रसवनिकरमात्रग्राह्यघर्मानुभावे ॥
१०-५८-७-१ त्वयि विमुखमिवोच्चैस्तापभारं वहन्तं
१०-५८-७-२ तव भजनवदन्तः पङ्कमुच्छोषयन्तं ।
१०-५८-७-३ तव भुजवदुदञ्चद्भूरितेजःप्रवाहं
१०-५८-७-४ तपसमयमनैषीर्यामुनेषु स्थलेषु ॥
१०-५८-८-१ तदनु जलदजालैस्त्वद्वपुस्तुल्यभाभिर्-
१०-५८-८-२ विकसदमलविद्युत्पीतवासोविलासैः ।
१०-५८-८-३ सकलभुवनभाजां हर्षदां वर्षवेलां
१०-५८-८-४ क्षितिधरकुहरेषु स्वैरवासी व्यनैषीः ॥
१०-५८-९-१ कुहरतलनिविष्टं त्वां गरिष्ठं गिरीन्द्रः
१०-५८-९-२ शिखिकुलनवकेकाकाकुभिः स्तोत्रकारी ।
१०-५८-९-३ स्फुटकुटजकदम्बस्त्ॐअपुष्पाञ्जलिं च
१०-५८-९-४ प्रविदधदनुभेजे देव! गोवर्धनोऽसौ ॥
१०-५८-१०-१ अथ शरदमुपेतां तां भवद्भक्तचेतो-
१०-५८-१०-२ विमलसलिलपूरां मानयन्काननेषु ।
१०-५८-१०-३ तृणाममलवनान्ते चारु सञ्चारयन्गाः
१०-५८-१०-४ पवनपुरपते! त्वं देहि मे देहसौख्यं ॥
१०-५९-१-१ त्वद्वपुर्नवकलायक्ॐअलं प्रेमदोहनमशेषमोहनं ।
१०-५९-१-२ ब्रह्मा तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः ॥
१०-५९-२-१ मन्मथोन्मथितमानसाः क्रमात्त्वद्विलोकनरतास्ततस्ततः ।
१०-५९-२-२ गोपिकास्तव न सेहिरे हरे! काननोपगतिमप्यहर्मुखे ॥  
१०-५९-२-३ निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणाः ।
१०-५९-२-४ वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाभिरेमिरे ॥
१०-५९-४-१ काननान्तमितवान्भवानपि स्निग्धपादपतले मनोरमे ।
१०-५९-४-२ व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत वेणुनालिकां ॥
१०-५९-५-१ मारबाणधुतखेचरीकुलं निर्विकारपशुपक्षिमण्डलं ।
१०-५९-५-२ द्रावणं च दृषदामपि प्रभो! तावकं व्यजनि वेणुकूजितं ॥
१०-५९-६-१ वेणुरन्ध्रतरलाङ्गुलीदलं तालसञ्चलितपादपल्लवं ।
१०-५९-६-२ तत्स्थितं तव परोक्षमप्यहो संविचिन्त्या मुमुहुर्व्रजाङ्गनाः ॥
१०-५९-७-१ निर्विशङ्कभवदङ्गदर्शिनीः खेचरीः खगमृगान्पशूनपि ।
१०-५९-७-२ त्वत्पदप्रणयि काननं च ता धन्यधन्यमिति नन्वमानय ॥
१०-५९-८-१ आपिषेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा ।
१०-५९-८-२ दूरतो बत कृतं दुराशयेत्याकुला मुहुरिमाः समामुहन् ॥
१०-५९-९-१ प्रत्यहं च पुनरित्थमङ्गनाश्चित्तयोनिजनितादनुग्रहात् ।
१०-५९-९-२ बद्धरागविवशास्त्वयि प्रभो! नित्यमापुरिह कृत्यमूढतां ॥
१०-५९-१०-१ रागस्तावज्जायते हि स्वभावान्मोक्षोपाये यत्नतः स्यान्न वा स्यात् ।
१०-५९-१०-२ तासां त्वेकं तद्द्वयं लब्धमासीद्भाग्यं भाग्यं पाहि मां मार्य्तेश! ॥
१०-६०-१-१ मदनातुरचेतसोऽन्वहं भवदङ्घ्रिद्वयदास्यकाम्पया ।
१०-६०-१-२ यमुनातटसीम्नि सैकतीं तरलाक्ष्यो गिरिजां समार्चिचन् ॥
१०-६०-२-१ तव नामकथारताः समं सुदृशः प्रातरुपागता नदीं ।
१०-६०-२-२ उपहारशतैरपूजयन्दयितो नन्दसुतो भवेदिति ॥
१०-६०-३-१ इति मासमुपाहितव्रतास्तरलाक्षीरभिवीक्ष्य ता भवान् ।
१०-६०-३-२ करुणामृदुलो नदीतटं समयासीत्तदनुग्रहेच्छया ॥
१०-६०-४-१ नियमावसितौ निजाम्बरं तटसीमन्यवमुच्य तास्तदा ।
१०-६०-४-२ यमुनाजलखेलनाकुलाः पुरतस्त्वामवलोक्य लज्जिताः ॥
१०-६०-५-१ त्रपया नमिताननास्वथो वनितास्वम्बरजालमन्तिके ।
१०-६०-५-२ निहितं परिगृह्य भूरुहो विटपं तं तरसाधिरूढवान् ॥
१०-६०-६-१ इह तावदुपेत्य नीयतां वसनं वः सुदृशो! यथायथं ।
१०-६०-६-२ इति नर्ममृदुस्मिते त्वयि व्रुवति व्यामुमुहे वधूजनैः ॥
१०-६०-७-१ अयि जीव चिरं किशोर! नस्तव दासीरवशीकरोषि किं ।
१०-६०-७-२ प्रदिशाम्बरमम्बुजेक्षणेत्युदितस्त्वं स्मितमेव वत्तवान् ॥
१०-६०-८-१ अधिरुह्य तटं कृताञ्जलीः परिशुद्धाः स्वगतीर्निरीक्ष्य ताः ।
१०-६०-८-२ वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमप्यदा मुदा ॥
१०-६०-९-१ विदितं ननु वो मनीषितं वदितारस्त्विह योग्यमुत्तरं ।
१०-६०-९-२ यमुनापुलीने सचन्द्रिकाः क्षणदा इत्यबलास्त्वमूचिवान् ॥
१०-६०-१०-१ उपकर्ण्य भवन्मुखच्युतं मधुनिष्यन्दि वचो मृगीदृशः ।
१०-६०-१०-२ प्रणयादयि वीक्ष्य वीक्ष्य ते वदनाब्जं शनकैर्गृहं गताः ॥
१०-६०-११-१ इति नन्वनुगृह्य बल्लवीर्तिपिनान्तेषु पुरेव सञ्चरन् ।
१०-६०-११-२ करुणाशिशिरो हरे! हर त्वरया मे सकलामयावलिं ॥
१०-६१-१-१ ततश्च बृन्दावनतोऽतिदूरतो वनं गतस्त्वं खलु गोपगोकुलैः ।
१०-६१-१-२ हृदन्तरे भक्ततरद्विजाङ्गिनाकदम्बकानुग्रहणाग्रहं वहन् ॥
१०-६१-२-१ ततो निरीक्ष्याशरणे वनान्तरे किशोरलोकं क्षुधितं तृषाकुलं ।
१०-६१-२-२ उदूरतो यज्ञपरान्द्विजान्प्रति व्यसर्जयो दीदिवियाचनाय तान् ॥
१०-६१-३-१ गतेष्वथो तेष्वभिधाय तेऽभिधां कुमारकेष्वोदनयाचिषु प्रभो! ।
१०-६१-३-२ श्रुतिस्थिरा अप्यभिनिन्युरश्रुतिं न किञ्चिदूचुश्च महीसुरोत्तमाः ॥
१०-६१-४-१ अनादरात्खिन्नधियो हि बालकाः समाययुर्युक्तमिदं हि यज्वसु ।
१०-६१-४-२ चिरादभक्ताः खलु ते महीसुराः कथं हि भक्तं त्वयि तैः समर्प्यते ॥
१०-६१-५-१ निवेदयध्वं गृहिणीजनाय मां दिशेयुरन्नं करुणाकुला इमाः ।
१०-६१-५-२ इति स्मितार्द्रं भवतेरिता गतास्ते दारका दारजनं ययाचिरे ॥
१०-६१-६-१ गृहीतनाम्नि त्वयि सम्भ्रमाकुलाश्चतुर्विधं भोज्यरसं प्रगृह्य ताः ।
१०-६१-६-२ चिरं धृतत्वत्प्रविलोकनाग्रहाः स्वकैर्निरुद्धा अपि तूर्णमाययुः ॥
१०-६१-७-१ विलोलपिञ्छं चिकुरे कपोलयोः समुल्लसत्कुण्डलमार्द्रमीक्षिते ।
१०-६१-७-२ निधाय बाहुं सुहृदंससीमनि स्थितं भवन्तं समलोकयन्त ताः ॥
१०-६१-८-१ तदा च काचित्त्वदुपागमोद्यता गृहीतहस्ता दयितेन यज्वना ।
१०-६१-८-२ तदैव सञ्चिन्त्य भवन्तमञ्जसा विवेश कैवल्पमहो कृतिन्यसौ ॥
१०-६१-९-१ आदाय भोज्यान्यनुगृह्य ताः पुनस्त्वदङ्गसङ्गस्पृहयोज्झतीर्गृहं ।
१०-६१-९-२ विलोक्य यज्ञाय विसर्जयन्निमाश्चकर्थ भर्त्नपि तास्वगर्हणान् ॥
१०-६१-१०-१ निरूप्य दोषं निजमङ्गनाजने विलोक्य भक्तिं च पुनर्विचारिभिः ।
१०-६१-१०-२ प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजैर्मरुत्पुराधीश! निरुन्धि मे गदान् ॥
१०-६२-१-१ कदाचिद्गोपालान्विहितमखसम्भारविभवान्
१०-६२-१-२ निरीक्ष्य त्वं शौरे! मघवमदमुद्ध्वंसितुमनाः ।
१०-६२-१-३ विजानन्नप्येतान्विनयमृदु नन्दादिपशुपा-
१०-६२-१-४ नपृच्छः को वायं जनक! भवतामुद्यम इति ॥
१०-६२-२-१ बभाषे नन्दस्त्वां सुत! ननु विधेयो मघवतो
१०-६२-२-२ मखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीं ।
१०-६२-२-३ नृणां वर्षायत्तं निखिलमुपजीव्यं महितले
१०-६२-२-४ विशेषादस्माकं तृणसलिलजीवा हि पशवः ॥
१०-६२-३-१ इति श्रुत्वा वाचं पितुरयि भवानाह सरसं
१०-६२-३-२ धिगेतन्नो सत्यं मघवजनिता वृष्टिरिति यत् ।
१०-६२-३-३ अदृष्टं जीवानां सृजति खलु वृष्टिं समुचितां
१०-६२-३-४ महारण्ये वृक्षाः किमिव बलिमिन्द्राय ददते ॥
१०-६२-४-१ इदं तावत्सत्यं यदिह पशपो नः कुलधनं
१०-६२-४-२ तदाजीव्यायासौ बलिरचलभर्त्रे समुचितः ।
१०-६२-४-३ सुरेभ्योऽप्युत्कृष्टा ननु धरणिदेवाः क्षितितले
१०-६२-४-४ ततस्तेऽप्याराध्या इति जगदिथ त्वं निजजनां ॥
१०-६२-५-१ भवद्वाचं श्रुत्वा बहुमतियुतास्तेऽपि पशुपा
१०-६२-५-२ द्विजेन्द्रानर्चन्तो बलिमददुरुच्चैः क्षितिभृते ।
१०-६२-५-३ व्यधुः प्रादक्षिण्यं सुभृशमनमन्नादरयुतास्-
१०-६२-५-४ त्वमादः शैलात्मा बलिमखिलमाभीरपुरतः ॥
१०-६२-६-१ अवोचश्चैवं तान्किमिह वितथं मे निगदितं
१०-६२-६-२ गिरीन्द्रो नन्वेषु स्वबलिमुपभूङ्क्ते स्ववपुषा ।
१०-६२-६-३ अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं
१०-६२-६-४ समस्तानित्युक्ता जहृषुरखिला गोकुलजुषः ॥
१०-६२-७-१ परिप्रीता याताः खलु भवदुपेता व्रजजुषो
१०-६२-७-२ व्रजं यावत्तावन्निजमखविभङ्गं निशमयन् ।
१०-६२-७-३ भवन्तं जानन्नप्यधिकरजसाक्रान्तहृदयो
१०-६२-७-४ न सेहे देवेन्द्रस्त्वदुपरचितात्मोन्नतिरपि ॥
१०-६२-८-१ मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयं
१०-६२-८-२ विधत्ते चेन्नष्टस्त्रिदशसदसां कोऽपि महिमा ।
१०-६२-८-३ ततश्च ध्वंसिष्ये पशुपहतकस्य श्रियमिति
१०-६२-८-४ प्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधिः ॥
१०-६२-९-१ त्वदावासं हन्तुं प्रलयजलदानम्बरभुवि
१०-६२-९-२ प्रहिण्वन्बिभ्राणः कुलिशमयमभ्रेभगमनः ।
१०-६२-९-३ प्रतस्थेऽन्यैरन्तर्दहनमरुदाद्यैर्विहसितो
१०-६२-९-४ भवन्माया नैव त्रिभूवनपते! मोहयति कं ॥
१०-६२-१०-१ सुरेन्द्रः कुद्धश्चेद्द्विजकरुणया शैलकृपया-
१०-६२-१०-२ प्यनातङ्कोऽस्माकं नियत इति विश्वास्य पशुपान् ।
१०-६२-१०-३ अहो किं नायातो गिरिभिदिति सञ्चिन्त्य निवसन्
१०-६२-१०-४ मरुद्गेहाधीश! प्रणुद मुरवैरिन्! मम गदान् ॥
१०-६३-१-१ ददृशिरे किल तत्क्षणमक्षतस्तनितजृम्भितकम्पितदिक्तटाः ।
१०-६३-१-२ सुषमया भवदङ्गतुलां गता व्रजपदोपरि वारिधरास्त्वया ॥
१०-६३-२-१ विपुलकरकमिश्चैस्तोयधारानिपातैर्-
१०-६३-२-२ दिशि दिशि पशुपानां मण्डले दण्ड्यमाने ।
१०-६३-२-३ कुपितहरिकृतान्नः पाहि पाहीति तेषां
१०-६३-२-४ वचनमजित! शृण्वन्मा बिभीतेत्यभाणीः ॥
१०-६३-३-१ कुल इह खलु गोत्रो दैवतं गोत्रशत्रोर्-
१०-६३-३-२ विहतिमिह स रुन्ध्यत्को नुः वः संशायोऽस्मिन् ।
१०-६३-३-३ इति सहसितवादी देव! गोवर्धनाद्रिं
१०-६३-३-४ त्वरितमुदमुमूलो मूलतो बाल! दोर्भ्यां ॥
१०-६३-४-१ तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत्
१०-६३-४-२ सिकतिलमृदुदेशे दूरतो वारितापे ।
१०-६३-४-३ परिकरपरिमिश्रान्धेनुगोपानधस्ता-
१०-६३-४-४ दुपनिदधदधत्था हस्तपद्मेन शैलं ॥
१०-६३-५-१ भवति विधृतशैले बालिकाभिर्वयस्यैर्-
१०-६३-५-२ अपि विहितविलासं केलिलापादिलोले ।
१०-६३-५-३ सविधमिलितधेनूरेकहस्तेन कण्दू-
१०-६३-५-४ यति सति पशुपालास्तोषमैषन्त सर्वे ॥
१०-६३-६-१ अतिमहान्गिरिरेषु तु वामके करसरोरुहि तं धरते चिरं ।
१०-६३-६-२ किमिदमद्भुतमद्रिबलं न्विति त्वदवलोकिभिराकथि गोपकैः ॥
१०-६३-७-१ अहह धार्ष्ट्यममुष्य वटोर्गिरिं व्यथितबाहुरसाववरोपयेत् ।
१०-६३-७-२ इति हरिस्त्वयि बद्धविगर्हणो दिवससःतकमुग्रमवर्षयत् ॥
१०-६३-८-१ अचलति त्वयि देव! पदात्पदं गलितसर्वजले च घनोत्करे ।
१०-६३-८-२ अपहृते मरुता मरुतां पतिस्त्वदभिशङ्कितधीः समुपाद्रवत् ॥
१०-६३-९-१ शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते ।
१०-६३-९-२ भुवि विभो! समुपाहितभूधरः प्रमुदितैः पशुपैः परिरेभिषे ॥
१०-६३-१०-१ धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः ।
१०-६३-१०-२ इति नुतस्त्रिदशैः कुमलापते! गुरुपुरालय! पालय मां गदात् ॥
१०-६४-१-१ आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः ।
१०-६४-१-२ वीश्वेश्वरं त्वामभिमत्य विश्वे नन्दः भवज्जातकमन्वपृच्छन् ॥
१०-६४-२-१ गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः ।
१०-६४-२-२ पूर्वाधिक्स्त्वय्यनुराग एषामैधिष्ट तावद्बहुमानभारः ॥
१०-६४-३-१ ततोऽवमानोदिततत्त्वबोधः सुराधिराजः सह दिव्यगव्या ।
१०-६४-३-२ उपेत्य तुष्ताव स नष्टगर्वः स्पृष्ट्वा पदाब्जं मणिमौलिना ते ॥
१०-६४-४-१ स्नेहस्तुनैस्त्वां सुरभिः पयोभिर्गोविन्दनामाङ्कितमभ्यषिञ्चत् ।
१०-६४-४-२ एरावतोपाहृतदिव्यगङ्गापाथोभिरिन्द्रोऽपि च जातहर्षः ॥
१०-६४-५-१ जगत्त्रयेशे त्वयि गोकुलेशतयाभिषिक्ते सति गोपवाटः ।
१०-६४-५-२ नोकेऽपि वैकुण्ठपदेऽप्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् ॥
१०-६४-६-१ कदाचिदन्तर्यमुनं प्रभाते स्नायन्पिता वारुणपूरुषेण ।
१०-६४-६-२ नीतस्तमानेतुमगाः पुरीं त्वं तां वारुणीं कारणमर्त्यरूपः ॥
१०-६४-७-१ ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातं ।
१०-६४-७-२ उपागतस्तत्क्षणमात्मगेहं पितावदत्तच्चरितं निजेभ्यः ॥
१०-६४-८-१ हरिं विनिश्चित्य भवन्तमेतान्भवत्पदालोकनबद्धतृष्णान् ।
१०-६४-८-२ निरीक्ष्य विष्णो! परमं पदं तद्दुरापमन्यैस्त्वमदीदृशस्तान् ॥
१०-६४-९-१ स्फुरत्परानन्दरसप्रवाहप्रपूर्णकैवल्यमहापयोधौ ।
१०-६४-९-२ चिरं निमग्नाः खलु गोपसङ्घास्त्वयैव भूमन्! पुनरुद्धृतास्ते ॥
१०-६४-१०-१ करबदरवदेवं देव! कुत्रावतारे
१०-६४-१०-२ निजपदमनवाप्यं दर्शितं भक्तिभाजां ।
१०-६४-१०-३ तदिह पशुपरूपी त्वं हि साक्षात्परात्मन्!
१०-६४-१०-४ पवनपुरनिवासिन्! पाहि मामामयेभ्यः ॥
१०-६५-१-१ गोपीजनाय कथितं नियमावसाने
१०-६५-१-२ मरोत्सवं त्वमथ साधयितुं प्रवृत्तः ।
१०-६५-१-३ सान्द्रेण चान्द्रमहसा शिशिरीकृताशे
१०-६५-१-४ प्रापूरयो मुरलिकां यमुनावनान्ते ॥
१०-६५-२-१ सम्भूर्छनाभिरुदितस्वरमण्डलाभिः
१०-६५-२-२ सम्मूर्छयन्तमखिलं भुवनान्तरालं ।
१०-६५-२-३ त्वद्वेणुनादमुपकर्ण्य विभो! तरुण्यस्-
१०-६५-२-४ तत्तादृशं कमपि चित्तविमोहमापुः ॥
१०-६५-३-१ ता गेहकृत्यनिरतास्तनयप्रसक्ताः
१०-६५-३-२ कान्तोपसेवनपराश्च सरोरुहाक्ष्यः ।
१०-६५-३-३ सर्वं विसृज्य मुरलीरवमोहितास्ते
१०-६५-३-४ कान्तारदेशमयि कान्ततनो! समेताः ॥
१०-६५-४-१ काश्चिन्निजाङ्गपरिभूषणमादधाना
१०-६५-४-२ वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः ।
१०-६५-४-३ त्वामागता ननु तथैव विभूषिताभ्यस्-
१०-६५-४-४ ता एव संरुरुचिरे तव लोचनाय ॥
१०-६५-५-१ हारं नितम्बभूवि काचन धारयन्ती
१०-६५-५-२ काञ्चीं च कण्ठभुवि देव! समागता त्वां ।
१०-६५-५-३ हारित्वमात्मजघनस्य मुकुन्द! तुभ्यं
१०-६५-५-४ व्यक्तं बभाष इव मुग्धसुखी विशेषात् ॥
१०-६५-६-१ काचित्कुचे पुनरसज्जितकञ्चुलीका
१०-६५-६-२ व्यामोहतः परवधूभिरलक्ष्यमाणा ।
१०-६५-६-३ त्वामाययौ निरुपमप्रणयातिभार-
१०-६५-६-४ राज्याभिषेकविधये कलशीधरेव ॥
१०-६५-७-१ काश्चिद्गृहात्किल निरेतुमपारयन्त्यस्-
१०-६५-७-२ त्वामेव देव! हृदये सुदृढं विभाव्य ।
१०-६५-७-३ देहं विधूय परचित्सुखरूपमेकं
१०-६५-७-४ त्वामाविशन्परमिमा ननु धन्यधन्याः ॥
१०-६५-८-१ जारात्मना न परमात्मतया स्मरन्त्यो
१०-६५-८-२ नार्यो गताः परमहंसगतिं क्षणेन ।
१०-६५-८-३ तत्त्वां प्रकाशपरमात्मतनुं कथञ्चि-
१०-६५-८-४ च्चित्ते वहन्नमृतमश्रममश्नुवीय ॥
१०-६५-९-१ अभ्यागताभिरभितो व्रजसुन्दरीभिर्-
१०-६५-९-२ मुग्धास्मितार्द्रवदनः करुणावलोकी ।
१०-६५-९-३ निस्सीमकान्तिजलधिस्त्वमवेक्ष्यमाणो
१०-६५-९-४ विश्वैकहृद्य! हर मे परमेश! रोगान् ॥
१०-६६-१-१ उपयातानां सुदृशां कुसुमायुधबाणपातविवशानां ।
१०-६६-१-२ अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥
१०-६६-२-१ गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मं ।
१०-६६-२-२ धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यं ॥
१०-६६-३-१ आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः ।
१०-६६-३-२ मा मा करुणासिन्धो! परित्यजेत्यतिचिरं विलेपुस्ताः ॥
१०-६६-४-१ तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे! त्वं ।
१०-६६-४-२ ताभिः समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुं ॥
१०-६६-५-१ चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु ।
१०-६६-५-२ गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वं ॥
१०-६६-६-१ सुमधुरनर्मालपनैः करसंग्रहणैश्च चुम्बनोल्लासैः ।
१०-६६-६-२ गाढालिङ्गनसङ्गैस्त्वमङ्गनालोकमाकुलीचकृषे ॥
१०-६६-७-१ वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासां ।
१०-६६-७-२ तदपि विभो! रसविवशस्वान्तानां कान्तसुभ्रुवामदधाः ॥
१०-६६-८-१ कन्दलितधर्मलेशं कुन्दमृदुस्मेरवक्त्रपाथोजं ।
१०-६६-८-२ नन्दसुत! त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बालाः ॥
१०-६६-९-१ विरहेश्वङ्गारमयः शृङ्गारमयश्च सङ्गमेऽपि त्वं ।
१०-६६-९-२ नितरामङ्गारमयस्तत्र पुनः सङ्गमेऽपि चित्रमिदं ॥
१०-६६-१०-१ राधातुङ्गपयोधरसाधुपरिरम्भलोलुपात्मानं ।
१०-६६-१०-२ आराधये भवन्तं पवनपुराधीश! शमय सकलगदान् ॥
१०-६७-१-१ स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोहलीलाः ।
१०-६७-१-२ असीममानन्दभरं प्रपन्ना महान्तमापुर्मदमम्बुजाक्ष्यः ॥
१०-६७-२-१ निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः ।
१०-६७-२-२ इतिस्म सर्वाः कलिताभिमाना निरीक्ष्य गोविन्द! तिरोहितोऽभूः ॥
१०-६७-३-१ राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे! ।
१०-६७-३-२ भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥
१०-६७-४-१ तिरोहितेऽथ त्वयि जाततापाः समं समेताः कमलायताक्ष्यः ।
१०-६७-४-२ वने वने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारं ॥
१०-६७-५-१ हा चूत! हा चम्पक! कर्णिकार! हा मल्लिके! मालति! बालवल्ल्यः! ।
१०-६७-५-२ किं वीक्षितो नो हृदयैकचोर इत्यादि तास्त्वत्प्रवणा विलेपुः ॥
१०-६७-६-१ निरीक्षितोऽयं सखि! पङ्कजाक्षः पुरो ममेत्याकुलमालपन्ती ।
१०-६७-६-२ त्वां भावनाचक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणीचकार ॥
१०-६७-७-१ त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि ।
१०-६७-७-२ विचित्य भूयोऽपि तथैव मानात्त्वया वियुक्तां ददृशुश्च राधां ॥
१०-६७-८-१ ततः समं ता विपिने समन्तात्तमोवतारावधि मार्गयन्त्यः ।
१०-६७-८-२ पुनर्विमिश्रा यमुनातटान्ते भृशं विलेपुश्च जगुर्गुणांस्ते ॥
१०-६७-९-१ तथाव्यथासंकुलमानसानां व्रजाङ्गनानां करुणैकसिन्धो! ।
१०-६७-९-२ जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ॥
१०-६७-१०-१ सन्दिग्धसन्धर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यः सहसा तदानीं ।
१०-६७-१०-२ किं किं न चक्रुः प्रमदातिभारात्स त्वं गदात्पालय मारुतेश! ॥
१०-६८-१-१ तव विलोकनाद्गोप्पिकाजनाः प्रमदसंकुलाः पङ्कजेक्षण! ।
१०-६८-१-२ अमृतधारय संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥
१०-६८-२-१ तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशङ्कितं ।
१०-६८-२-२ घनपयोधरे सन्निधाय सा पुलकसंवृता तस्थुषी चिरं ॥
१०-६८-३-१ तव विभो! पुरा क्ॐअलं भुजं निजगलान्तरे पर्यवेष्टयत् ।
१०-६८-३-२ गलसमुद्गतं प्राणमारुतं प्रतिनिरुन्धतीवातिहर्षुला ॥
१०-६८-४-१ अपगतत्रपा कापि कामिनी तव मुखाम्बुजात्पूगचर्वितं ।
१०-६८-४-२ प्रतिगृहय्य तद्वक्त्रपङ्कजे निदधती गता पूर्णकामतां ॥
१०-६८-५-१ विकरुणो वने संविहाय मामपगतोऽसि का त्वामि स्पृशेत् ।
१०-६८-५-२ इति सरोषया तवदेकया सजललोचनं वीक्षितो भवान् ॥
१०-६८-६-१ इति मुदाकुलैर्वल्लवीजनैः सममुपागतो यामुने तटे ।
१०-६८-६-२ मृदुकुचाम्बरैः कल्पितासने घुसृणभासुरे पर्यशोभथाः ॥
१०-६८-७-१ कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते ।
१०-६८-७-२ कतिचिदीदृशा मादृशेष्वत्पीत्यभिहितो भवान्वल्लवीजनैः ॥
१०-६८-८-१ अयि कुमारिका! नैव शङ्क्यतां कठिनता मयि प्रेमकातरे ।
१०-६८-८-२ मयि यु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्युचिवान्भवान् ॥
१०-६८-९-१ अयि निशम्यतां जीववल्लभाः! प्रियतमो जनो नेदृशो मम ।
१०-६८-९-२ तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो! ॥
१०-६८-१०-१ इति गिराधिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् ।
१०-६८-१०-२ कलितकौतुको रासखेलने गुरुपुरीपते! पाहि मां गदात् ॥
१०-६९-१-१ केशपाशधृतपिच्छिकावितति सञ्चलन्मकरकुण्डलं
१०-६९-१-२ हारजालवनमालिकाललितमङ्गरागघनसौरभं ।
१०-६९-१-३ पीतचेलधृतकाञ्चिकाञ्चितमुदञ्चदंशुमणिनूपुरं
१०-६९-१-४ रासकेलिपरिभूषितं तव हि रूपमीश! कलयामहे ॥
१०-६९-२-१ तावदेव कृतमण्डने कलितकञ्चुलीककुचमण्डले
१०-६९-२-२ गण्डलोलमणिकुण्डले युवतिमण्डलेऽथ परिमण्डले ।
१०-६९-२-३ अन्तरा सकलसुन्दरीयुगलमिन्दिरारमण! सञ्चरन्
१०-६९-२-४ मञ्जुलां तदनु रासकेलिमयि कञ्जनाभ! समुपादधाः ॥
१०-६९-३-१ वासुदेव! तव भासमानमिह रासकेलिरससौरभं
१०-६९-३-२ दूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुला ।
१०-६९-३-३ वेषभूषणविलासपेशलविलासिनीशतसमावृता
१०-६९-३-४ नाकतो युगपदागता वियति वेगतोऽथ सुरमण्डली ॥
१०-६९-४-१ वेणुनादकृततानदानकलगानरागगतियोजना-
१०-६९-४-२ लोभनीयमृदुपादपातकृततालमेलनमनोहरं ।
१०-६९-४-३ पाणिसंक्वणितकङ्कणं च मुहुरंसलम्बितकराम्बुजंष्
१०-६९-४-४ श्रोणिबिम्बचलदम्बरं भजत रासकेलिरसडम्बरं ॥
१०-६९-५-१ श्रद्धया विरचितानुगानकृततारतारमधुरस्वरे
१०-६९-५-२ नर्तनेऽथ ललिताङ्गहारलुलिताङ्गहारमणिभूषणे ।
१०-६९-५-३ सम्मदेन कृतपुष्पवर्षमलमुन्मिषद्दिविषदां कुलं
१०-६९-५-४ चिन्मये त्वयि निलीयमानमिव संमुमोह सवधूकुलं ॥
१०-६९-६-१ स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपाङ्गना
१०-६९-६-२ कान्तमंसमवलम्बते स्म तव तान्तिभारमुकुलेक्षणा ।
१०-६९-६-३ काचिदाचलितकुन्तला नवपटीरसारनवसौरभं
१०-६९-६-४ वञ्चनेन तव सञ्चुचुम्ब भुजमञ्चितोरुपुलकाङ्कुरं ॥
१०-६९-७-१ कापि गण्डभुवि सन्निधाय निजगण्डमाकुलितकुण्डलं
१०-६९-७-२ पुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतं ।
१०-६९-७-३ इन्दिराविहृतिमन्दिरं भुवनसुन्दरं हि नटनान्तरे
१०-६९-७-४ त्वामवाप्य दधुरङ्गनाः किमु न सम्मदोन्मददशान्तरं ॥
१०-६९-८-१ गानमीश! विरतं क्रमेण किल वाद्यमेलनमुपारतं
१०-६९-८-२ ब्रह्मसम्मदरसाकुलाः सदसि केवलं ननृतुरङ्गनाः ।
१०-६९-८-३ नाविदन्नपि च नीविकां किमपि कुन्तलीमपि च कञ्चुलीं
१०-६९-८-४ ज्योतिषामपि कदम्बकं दिवि विलम्बितं किमपरं ब्रुवे ॥
१०-६९-९-१ मोदसीम्नि भुवनं विलाप्य विहृतिं समाप्य च ततो विभो!
१०-६९-९-२ केलिसम्प्तृदितनिर्मलाङ्गनवघर्मलेशसुभगात्मनां ।
१०-६९-९-३ मन्मथासहनचेतसां पशुपयोषितां सुकृतचोदितस्-
१०-६९-९-४ तावदाकलितमूर्तिरादधिथ मारवीरपरमोत्सवान् ॥
१०-६९-१०-१ केलिभेदपरिलोलिताभिरतिलालिताभिरबलालिभिः
१०-६९-१०-२ स्वैरमीश! ननु सूरजापयसि चारु नाम विहृतिं व्यधाः ।
१०-६९-१०-३ काननेऽपि च विसारिशीतलकिशोरमारुतमनोहरे
१०-६९-१०-४ सूनसौरभमये विलेसिथ विलासिनीशतविमोहनं ॥
१०-६९-११-१ कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे! भवान्
१०-६९-११-२ पूर्णसम्मदरसार्णवं कमपि योगिगम्यमनुभावयन् ।
१०-६९-११-३ ब्रह्मशङ्करमुखानपीह पशुपाङ्गनासु बहुमानयन्
१०-६९-११-४ भक्तलोकगमनीयरूप! कमनीय! कृष्ण! परिपाहि मां ॥
१०-७०-१-१ इति त्वयि रसाकुलं रमितवल्लभे वल्लवाः
१०-७०-१-२ कदापि पुनरम्बिकाकमितुरम्बिकाकानने ।
१०-७०-१-३ समेत्य भवता समं निशि निषेव्य दिव्योत्सवं
१०-७०-१-४ सुखं सुषुपुरग्रसीद्व्रजपमुग्रनागस्तदा ॥
१०-७०-२-१ समुन्मुखमथोल्मुकैरभिहतेऽपि तस्मिन्बला-
१०-७०-२-२ दमुञ्चति भवत्पदे न्यपति पाहि पाहीति तैः ।
१०-७०-२-३ तदा खलु पदा भवान्समुपगम्य पस्पर्श तं
१०-७०-२-४ बभौ स च निजां तनुं समुपसाद्य वैद्याधरीं ॥
१०-७०-३-१ सुदर्शनधर! प्रभो! ननु सुदर्शनाख्योऽस्म्यहं
१०-७०-३-२ सुनीन्क्वचिदपाहसं त इह मां व्यधुर्वाहसं ।
१०-७०-३-३ भवत्पदसमर्पणादमलतां गतोऽस्मीत्यसौ
१०-७०-३-४ स्तुवन्निजपदं ययौ व्रजपदं च गोपा मुदा ॥
१०-७०-४-१ कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनैर्-
१०-७०-४-२ जहार्धनदानुगः स किल शङ्खचूडोऽबलाः ।
१०-७०-४-३ अतिद्रुतमनुद्रुतस्तमथ मुक्तनारीजनं
१०-७०-४-४ रुरोजिथ शिर्ॐअणिं हलभृते च तस्याददाः ॥
१०-७०-५-१ दिनेषु च सुहृज्जनैः सह वनेषु लीलापरं
१०-७०-५-२ मनोभवमनोहरं रसितवेणुनादामृतं ।
१०-७०-५-३ भवन्तममरीदृशाममृतपारणादायिनं
१०-७०-५-४ विचिन्त्य किमु नालपन्विरहतापिता गोपिकाः ॥
१०-७०-६-१ भोजराजभृतकस्त्वथ कश्चित्कष्टदुष्टपथदृष्टिररिष्टः ।
१०-७०-६-२ निष्ठुराकृतिरपष्ठुनिनादस्तिष्ठते स्म भवते वृषरूपी ॥
१०-७०-७-१ शाक्वरोऽथ जगतीधृतिहारी मूर्तिमेष बृहतीं प्रदधानः ।
१०-७०-७-२ पङ्क्तिमाशु परिघूर्ण्य पशूनां छन्दसां निधिमवाप भवन्तं ॥
१०-७०-८-१ तुङ्गशृङ्गमुखमाश्वभियन्तं ससङ्गृहय्य रभसादभियं तं ।
१०-७०-८-२ भद्ररूपमपि दैत्यमभद्रं मर्दयन्नमदयः सुरलोकं ॥
१०-७०-९-१ चित्रमद्य भगवन्! वृषघातात्सुस्थिराजनि वृषस्थितिरुर्व्यां ।
१०-७०-९-२ वर्धते च वृषचेतसि भूयान्मोद इत्यभिनुतोऽसि सुरस्त्वं ॥
१०-७०-१०-१ औक्षकाणि! परिधावत दूरं वीक्ष्यतामयमिहोक्षविभेदी ।
१०-७०-१०-२ इत्थमात्तहसितैः सह गोपैर्गेहगस्त्वमव वातपुरेश! ॥
१०-७१-१-१ यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टबन्धुः ।
१०-७१-१-२ त्वं सिन्धुजावाप्य इतीव मत्वा संप्राप्तवान्सिन्धुजवाजिरूपः ॥
१०-७१-२-१ गन्धर्वतामेष गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः ।
१०-७१-२-२ भवद्विलोकावधि गोपवाटीं प्रमर्द्य पापः पुनरा पतत्त्वां ॥
१०-७१-३-१ तार्क्ष्यार्पिताङ्घ्रेस्तव तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादं ।
१०-७१-३-२ भृगोः पदाघातकथं निशम्य स्वेनापि शक्यं तदितीव मोहात् ॥
१०-७१-४-१ प्रवञ्चयन्नस्य खुराञ्चलं द्रागमुं च विक्षेपिथ दूरदूरं ।
१०-७१-४-२ संमूर्छितोऽपि हतिमूर्छितेन क्रोधोष्मणा खादितुमाद्रुतस्त्वां ॥
१०-७१-५-१ त्वं वाहदण्डे कृतधीश्च बाहादण्डं न्यधास्तस्य मुखे तदानीं ।
१०-७१-५-२ तद्वृद्धिरुद्धश्वसनो गतासुः सप्तीभवन्नप्ययमैक्यमागात् ॥
१०-७१-६-१ आलम्भमात्रेण पशोः सुराणां प्रसादके नूत्न इवाश्वमेधे ।
१०-७१-६-२ कृते त्वया हर्षवशात्सुरेन्द्रास्त्वां तुष्टुषुः केशवनामधेयं ॥
१०-७१-७-१ कंसाय ते शौरिसुतत्वमुक्त्वा तं तद्वधोत्कं प्रतिरुध्य वाचा ।
१०-७१-७-२ प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतोऽभूः ॥
१०-७१-८-१ कदापि गोपैः सह काननान्ते निलायनक्रीडनलोलुपं त्वां ।
१०-७१-८-२ मयात्मजः प्राप दुरन्तमायो व्य्ॐआभिधो व्य्ॐअचरोपरोधी ॥
१०-७१-९-१ स चोरपालायितवल्लवेषु चोरायितो गोपशिशून्पशूंश्च ।
१०-७१-९-२ गुहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् ॥
१०-७१-१०-१ एवंविधैश्चाद्भुतकेलिभेदैरानन्दमूर्छामतुलां व्रजस्य ।
१०-७१-१०-२ पदे पदे नूतनयन्नसीमं परात्मरूपिन्! पवनेश!पायाः ॥
१०-७२-१-१ कंसोऽथ नारदगिरा व्रजवासिनं त्वा-
१०-७२-१-२ माकर्ण्य दीर्णहृदयः स हि गान्दिनेयं ।
१०-७२-१-३ आहूय कार्मुकमखच्छलतो भवन्त-
१०-७२-१-४ मानेतुमेनमहिनोदहिनाथशायिन्! ॥
१०-७२-२-१ अक्रूर एष भवदङ्घ्रिपरश्चिराय
१०-७२-२-२ त्वद्दर्शनाक्षममनाः क्षितिपालभीत्या ।
१०-७२-२-३ तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वाम्-
१०-७२-२-४ आनन्दभारमतिभूरितरं बभार ॥
१०-७२-३-१ सोऽयं रथेन सुकृती भवतो निवासं
१०-७२-३-२ गच्छन्मनोरथगणांस्त्वयि धार्यमाणान् ।
१०-७२-३-३ आस्वादयन्मुहुरपायभयेन दैवं
१०-७२-३-४ संप्रार्थयन्पथि न किञ्चिदपि व्यजानात् ॥
१०-७२-४-१ द्रक्ष्यामि देवशतगीतगतिं म्पुमांसं
१०-७२-४-२ स्प्रक्ष्यामि किंस्विदपिनाम परिष्वजेय ।
१०-७२-४-३ किं वक्ष्यते स खलु मां क्व नु वीक्षितः स्या-
१०-७२-४-४ दित्थं निनाय स भवन्मयमेव मार्गं ॥
१०-७२-५-१ भूयः क्रमादभिविशन्भवदङ्घ्रिपूतं
१०-७२-५-२ बृन्दावनं हरविरिञ्चसुराभिवन्द्यं ।
१०-७२-५-३ आनन्दमग्न इव लग्न इव प्रमोहे
१०-७२-५-४ किं किं दशान्तरमवाप न पङ्कजाक्ष! ॥
१०-७२-६-१ पश्यन्नवन्दत भवद्विहृतिस्थलानि
१०-७२-६-२ पांसुष्ववेष्टत भवच्चरणाङ्कितेषु ।
१०-७२-६-३ किं ब्रूमहे बहुजना हि तदापि जाता
१०-७२-६-४ एवं तु भक्तिरला विरलाः परात्मन्! ॥
१०-७२-७-१ सायं स गोपभवनानि भवच्चरित्र-
१०-७२-७-२ गीतामृतप्रसृतकर्णरसायनानि ।
१०-७२-७-३ पश्यन्प्रमोदसरितेव किलोह्यमानो
१०-७२-७-४ गच्छन्भवद्भवन न्निधिमन्वयासीत् ॥
१०-७२-८-१ तावद्ददर्श पशुदोहविलोकलोलं
१०-७२-८-२ भक्तोत्तमागतिमिव प्रतिपालयन्तं ।
१०-७२-८-३ भूमन्! भवन्तमयमग्रजवन्तमन्तर्-
१०-७२-८-४ ब्रह्मानुभूतिरससिन्धुमिवोद्वमन्तं ॥
१०-७२-९-१ सायन्तनाप्लवविशेषविविक्तगात्रौ
१०-७२-९-२ द्वौ पीतनीलरुचिराम्बरलोभनीयौ ।
१०-७२-९-३ नातिप्रपञ्चधृतभूषणचारुवेषौ
१०-७२-९-४ मन्दस्मितार्द्रवदनौ स युवां ददर्श ॥
१०-७२-१०-१ दूराद्रथात्समवरुह्य नमन्तमेन-
१०-७२-१०-२ मुत्थाप्य भक्तकुलमौलिमथोपगूहन् ।
१०-७२-१०-३ हर्षान्मिताक्षरगिरा कुशलानुयोगी
१०-७२-१०-४ पाणिं प्रग्र्ह्य सबलोऽथ गृहं निनेथ ॥
१०-७२-११-१ नन्देन साकममितादरमर्चयित्वा
१०-७२-११-२ तं यादवं तदुदितां निशमय्य वार्तां ।
१०-७२-११-३ गोपेषु भूपतिनिदेशकथां निवेद्य
१०-७२-११-४ नानाकथाभिरिह तेन निशामनैषीः ॥
१०-७२-१२-१ चन्द्रागृहे किमुत चन्द्रभगागृहे नु
१०-७२-१२-२ राधागृहे नु भवने किमु मैत्रविन्दे ।
१०-७२-१२-३ धूर्त्तो विलम्बत इति प्रमदाभिरुच्चै-
१०-७२-१२-४ राशङ्कितो निशि मरुत्पुरनाथ! पायाः ॥
१०-७३-१-१ मिशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः ।
१०-७३-१-२ किमिदं किमिदं कथं न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥
१०-७३-२-१ करुणानिधिरेषु नन्दसूनुः कथमस्मान्विसृजेदनन्यनाथाः ।
१०-७३-२-२ बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः ॥
१०-७३-३-१ चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च ।
१०-७३-३-२ परितापभरं नितम्बिनीनां शमयिष्यन्व्यमुचः सखायमेकं ॥
१०-७३-४-१ अचिरादुपयामि सन्निधिं वो भविता साधु मयैव सङ्गमश्रीः ।
१०-७३-४-२ अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः ॥
१०-७३-५-१ सविषादभरं सयाञ्चमुच्चैरतिदूरं वनिताभिरीक्ष्यमाणः ।
१०-७३-५-२ मृदु तद्दिशि पातयन्नपाङ्गान्सबलोऽक्रूररथेन निर्गतोऽभूः ॥
१०-७३-६-१ अनसा बहुलेन वल्लवानां मनसा चनुगतोऽथ वल्लभानां ।
१०-७३-६-२ वनमार्तभृगं विषण्णवृक्षं समतीतो यमुनातटीमयासीः ॥
१०-७३-७-१ मियमाय निमज्ज्य वारिणि त्वमभिवीक्ष्याथ रथेऽपि गान्दिनेयः ।
१०-७३-७-२ विवशोऽजनि किन्न्विदं विभोस्ते ननु चित्रं त्ववलोकनं समन्तात् ॥
१०-७३-८-१ पुनरेष निमज्ज्य पुण्यशाली पुरुषं त्वां परमं भुमङ्गभोगे ।
१०-७३-८-२ अरिकम्बुगदाम्बुजैः स्फुरन्तं सुरसिद्धोघपरीतमालुलोके ॥
१०-७३-९-१ स तदा परमात्मसौख्यसिन्धौ विनिमग्नः प्रणुवन्प्रकारभेदैः ।
१०-७३-९-२ अविलोक्य पुनश्च हर्षसिन्धोरनुवृत्त्या पुलकावृतो ययौ त्वां ॥
१०-७३-१०-१ किमु शीतलिमा महान्जले यत्पुलकोऽसाविति चोदितेन तेन ।
१०-७३-१०-२ अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश! पाहि मां त्वं ॥
१०-७४-१-१ सम्प्राप्तो मथुरां दिनार्धविगमे तत्रान्तरस्मिन्वस-
१०-७४-१-२ न्नारामे विहिताशनः सखिजनैर्यातः पुरीमीक्षितुं ।
१०-७४-१-३ प्रापो राजपथं चिरश्रुतिधृतव्यालोककौतूहल-
१०-७४-१-४ स्त्रीपुंसोद्यदगण्यपुण्यनिगलैराकृष्यमाणो नु किं ॥
१०-७४-२-१ त्वत्पादद्दुतिवत्सरागसुभगास्त्वन्मूर्तिवद्योषितः
१०-७४-२-२ सम्प्राप्ता विलसत्पयोधररुचो लोला भवद्दृष्टिवत् ।
१०-७४-२-३ हारिण्यस्त्वदुरस्स्थलीवदयि ते मन्दस्मितप्रौढिव-
१०-७४-२-४ न्नैर्मल्योल्लसिताः कचौघरुचिवद्राजत्कलापाश्रिताः ॥
१०-७४-३-१ तासामाकलयन्नपाङ्गवलनैर्मोदं प्रहर्षाद्भुत-
१०-७४-३-२ व्यालोलेषु जनेषु तत्र रजकं कञ्चित्पटीं प्रार्थयन् ।
१०-७४-३-३ कस्ते दास्यति राजकीयवसनं याहीति तेनोदितः
१०-७४-३-४ सद्यस्तस्य करेण शीर्षमहृथाः सोऽप्याप पुण्यां गतिं ॥
१०-७४-४-१ भूयो वायकमेकमायतमतिं तोषेण वेषोचितं
१०-७४-४-२ दाश्वांसं स्वपदं निनेथ सुकृतं को वेद जीवात्मनां ।
१०-७४-४-३ मालाभिः स्तबकैः स्तवैरपि पुनर्मालाकृता मानितो
१०-७४-४-४ भक्तिं तेन वृतां दिदेशिथ परां लक्ष्मीं च लक्ष्मीपते! ॥
१०-७४-५-१ कुब्जामब्जविलोचनां पथि पुनर्दृष्ट्वाङ्गरागे तया
१०-७४-५-२ दत्ते साधु किलाङ्गरागमददास्तस्या महान्तं हृदि ।
१०-७४-५-३ चित्तस्थामृजुतामथ प्रथयितुं गात्रेऽपि तस्याः स्फुटं
१०-७४-५-४ गृह्णन्मञ्जु करेण तामुदनयस्तावज्जगत्सुन्दरीं ॥
१०-७४-६-१ तावन्निश्चितवैभवास्तव विभो! नात्यन्तपापा जना
१०-७४-६-२ यत्किञ्चिद्ददते स्म शक्त्यनुगुणं ताम्बुलमाल्यादिकं ।
१०-७४-६-३ गृह्णानः कुसुमादि किञ्चन तदा मार्गे निबद्धाञ्जलिर्-
१०-७४-६-४ नातिष्ठं बत यतोऽद्य विपुलामार्तिं व्रजामि प्रभो! ॥
१०-७४-७-१ एष्यामीति विमुक्तयापि भगवन्नालेपदात्र्या तया
१०-७४-७-२ दूरात्कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरं ।
१०-७४-७-३ आघोषानुमितत्वदागममहाहर्षोल्ललद्देवकी-
१०-७४-७-४ वक्षोजप्रगलत्पयोरसमिषात्त्वत्कीर्तिरन्तर्गता ॥
१०-७४-८-१ आविष्टो नगरीं महोत्सववतीं कोदण्डशालां व्रजन्
१०-७४-८-२ माधुर्येण नु तेजसा नु पुरुषैर्दूरेण दत्तान्तरः ।
१०-७४-८-३ स्रग्भिर्भूषितमर्चितं वरधनुर्मा मेति वादात्पुरः
१०-७४-८-४ प्रागृह्णाः समरोपयः किल समाक्राक्षीरभाङ्क्षीरपि ॥
१०-७४-९-१ श्वः कंसक्षपणोत्सवस्य पुरतः प्रारम्भतूर्योपम-
१०-७४-९-२ श्चापध्वंसमहाध्वनिस्तव विभो! देवानर्ॐआञ्चयत् ।
१०-७४-९-३ कंसस्यापि च वेपथुस्तदुदितः कोदण्डखण्डद्वयी-
१०-७४-९-४ चण्डाभ्याहतरक्षिपूरुषरवैरुत्कूलितोऽभूत्त्वया ॥
१०-७४-१०-१ शिष्टैर्दुष्टजनैश्च दृष्टमिहिमा प्रीत्या च भीत्या ततः
१०-७४-१०-२ संपश्यन्पुरसम्पदं प्रविवरन्सायं गतो वाटिकां ।
१०-७४-१०-३ श्रीदाम्ना सह राधिकाविरहजं खेदं वदन्प्रस्वप-
१०-७४-१०-४ न्नानन्दन्नवतारकार्यघटनाद्वातेश! संरक्ष मां ॥
१०-७५-१-१ प्रातः सन्त्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्ये
१०-७५-१-२ सङ्घे राज्ञां च मञ्चानभिययुषि गते नन्दगोपेऽपि हर्म्यं ।
१०-७५-१-३ कंसे सौधाधिरूढे त्वमपि सहबलः सानुगश्चारुवेषो
१०-७५-१-४ रङ्गद्वारं गतोऽभूः कुपितकुवलयापीडनागावलीढं ॥
१०-७५-२-१ पापिष्ठापेहि मार्गाद्द्रुतमिति वचसा निष्टुरक्रुद्धबुद्धे-
१०-७५-२-२ रग्बष्ठस्य प्रणोदादधिकजवजुषा हस्तिना गृह्यमाणः ।
१०-७५-२-३ केलीमुक्तोऽथ गोपीकुचकलशचिरस्पर्धिनं कुम्भमस्य
१०-७५-२-४ व्याहत्यालीयथास्त्वं चरणभुवि पुनर्निर्गतो वल्गुहासी ॥
१०-७५-३-१ हस्तप्राप्योऽप्यगम्यो झटिति मुनिजनस्येव धावन्गजेन्द्रं
१०-७५-३-२ क्रीडन्नापत्य भूमौ पुनरभिपततस्तस्य दन्तं सजीवं ।
१०-७५-३-३ मूलादुन्मूल्य तन्मूलगमहितमहामौक्तिकान्यात्ममित्रे
१०-७५-३-४ प्रादास्त्वं हारमेभिर्ललितविरचितं राधिकायै दिशेति ॥
१०-७५-४-१ गृह्णानं दन्तमंसे युतमथ हलिना रङ्गमङ्गाविशन्तं
१०-७५-४-२ त्वां मङ्गल्याङ्गभङ्गीरभसहृतमनोलोचना वीक्ष्य लोकाः ।
१०-७५-४-३ हंहो धन्यो नु नन्दो नहि नहि पशुपालाङ्गना नो यशोदा
१०-७५-४-४ नो नो धन्येक्षणाः स्मस्त्रिजगति वयमेवेति सर्वे शशंसुः ॥
१०-७५-५-१ पूर्णं ब्रह्मैव साक्षान्निरवधिपरमानन्दसान्द्रप्रकाशं
१०-७५-५-२ गोपेषु त्वं व्यलासीर्न खलु बहुजनैस्तावदावेदितोऽभूः ।
१०-७५-५-३ दृष्ट्वाथ त्वां तदेदंप्रथममुपगते पुण्यकाले जनौघाः
१०-७५-५-४ पूर्णानन्दा विपापाः सरसमभिजगुस्त्वत्कृतानि स्मृतानि ॥
१०-७५-६-१ चाणूरो मल्लवीरस्तदनु नृपगिरा मुष्टिको मुष्टिशाली
१०-७५-६-२ त्वां रामं चाभिपेदे झटझटिति मिथो मुष्टिपातातिरूक्षं ।
१०-७५-६-३ उत्पातापातनाकर्षणविविधरणान्यासतां तत्र चित्रं
१०-७५-६-४ मृत्योः प्रागेव मल्लप्रभुरगमदयं भूरिशो बन्धमोक्षान् ॥
१०-७५-७-१ हा धिक्कष्टं कुमऽरौ सुललितवपुषौ मल्लवीरौ कठोरौ
१०-७५-७-२ न द्रक्ष्यामो व्रजामस्त्वरितमिति जने भाषमाणे तदानीं ।
१०-७५-७-३ चाणूरं तं कराद्भ्रामणविगलदसुं पोथयामासिथोर्व्यां
१०-७५-७-४ पिष्टोऽभून्मुष्टिकोऽपि द्रुतमथ हलिना नष्टशिष्टैर्दधावे ॥
१०-७५-८-१ कंसः संवार्यं त्ङ्र्यं खलमतिरविदन्कार्यमार्यान्पितंस्ता-
१०-७५-८-२ नाहन्तुं व्याप्तमूर्तेस्तव च समशिषद्मञ्चमञ्चन्नुदञ्चत-
१०-७५-८-३ खङ्गव्यावल्गदुस्संग्रहमपि च हठात्प्राग्रहीरौग्रसेनिं ॥
१०-७५-९-१ सद्यो निष्पिष्टसन्धिं भुवि नरपतिमापात्य तस्योपरिष्टात्
१०-७५-९-२ त्वय्यापात्ये तदैव त्वदुपरि पतिता नाकिनां पुष्पवृष्टिः ।
१०-७५-९-३ किं किं ब्रूमस्तदानीं सततमपि भिया त्वद्गतात्मा स भेजे
१०-७५-९-४ सायुज्यं त्वद्वधोत्था परम! परमियं वासना कालनेमेः ॥
१०-७५-१०-१ तद्भ्रात्नष्ट पिष्ट्वा द्रुतमथ पितरौ सन्नमन्नुग्रसेनं
१०-७५-१०-२ कृत्वा राजानमुच्चैर्यदुकुलमखिलं मोदयन्कामदानैः ।
१०-७५-१०-३ भक्तानामुत्तमं चोद्धवममरगुरोराप्तनीतिं सखायं
१०-७५-१०-४ लब्ध्वा तुष्टो नगर्यां पवनपुरपते! रुन्धि मे सर्वरोगान् ॥
१०-७६-१-१ गत्वा सान्दीपनिमथ चतुष्षष्टिमात्रैरहोभिः
१०-७६-१-२ सर्वज्ञस्त्वं सह मुसलिना सर्वविद्यां गृहीत्वा ।
१०-७६-१-३ पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थं
१०-७६-१-४ दत्त्वा तस्मै निजपुरमगा नादयन्पाञ्चजन्यं ॥
१०-७६-२-१ स्मृत्वा स्मृत्वा पशुपसुदृशः प्रेमभारप्रणुन्नाः
१०-७६-२-२ कारुण्येन त्वमपि विवशः प्रहिणोरुद्धवं तं ।
१०-७६-२-३ किञ्चामुष्मै परमसुहृदे भक्तवर्याय तासां
१०-७६-२-४ भक्त्युद्रेकं सकलभुवने दुर्लभं दर्शयिष्यन् ॥
१०-७६-३-१ त्वन्माहात्म्यप्रथिमपिशुनं गोकुलं प्राप्य सायं
१०-७६-३-२ त्वद्वार्ताभिर्बहु स रमयामास नन्दं यशोदां ।
१०-७६-३-३ प्रातर्दृष्ट्वा मणिमयरथं शङ्किताः पङ्कजाक्ष्यः
१०-७६-३-४ श्रुत्वौ प्राप्तं भवदनुचरं त्यक्तकार्याः समीयुः ॥
१०-७६-४-१ दृष्ट्वा चैनं त्वदुपमलसद्वेषभूषाभिरामं
१०-७६-४-२ स्मृत्वा स्मृत्वा तव विलसितान्युच्चकैस्तानि तानि ।
१०-७६-४-३ रुद्धालापाः कथमपि पुनर्गद्गदां वाचमूचुः
१०-७६-४-४ सौजन्यादीन्निजपरभिदामप्यलं विस्मरन्त्यः ॥
१०-७६-५-१ श्रीमन्! किं त्वं पितृजनकृते प्रेषितो निर्दयेन
१०-७६-५-२ क्वासौ कान्तो नगरसुदृशां हा हरे! नाथ! पायाः ।
१०-७६-५-३ आश्लेषाणाममृतवपुषो हन्त ते चुम्बनाना-
१०-७६-५-४ मुन्मादानां कुहकवचसां विस्मरेत्कान्त! का वा ॥
१०-७६-६-१ रासक्रीडालुलितललितं विश्लथत्केशपाशं
१०-७६-६-२ मन्दोद्भिन्नश्रमजलकणं लोभनीयं त्वदङ्गं ।
१०-७६-६-३ कारुण्याब्धे! सकृदपि समालिङ्गितुं दर्शयेति
१०-७६-६-४ प्रेमोन्मादाद्भुवनमदन! त्वत्प्रियास्त्वां विलेपुः ॥
१०-७६-७-१ एवम्प्रायैर्विवशवचनैराकुला गोपिकास्तास्-
१०-७६-७-२ त्वत्सन्देशैः प्रकृतिमनयत्सोऽथ विज्ञानगर्भैः ।
१०-७६-७-३ भूयस्ताभिर्मुदितमतिभिस्त्वन्मयीभिर्वधूभिस्-
१०-७६-७-४ तत्तद्वार्तासरसमनयत्कानिचिद्वासराणि ॥
१०-७६-८-१ त्वत्प्रोद्गाणैः सहितमनिशं सर्वतो गेहकृत्यं
१०-७६-८-२ त्वद्वार्तैव प्रसरति मिथः सैव चोत्स्वापलापाः ।
१०-७६-८-३ चेष्टाः प्रायस्त्वदनुकृतयस्त्वन्मयं सर्वमेवं
१०-७६-८-४ दृष्ट्वा तत्र व्यमुहदधिकं विस्मयादुद्धवोऽयं ॥
१०-७६-९-१ राधाया मे प्रियतममिदं मत्प्रियैवं ब्रवीति
१०-७६-९-२ त्वं किं मौनं कलयसि सखे! मानिनी मत्प्रियेव ।
१०-७६-९-३ इत्याद्येव प्रवदति सखि! त्वत्प्रियो निर्जने मा-
१०-७६-९-४ मित्थंवादैररमयदयं त्वत्प्रियामुत्पलाक्षीं ॥
१०-७६-१०-१ एष्यामि द्रागनुपगमनं केवलं कार्यभाराद्
१०-७६-१०-२ विश्लेषेऽपि स्मरणदृढतासम्भवान्मास्तु खेदः ।
१०-७६-१०-३ ब्रह्मानन्दे मिलति नचिरात्सङ्गमो वा वियोगस्-
१०-७६-१०-४ तुल्यो वः स्यादिति तव गिरा सोऽकरोन्निर्व्यथास्ताः ॥
१०-७६-११-१ एवं भक्तिः सकलभुवने नेशिता न श्रुता वा
१०-७६-११-२ किं शास्त्रौघैः किमिह तपसा गोपिकाभ्यो नमोऽस्तु ।
१०-७६-११-३ इत्यानन्दाकुलमुपगतं गोकुलादुद्धवं तं
१०-७६-११-४ दृष्ट्वा हृष्टो गुरुपुरपते! पाहि मामामयौघात् ॥
१०-७७-१-१ सैरन्ध्र्यास्तदनु चिरं स्मरातुराया
१०-७७-१-२ यातोऽभूः सललितमुद्धवेन सार्धं ।
१०-७७-१-३ आवासं त्वदुपगमोत्सवं सदैव
१०-७७-१-४ ध्यायन्त्याः प्रतिदिनवाससज्जिकायाः ॥
१०-७७-२-१ उपगते त्वयि पूर्णमनोरथां
१०-७७-२-२ प्रमदसम्भ्रमकम्प्रपयोधरां ।
१०-७७-२-३ विविधमाननमादधतीं मुदा
१०-७७-२-४ रहसि तां रमयञ्चकृषे सुखं ॥
१०-७७-३-१ पृष्टा वरं पुनरसाववृणोद्वराकी
१०-७७-३-२ भूयस्त्वया सुरतमेव निशान्तरेषु ।
१०-७७-३-३ सायुज्यमस्त्विति वदेद्बुध एव कामं
१०-७७-३-४ सामीप्यमस्त्वनिशामित्यपि नाब्रवीत्किं ॥
१०-७७-४-१ ततो भवान्देव! निशासु कासुचिन्-
१०-७७-४-२ मृगीदृशं तां निभृतं विनोदयन् ।
१०-७७-४-३ अदादुपश्लोक इति श्रुतं सुतं
१०-७७-४-४ स नारदात्सात्त्वततन्त्रविद्बभौ ॥
१०-७७-५-१ अक्रूरमन्दिरमितोऽथ बलोद्धवाभ्या-
१०-७७-५-२ मभ्यर्चितो बहु नुतो मुदितेन तेन ।
१०-७७-५-३ एनं विसृज्य विपिनागतपाण्डवेय-
१०-७७-५-४ वृत्तं विवेदिथ तथा धृतराष्ट्रचेष्टां ॥
१०-७७-६-१ विघाताज्जामातुः परमसुहृदो भोजनृपतेर्-
१०-७७-६-२ जरासन्धे रुन्धत्यनवधिरुषान्धेऽथ मथुरां ।
१०-७७-६-३ रथाद्यैर्द्योलब्धैः कतिपयबलस्त्वं बलयुत-
१०-७७-६-४ स्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहृथाः ॥
१०-७७-७-१ बद्धं बलादथ बलेन बलोत्तरं त्वं
१०-७७-७-२ भूयो बलोद्यमरसेन मुमोचिथैनं ।
१०-७७-७-३ निश्शेषदिग्जयसमाहृतविश्वसैन्यात्
१०-७७-७-४ कोऽन्यस्ततो हि बलपौरुषवांस्तदानीं ॥
१०-७७-८-१ भग्नः स लग्नहृदयोऽपि नृपैः प्रणुन्नो
१०-७७-८-२ युद्धं त्वया व्यधित षोडशकृत्व एवं ।
१०-७७-८-३ अक्षौहिणीः शिव शिवास्य जघन्थ विष्णो!
१०-७७-८-४ सम्भूय सैकनवतित्रिशतं तदानीं ॥
१०-७७-९-१ अष्टादशेऽस्य समरे समुपेयुषि त्वं
१०-७७-९-२ दृष्ट्वा पुरोऽथ यवनं यवनत्रिकोट्या ।
१०-७७-९-३ त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्ये
१०-७७-९-४ तत्राथ योगबलतः स्वजनाननैषीः ॥
१०-७७-१०-१ पद्भ्यां त्वं पद्ममाली चकितिव पुरान्निर्गतो धावमानो
१०-७७-१०-२ म्लेच्छेशेनानुयातो वधसुकृतविहीनेन शैले न्यलैषीः ।
१०-७७-१०-३ सुप्तेनाङ्घ्र्याहतेन द्रुतमथ मुचुकुन्देन भस्मीकृतेऽस्मिन्
१०-७७-१०-४ भूपायास्मै गुहान्ते सुललितवपुषा तस्थिषे भक्तिभाजे ॥
१०-७७-११-१ एक्ष्वाकोऽहं विरक्तोऽस्म्यखिलनृपसुखे त्वत्प्रसादैककाङ्क्षी
१०-७७-११-२ हा देवेति स्तुवन्तं वरविततिषु तं निस्पृहं वीक्ष्य हृष्यन् ।
१०-७७-११-३ मुक्तेस्तुल्यां च भक्तिं धुतसकलमलं मोक्षमप्याशु दत्त्वा
१०-७७-११-४ कार्यं हिंसाविशुद्ध्यै तप इति च तदा प्रार्थ लोकप्रतीत्यै ॥
१०-७७-१२-१ तदनु मथुरां गत्वा हत्वा चमूं यवनाहृतां
१०-७७-१२-२ मगधपतिना मार्गे सैन्यैः पुरेव निवारितः ।
१०-७७-१२-३ चरमविजयं दर्पायास्मै प्रदाय पलायितो
१०-७७-१२-४ जलधिनगरीं यातो वातालयेश्वर! पाहि मां ॥
१०-७८-१-१ त्रिदिववर्धकिवर्धितकौशलं त्रिदश्दत्तसमस्तविभूतिमत् ।
१०-७८-१-२ जलधिमध्यगतः त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा ॥
१०-७८-२-१ ददुषि रेवतभुभृति रेवतीं हलभृते तनयां विधिशासनात् ।
१०-७८-२-२ महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ॥
१०-७८-३-१ अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिणीं त्वयि देव! सहोदरः ।
१०-७८-३-२ स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ॥
१०-७८-४-१ चिरधृतप्रणया त्वयि बालिका सपदि काङ्क्षितभङ्गसमाकुला ।
१०-७८-४-२ तव निवेदयितुं द्विजमादिशत्स्वकदनं कदनङ्गविनिर्मितं ॥
१०-७८-५-१ द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदं ।
१०-७८-५-२ मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयं ॥
१०-७८-६-१ स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी ।
१०-७८-६-२ त्वयि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहं ॥
१०-७८-७-१ तव हृतास्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना ।
१०-७८-७-२ अयि कृपालय! पालय मामिति प्रजगदे जगदेकपते! तया ॥
१०-७८-८-१ अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जाहाम्यहं ।
१०-७८-८-२ इति गिरा सुतनोरतनोद्भृशं सुहृदयं हृदयं तव कातरं ॥
१०-७८-९-१ अकथयस्त्वमथैनमये सखे! तदधिका मम मन्मथवेदना ।
१०-७८-९-२ नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणां ॥
१०-७८-१०-१ प्रमुदितेन च तेन समं तदा रथगतो लघु कुण्डिनमेयिवान् ।
१०-७८-१०-२ गुरुमरुत्पुरनायक! मे भवान्वितनुतां तनुतां निखिलापदां ॥
१०-७९-१-१ बलसमेतबलानुगतो भवान्पुरमगाहत भीष्मकमानितः ।
१०-७९-१-२ द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा ॥
१०-७९-२-१ भुवनकान्तमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितं ।
१०-७९-२-२ विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ॥
१०-७९-३-१ तदनु वन्दितुमिन्दुमुखी शिवां विहितमङ्गलभूषणभासुरा ।
१०-७९-३-२ निरगमद्भवदर्पितजीविता स्वपुरतः पुरतः सुभटावृता ॥
१०-७९-४-१ कुलवधूभिरुपेत्य कुमारिका गिरिसुतां परिपूज्य च सादरं ।
१०-७९-४-२ मुहुरयाचत तत्पदपङ्कजे निपतिता पतितां तव केवलं ॥
१०-७९-५-१ समवलोक्य कुतुहलसङ्कुले नृपकुले निभृतं त्वयि च स्थिते ।
१०-७९-५-२ नृपसुता निरगाद्गिरिजालयात्सुरुचिरं रुचिरञ्जितदिङ्मुखा ॥
१०-७९-६-१ भुवनमोहनरूपरुचा तदा विवशिताखिलराजकदम्बया ।
१०-७९-६-२ त्वमपि देव! कटाक्षविमोक्षणैः प्रमदया मदयाञ्चकृषे मनाक् ॥
१०-७९-७-१ क्व तु गमिष्यसि चन्द्रमुखीति तां सरसमेत्य करेण हरन्क्षणात् ।
१०-७९-७-२ समधिरोप्य रथं त्वमपाहृथा भुवि ततो विततो निनदो द्विषां ॥
१०-७९-८-१ क्व नु गतः पशुपाल इति क्रुधा कृतरणा यदुभिश्च जिता नृपाः ।
१०-७९-८-२ न तु भवानुदचाल्यत तैरहो पिशुनकैः शुनकैरिव केसरी ॥
१०-७९-९-१ तदनु रुक्मिणमागतमाहवे वधमुपेक्ष्य निबध्य विरूपयन् ।
१०-७९-९-२ हृतमदं परिमुच्य बलोक्तिभिः पुरमया रमया सह कान्तया ॥
१०-७९-१०-१ नवसमागमल्ज्जितमानसां प्रणयकौतुकजृम्भितमन्मथां ।
१०-७९-१०-२ अरमयः खलु नाथ! यथासुखं रहसि तां हसितांशुलसन्मुखीं ॥
१०-७९-११-१ विविधनर्म भिरेवमहर्निशं प्रमदमाकलयन्पुनरेकदा ।
१०-७९-११-२ ऋजुमतेः किल वक्रागिरा भवान्वरतनोरतनोदतिलोलतां ॥
१०-७९-१२-१ तदधिकैरथ लालनकौशलैः प्रणयिनीमधिकं रमयन्निमां ।
१०-७९-१२-२ अयि मुकुन्द! भवच्चरितानि नः प्रगदतां गदतान्तिमपाकुरु ॥
१०-८०-१-१ सत्राजितस्त्वमथ लुब्धवदर्कलब्धं
१०-८०-१-२ दिव्यं स्पमन्तकमणिं भगवन्नयाचीः ।
१०-८०-१-३ तत्कारणं बहुविधं मम भाति नूनं
१०-८०-१-४ तस्यात्मजां त्वयि रतां छलतो विवोढुं ॥
१०-८०-२-१ अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसा
१०-८०-२-२ प्रसेनस्तद्भ्राता गलभुवि वहन्प्राप्मृगयां ।
१०-८०-२-३ अहन्नेनं सिंहो मणिमहसि मांसभ्रमवशात्
१०-८०-२-४ कपीन्द्रस्तं हत्वा मणिमपि च बालाय ददिवान् ॥
१०-८०-३-१ शशंसुः सत्राजिद्गिरमनु जनास्त्वां मणिहरं
१०-८०-३-२ जनानां पीयूषं भवति गुणिनां दोषकणिका ।
१०-८०-३-३ ततः सर्वज्ञोऽपि स्वजनसहितो मार्गणपरः
१०-८०-३-४ प्रसेनं तं दृष्ट्वा हरिमपि गतोऽभूः कपिगुहां ॥
१०-८०-४-१ भवन्तमवितर्कयन्नतिवयाः स्वयं जाम्बवान्
१०-८०-४-२ मुकुन्दशरनं हि मां क इह रोद्धुमित्यालपन् ।
१०-८०-४-३ विभो! रघुपते! हरे! जय जयेत्यलं मुष्टिभि-
१०-८०-४-४ श्चरंस्तव समर्चनं व्यधित भक्तचूडामणिः ॥
१०-८०-५-१ बुद्ध्वाथ तेन दत्तां नवरमणीं वरमणीं च परिगृह्णन् ।
१०-८०-५-२ अनुगृह्णन्नमुमागाः सपदि च सत्राजिते मणिं प्रादाः ॥
१०-८०-६-१ तदनु स खलु व्रीडालोलो विलोलविलोचनां
१०-८०-६-२ दुहितरमहो धीमान्भामां गिरैव परार्पितां ।
१०-८०-६-३ अदित मणिना तुभ्यं लभ्यं समेत्य भवानपि
१०-८०-६-४ प्रमुदितमनास्तस्यैवादान्मणीं गहनाशयः ॥
१०-८०-७-१ व्रीडाकुलां रमयति त्वयि सत्यभामां
१०-८०-७-२ कौन्तेयदाहकथयाथ कुरून्प्रयाते ।
१०-८०-७-३ ही गान्दिनेयकृतवर्मगिरा निपात्य
१०-८०-७-४ सत्राजितं शतधनुर्मणिमाजहार ॥
१०-८०-८-१ शोकात्कुरूनुपगतामवलोक्य कान्तां
१०-८०-८-२ हत्वा द्रुतं शतधुनं समहर्षयस्तां ।
१०-८०-८-३ रत्ने सशङ्क इव मैथिलगेहमेत्य
१०-८०-८-४ रामो गदां समशिशिक्षत धार्तराष्ट्रं ॥
१०-८०-९-१ अक्रूर एष भगवन्! भवदिच्छयैव
१०-८०-९-२ सत्राजितः कुचरितस्य युयोज हिंसां ।
१०-८०-९-३ अक्रूरतो मणिमनाहृतवान्पुनस्त्वं
१०-८०-९-४ तस्यैव भूतिमुपधातुमिति ब्रुवन्ति ॥
१०-८०-१०-१ भक्तस्त्वयि स्थिरतरः स हि गान्दिनेयस्-
१०-८०-१०-२ तस्यैव कापथमतिः कथमीश! जाता ।
१०-८०-१०-३ विज्ञानवान्प्रशमवानहमित्युदीर्णं
१०-८०-१०-४ गर्वं ध्रुवं शमयितुं भवता कृतैव ॥
१०-८०-११-१ यातं भयेन कृतवर्मयुतं पुनस्त-
१०-८०-११-२ माहूय तद्विनिहितं च मणिं प्रकाश्य ।
१०-८०-११-३ तत्रिव सुवरतधरे विनिधाय तुष्यन्
१०-८०-११-४ भामाकुचान्तरशयः पवनेश! पायाः ॥
१०-८१-१-१ स्निग्धां मुग्धां सततमपि तां लालयन्सत्यभामां
१०-८१-१-२ यातो भूयः सह खलु तया याज्ञसेनीविवाहं ।
१०-८१-१-३ पार्थप्रीत्यै पुनरपि पनागास्थितो हस्तिपुर्यां
१०-८१-१-४ शक्रप्रस्थं पुरमपि विभो! संविधायागतोऽभूः ॥
१०-८१-२-१ भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां
१०-८१-२-२ त्वद्वाचा तामहृत कुहनामस्करी शक्रसूनुः ।
१०-८१-२-३ तत्र क्रुद्धं बलमनुनयन्प्रत्यगास्तेन सार्धं
१०-८१-२-४ शक्रप्रस्थं प्रियसखमुदे सत्यभामासहायः ॥
१०-८१-३-१ तत्र क्रीडन्नपि च यमुनाकूलदृष्टां गृहीत्वा
१०-८१-३-२ तां कालिन्दीं नगरमगमः खाण्डवप्रीणिताग्निः ।
१०-८१-३-३ भ्रातृत्रस्तां प्रणयविवशां देव! पैतृष्वसेयीं
१०-८१-३-४ राज्ञां मध्ये सपदि जह्रिषे मित्रविन्दामवन्तीं ॥
१०-८१-४-१ सत्यां गत्वा पुनरुदवहो नग्नजिन्नन्दनां तां
१०-८१-४-२ बद्ध्वा सप्तापि च वृषवरान्सप्तमूर्तिर्निमेषात् ।
१०-८१-४-३ भद्रां नाम प्रददुरथ ते देव! सन्तर्दनाद्यास्-
१०-८१-४-४ तत्सोदर्यां वरद! भवतः सापि पैतृष्वसेयी ॥
१०-८१-५-१ पार्थाद्यैरप्यकृतलवनं तोयमात्राभिलक्ष्यं
१०-८१-५-२ लक्षं छित्वा शफरमवृथा लक्षणां मद्रकन्यां ।
१०-८१-५-३ अष्टावेवं तव समभवन्वल्लभास्तत्र मध्ये
१०-८१-५-४ शुश्रोथ त्वं सुरपतिगिरा भ्ॐअदुश्चेष्टितानि ॥
१०-८१-६-१ स्मृतायातं पक्षिप्रवरमधिरूढस्त्वमगमो
१०-८१-६-२ वहन्नङ्के भामामुपवनमिवारातिनगरं ।
१०-८१-६-३ विभिन्दन्दुर्गाणि त्रुटितपृतनाशोनितरसैः
१०-८१-६-४ पुरं तावत्प्राग्ज्योतिषमकुरुथाः शोणितपूरं ॥
१०-८१-७-१ मुरस्त्वां पञ्चास्यो जलधिवनमध्यादुदपतत्
१०-८१-७-२ स चक्रे चक्रेण प्रदलितशिरा मङ्क्षु भवता ।
१०-८१-७-३ चतुदन्तैर्दन्तावलपतिभिरिन्धानसमरं
१०-८१-७-४ रथाङ्गेनच्छित्वा नरकमकरोस्तीर्णरकं ॥
१०-८१-८-१ स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये
१०-८१-८-२ गजं चैकं दत्त्वा प्रजिघायिथ नागान्निजपुरीं ।
१०-८१-८-३ खलेनाबद्धानां स्वगतमनसां षोडश पुनः
१०-८१-८-४ सहस्राणि स्त्रीणामपि च धनराशिं च विपुलं ॥
१०-८१-९-१ भ्ॐआपाहृतकुण्डलं तददितेर्दातुं प्रयातो दिवं
१०-८१-९-२ शक्राद्यैर्महितः समं दयितया द्युस्त्रीषु दत्तह्विया ।
१०-८१-९-३ हृत्वा कल्पतरुं रुषाभिपतितं जित्वेन्द्रमभ्यागमस्-
१०-८१-९-४ तत्तु श्रीमददोष ईदृश इति व्याख्यातुमेवाकृथाः ॥
१०-८१-१०-१ कल्पद्रुं सत्यभामाभवनभुवि सृजन्द्व्यष्टसाहस्रयोषाः
१०-८१-१०-२ स्वीकृत्य प्रत्यगारं विहितबहुवपुर्लालयन्केलिभेदैः ।
१०-८१-१०-३ आश्चर्यान्नारदालोकितविविधगतिस्तत्र तत्रापि गेहे
१०-८१-१०-४ भूयः सर्वासु कुर्वन्दश दश तनयान्पाहि वातालयेश! ॥
१०-८२-१-१ प्रद्युम्नो रौक्मिणेयः स खलु तव कला शम्बरेणाहृतस्तं
१०-८२-१-२ हत्वा रत्या सहाप्तो निजपूरमहरद्रुक्मिकन्यां च धन्यां ।
१०-८२-१-३ तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद्रोचनां रुक्मिपौत्रीं
१०-८२-१-४ तत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूतवैरात् ॥
१०-८२-२-१ बाणस्य सा बलिसुतस्य सहस्रबाहोर्-
१०-८२-२-२ माहेश्वरस्य महिता दुहिता किलोषा ।
१०-८२-२-३ त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्वं
१०-८२-२-४ स्वप्नेऽनुभूय भगवन्! विरहातुराभूत् ॥
१०-८२-३-१ योगिन्यतीव कुशला खलु चित्रलेखा
१०-८२-३-२ तस्याः सखी विलिखती तरुणानशेषान् ।
१०-८२-३-३ तत्रानिरुद्धमुष्या विदितं निशाया-
१०-८२-३-४ मानेष्ट योगबलतो भवतो निकेतात् ॥
१०-८२-४-१ कन्यापुरे दयितया सुखमारमन्तं
१०-८२-४-२ चैनं कथञ्चन बबन्धुषि शर्वबन्धौ ।
१०-८२-४-३ श्रीनारदोक्ततदुदन्तदुरन्तरोषैस्-
१०-८२-४-४ त्वं तस्य शोणितपुरं यदुभिर्न्यरुन्धाः ॥
१०-८२-५-१ पुरीपालः शैलप्रियदुहितृनाथोऽस्य भगवान्
१०-८२-५-२ समं भूतव्रातैर्यदुबलमशङ्कं निरुरुधे ।
१०-८२-५-३ महाप्राणो बाणो जटिति युयुधानेन युयुधे
१०-८२-५-४ गुहः प्रद्युम्नेन त्वमपि पुरहन्त्रा जघटिषे ॥
१०-८२-६-१ निरुद्धाशेषास्त्रे मुमुहुषि तवास्त्रेण गिरिशे
१०-८२-६-२ द्रुता भूता भीताः प्रमथकुलवीराः प्रमथिताः ।
१०-८२-६-३ परास्कन्दत्स्कन्दः कुसुमशरबाणैश्च सचिवः
१०-८२-६-४ स कुम्भाण्डो भाण्डं नवमिव बलेनाशु बिभिदे ॥
१०-८२-७-१ चापानां पञ्चशत्या प्रसभमुपगते छिन्नचापेऽथ बाणे
१०-८२-७-२ व्यर्थे याते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण ।
१०-८२-७-३ ज्ञानी स्तुत्वाथ दत्त्वा तव चरितजुषां विज्वरं स ज्वरोऽगात्
१०-८२-७-४ प्रायोऽन्तर्ज्ञानवन्तोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः ॥
१०-८२-८-१ बाणं नानायुधोग्रं पुनरभिपतितं दुर्पदोषाद्वितन्वन्
१०-८२-८-२ निर्लूनाशेषदोषं सपदि बुबुधुषा शङ्करेणोपगीतः ।
१०-८२-८-३ तद्वाचा शिष्टबाहुद्वितयमुभयतो निर्भयं तत्प्रियं तं
१०-८२-८-४ मुक्त्वा तद्दत्तमानो निजपुरमगमः सानिरुद्धः सहोषः ॥
१०-८२-९-१ मुहुस्तावच्छक्रं वरुणमजयो नन्दहरणे
१०-८२-९-२ यमं बालानीतौ दवदहनपानेऽनिलसखं ।
१०-८२-९-३ विधिं वत्सस्तेये गिरिशामिह बाणस्य समरे
१०-८२-९-४ विभो! विश्वोत्कर्षी तदयमवतारो जयति ते ॥
१०-८२-१०-१ द्विजरुषा कृकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् ।
१०-८२-१०-२ निजजने द्विजभक्तिमनुत्तमामुपदिशन्पवनेश्वर! पाहि मां ॥
१०-८३-१-१ रामेऽथगोकुलगते प्रमदाप्रसक्ते
१०-८३-१-२ हूतानुपेतयमुनादमने मदान्धे ।
१०-८३-१-३ स्वैरं समारमति सेवकवादमूढो
१०-८३-१-४ दूतं न्ययुङ्क्त तव पौण्ड्रकवासुदेवः ॥
१०-८३-२-१ नारायणोऽहमवतीर्ण इहास्मि भूमौ
१०-८३-२-२ धत्से किल त्वमपि मामकलक्षणानि ।
१०-८३-२-३ उत्सृज्य तानि शरणं व्रज मामिति त्वां
१०-८३-२-४ दूतो जगाद सकलैर्हसितः सभायां ॥
१०-८३-३-१ दूतेऽथ यातवति यादवसैनिकस्त्वं
१०-८३-३-२ यातो ददर्शिथ वपुः किल पौण्ड्रकीयं ।
१०-८३-३-३ तापेन वक्षसि कृताङ्कमनल्पमूल्य-
१०-८३-३-४ श्रीकौस्तुभं मकरकुण्डलपीतचेलं ॥
१०-८३-४-१ कालायसं निजसुदर्शनमस्यतोऽस्य
१०-८३-४-२ कालानलोत्करकिरेण सुदर्शनेन ।
१०-८३-४-३ शीर्षं चकर्तिथ ममर्दिथ चास्य सेनां
१०-८३-४-४ तन्मित्रकाशिपशिरोऽपि चकर्थ काश्यां ॥
१०-८३-५-१ जाड्येन बालकगिरापि किलाहमेव
१०-८३-५-२ श्रीवासुदेव इति रूढमतिश्चिरं सः ।
१०-८३-५-३ सायुज्यमेव भवदैक्यधिया गतोऽभूत्
१०-८३-५-४ को नाम कस्य सुकृतं कथमित्यवेयात् ॥
१०-८३-६-१ काशीश्वरस्य तनयोऽथ सुदक्षिणाख्यः
१०-८३-६-२ शर्वं प्रपूज्य भवते विहिताभिचारः ।
१०-८३-६-३ कृत्यानलं कमपि बाणरणातिभीतैर्-
१०-८३-६-४ भूतैः कथञ्चन वृतैः सममभ्यमुञ्चत् ॥
१०-८३-७-१ तालप्रमाणचरणामखिलं दहन्तीं
१०-८३-७-२ कृत्यां विलोक्य चकितैः कथितोऽपि पौरैः ।
१०-८३-७-३ द्यूतोत्सवे कमपि नो चलितो विभो! त्वं
१०-८३-७-४ पार्श्वस्थमाशु विससर्जिथ कालचक्रं ॥
१०-८३-८-१ अभ्यापतत्यमितधाम्नि भवन्महास्त्रे
१०-८३-८-२ हा हेति विद्रुतवती खलु घोरकृत्या ।
१०-८३-८-३ रोषात्सुदक्षिणमदक्षिणचेष्टितं तं
१०-८३-८-४ पुप्लोष चक्रमपि काशिपुरामधाक्षीत् ॥
१०-८३-९-१ स खलु विविदो रक्षोघाते कृतोपकृतिः पुरा
१०-८३-९-२ तव तु कलया मृत्युं प्राप्तुं तदा खलतां गतः ।
१०-८३-९-३ नरकसचिवो हलिना युध्यन्नद्धा पपात तलाहतः ॥
१०-८३-१०-१ साम्बं कौरव्यपुत्रीहरणनियमितं सान्त्वनार्थी कुरूणां
१०-८३-१०-२ यातस्तद्वाक्यरोषोद्धृतकरिनगरो मोचयामास रामः ।
१०-८३-१०-३ ते घात्याः पाण्डवेयैरिति यदुपृतनां नामुचस्त्वं तदानीं
१०-८३-१०-४ तं त्वां दुर्बोधलीलं पवनपुरपते! तापशान्त्यै निषेवे ॥
१०-८४-१-१ क्वचिदथ तपनोपरागकाले पुरि निदधत्कृतवर्मकामसूनू ।
१०-८४-१-२ यदुकुलमहिलावृतः सुतीर्थं समुपगतोऽसि समन्तपञ्चकाख्यं ॥
१०-८४-२-१ बहुतरजनताहिताय तत्र त्वमपि पुनन्विनिमज्ज्य तीर्थतोये ।
१०-८४-२-२ द्विजगणपरिमुक्तवित्तराशिः सममिलथाः कुरुपाण्डवादिमित्रैः ॥
१०-८४-३-१ तव खलु दयिताजनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा ।
१०-८४-३-२ तदुदितभवदाहृतिप्रकारैरतिमुमुदे सममन्यभामिनीभिः ॥
१०-८४-४-१ तदनु च भगवन्! निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा ।
१०-८४-४-२ चिरतरविरहातुराङ्गरेखाः पशुपवधूः सरसं त्वमन्वयासीः ॥
१०-८४-५-१ सपदि च भवदीक्षणोत्सवेन प्रमुषितमानहृदां नितम्बिनीनां ।
१०-८४-५-२ अतिरसपरिमुक्तकञ्चुलीके परिचयहृद्यतरे कुचे न्यलैषीः ॥
१०-८४-६-१ रिपुजनकलहैः पुनः पुनर्मे समुपगतैरियती विलम्बनाभूत् ।
१०-८४-६-२ इति कृतपरिरम्भणे त्वयि द्रागतिविवशा खलु राधिका निलिल्ये ॥
१०-८४-७-१ अपगतविरहव्यथास्तदा ता रहसि विधाय ददाथ तत्त्वबोधं ।
१०-८४-७-२ परमसुखचिदात्मकोऽहमात्मेत्युदयतु वः स्फुटमेव चेतसीति ॥
१०-८४-८-१ सुखरसपरिमिश्रितो वियोगः किमपि पुराभवदुद्धवोपदेशैः ।
१०-८४-८-२ समभवदमुतः परं तु तासां परमसुकैक्यमयी भवद्विचिन्ता ॥
१०-८४-९-१ मुनिवरनिवहैस्तवाथ पित्रा दुरितशमाय शुभानि पृच्छ्यमानैः ।
१०-८४-९-२ त्वयि सति किमिदं शुभान्तरैरित्युरुहसितैरपि याजितस्तदासौ ॥
१०-८४-१०-१ सुमहति यजने वितायमाने प्रमुदितमित्रजने सहैव गोपाः ।
१०-८४-१०-२ यदुजनमहितास्त्रिमासमात्रं भवदनुषङ्गरसं पुरेव भेजुः ॥
१०-८४-११-१ व्यपगमसमये समेत्य राधां दृढमुपगूह्य निरीक्ष्य वीतखेदां ।
१०-८४-११-२ प्रमुदितहृदयः पुरं प्रयातः पवनपुरेश्वर! पाहि मां गदेभ्यः ॥
१०-८५-१-१ ततो मगधभूमृता चिरनिरोधसंक्लेशितं
१०-८५-१-२ शताष्टकयुतायुतद्वितयमीश! भूमीभृतां ।
१०-८५-१-३ अनाथशरणाय ते कमपि पूरुषं प्राहिणो-
१०-८५-१-४ दयाचत स मागधक्षपणमेव किं भूयसा ॥
१०-८५-२-१ यियासुरभिमागधं तदनु नारदोदीरिताद्
१०-८५-२-२ युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः ।
१०-८५-२-३ विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवे
१०-८५-२-४ शशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीं ॥
१०-८५-३-१ अशेषदयितायुते त्वयि समागते धर्मजो
१०-८५-३-२ विजित्य सहजैर्महीं भवदपाङ्गसंवर्धितैः ।
१०-८५-३-३ श्रियं निरुपमां वहन्नहह भक्तदासायितं
१०-८५-३-४ भवन्तमयि! मागधे प्रहितवान्सभीमार्जुनं ॥
१०-८५-४-१ गिरिव्रजपुरं गतास्तदनु देव! यूयं त्रयो
१०-८५-४-२ ययाच समरोत्सवं द्विजमिषेण तं मागधं ।
१०-८५-४-३ अपूर्णसुकृतं त्वमुं पवनजेन संग्रामयन्
१०-८५-४-४ निरीक्ष्य सह जिष्णुना त्वमपि राजयुध्वा स्थितः ॥
१०-८५-५-१ अशान्तसमरोद्धतं विटपपाटनासंज्ञया
१०-८५-५-२ निपात्य जरसः सुतं पवनजेन निष्पाटितं ।
१०-८५-५-३ विमुच्य नृपतीन्मुदा समनुगृह्य भक्तिं परां
१०-८५-५-४ दिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुवः ॥
१०-८५-६-१ प्रचक्रुषि युधिष्ठिरे तदनु राजसूयाध्वरं
१०-८५-६-२ प्रसन्नभृतकीभवत्सकलराजकव्याकुलं ।
१०-८५-६-३ त्वमप्ययि जगत्पते! द्विजपदावनेजादिकं
१०-८५-६-४ चकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नतिः ॥
१०-८५-७-१ ततः सवनकर्मणि प्रवरमग्र्यपूजाविधिं
१०-८५-७-२ विचार्य सहदेववागनुगतः स धर्मात्मजः ।
१०-८५-७-३ व्यधत्त भवते मुदा सदसि विश्वभूतात्मने
१०-८५-७-४ तदा ससुरमानुषं भवनमेव तृप्तिः दधौ ॥
१०-८५-८-१ ततः सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो
१०-८५-८-२ सभाजयति को जडः पशुपदुर्दुरूटं वटुं ।
१०-८५-८-३ इति त्वयि स दुर्वचोविततिमुद्वमन्नासना-
१०-८५-८-४ दुदापतदुदायुधः समपतन्नमुं पाण्डवाः ॥
१०-८५-९-१ निवार्य निजपक्षगानभिमुखस्य विद्वेषिणस्-
१०-८५-९-२ त्वमेव जहिषे शिरो दनुजदारिणा स्वारिणा ।
१०-८५-९-३ जनुस्त्रितयलब्धया सततचिन्तया शुद्धधीस्-
१०-८५-९-४ त्वया स परमेकतामधृत योगिनां दुर्लभां ॥
१०-८५-१०-१ ततः सुमाहितो त्वया क्रतुवरे निरूढे जनो
१०-८५-१०-२ ययौ जयति धर्मजो जयति कृष्ण इत्यालपन् ।
१०-८५-१०-३ खलः स तु सुयोधनो धुतमनाः सपत्नश्रिया
१०-८५-१०-४ मयार्पितसभामुखे स्थलजलभ्रमादभ्रमीत् ॥
१०-८५-११-१ तदा हसितमुत्थितं द्रुपदन्दनाभीमयो-
१०-८५-११-२ रपाङ्गकलया विभो! किमपि तावदुज्जृम्भयन् ।
१०-८५-११-३ धराभरनिराकृतौ सपदि नाम बीजं वपन्
१०-८५-११-४ जनार्दन! मरुत्पुरीनिलय! पाहि मामामयात् ॥
१०-८६-१-१ साल्वो भैष्मीविवाहे यदुबलविजितश्चन्द्रचूडाद्विमानं
१०-८६-१-२ विन्दन्सौभं स मायी त्वयि वसति कुरूंस्त्वत्पुरीमभ्यभाङ्क्षीत् ।
१०-८६-१-३ प्रद्युम्नस्तं निरुन्धन्नखिलयदुभटैर्न्यग्रहीदुग्रवीर्यं
१०-८६-१-४ तस्यामात्यं द्युमन्तं व्यजनि च समरः सप्तविंशत्यहान्तं ॥
१०-८६-२-१ तावत्त्वं रामशाली त्वरितमुपगतः खण्डितप्रायसैन्यं
१०-८६-२-२ सौभेशं तं न्यरुन्धाः स च किल गदया शार्ङ्गमभ्रंशयत्ते ।
१०-८६-२-३ मायातातं व्यहिंसीदपि तव पुरतस्तत्त्वयापि क्षणार्धं
१०-८६-२-४ नाज्ञायीत्याहुरेके तदिदमवमतं व्यास एव न्यषेधीत् ॥
१०-८६-३-१ क्षिप्त्वा सौभं गदाचूर्णितमुदकनिधौ मङ्क्षु साल्वेऽपि चक्रे-
१०-८६-३-२ णोत्कृत्ते दन्तवक्त्रः प्रसभमभिपतन्नभ्यमुञ्चद्गदां ते ।
१०-८६-३-३ क्ॐओदक्या हतोऽसावपि सुकृतनिधिश्चैद्यवत्प्रापदैक्यं
१०-८६-३-४ सर्वेषामेष पूर्वं त्वयि धृतमनसां मोक्षणार्थोऽवतारः ॥
१०-८६-४-१ त्वय्यायातेऽथ जाते किल कुरुसदसि द्यूतके संयतायाः
१०-८६-४-२ क्रन्दन्त्या याज्ञसेन्याः सकरुणमकृथाश्चेलमालामनन्तां ।
१०-८६-४-३ अन्नान्तप्राप्तशर्वांशजमुनिचकितद्रौपदीचिन्तितोऽथ
१०-८६-४-४ प्राप्तः शाकान्नमश्नन्मुनिगणमकृथास्तृप्तिमन्तं वनान्ते ॥
१०-८६-५-१ युद्धोद्योगेऽथ मन्त्रे मिलति सति वृतः फल्गुनेन त्वमेकः
१०-८६-५-२ कौरव्ये दत्तसैन्यः करिपुरमगमो दूत्यकृत्पाण्डवार्थं ।
१०-८६-५-३ मीष्मद्रोणादिमान्ये तव खलु वचने धिक्कृते कौरवेण
१०-८६-५-४ व्यावृण्वन्विश्वरूपं मुनिसदसि पुरीं क्षोभयित्वागतोऽभूः ॥
१०-८६-६-१ जिष्णोस्त्वं कृष्ण! सूतः खलु समरमुखे बन्धुघाते दयालुं
१०-८६-६-२ खिन्नं तं वीक्ष्य वीरं किमिदमयि सखे! नित्य एकोऽयमात्मा ।
१०-८६-६-३ को वध्यः कोऽत्र हन्ता तदिह वधभियं प्रोज्झ्य मय्यर्पितात्मा
१०-८६-६-४ धर्म्यं युद्धं चरेति प्रकृतिमनयथा दर्शयन्विश्वरूपं ॥
१०-८६-७-१ भक्तोत्तंसेऽथ भीष्मे तव धरणिभरक्षेपकृत्यैकसक्ते
१०-८६-७-२ नित्यं नित्यं विभिन्दत्यवनिभृदयुतं प्राप्तसादे च पार्थे ।
१०-८६-७-३ निश्शस्त्रत्वप्रतिज्ञां विजहदरिवरं धारयन्क्रोधशाली-
१०-८६-७-४ वाधावन्प्राञ्जलिं तं नतशिरसमथो वीक्ष्य मोदादपागाः ॥
१०-८६-८-१ युद्धे द्रोणस्य हस्तिस्थिररणभगदत्तेरितं वैष्णवास्त्रं
१०-८६-८-२ वक्षस्याधत्त चक्रस्थगितरविमहाः प्रार्दयन्सिन्धुराजं ।
१०-८६-८-३ नागास्त्रे कर्णमुक्ते क्षितिमवनमयन्केवलं कृत्तमौलिं
१०-८६-८-४ तत्रे तत्रापि पार्थं किमिव न हि भवान्पाण्डवानामकार्षीत् ॥
१०-८६-९-१ युद्धादौ तीर्थगामि स खलु हलधरो नैमिशक्षेत्रमृच्छ-
१०-८६-९-२ न्नप्रत्युत्थायिसूतक्षयकृदथ सुतं तत्पदे कल्पयित्वा ।
१०-८६-९-३ यज्ञघ्नं बल्वलं पर्वणि परिदलयं स्नाततीर्थो रणान्ते
१०-८६-९-४ सम्प्राप्तो भीमदुर्योधनरणमशमं वीक्ष्य यातः पुरीं ते ॥
१०-८६-१०-१ संसुप्तद्रौपदेयक्षपणहतधियं द्रौणिमेत्य त्वदुक्त्या
१०-८६-१०-२ तन्मुक्तं ब्राह्ममस्त्रं समहृत विजयो मौलिरत्नं च जहे ।
१०-८६-१०-३ उच्छित्त्यै पाण्डवानां पुनरपि च विशत्युत्तरागर्भमस्त्रे
१०-८६-१०-४ रक्षन्नङ्गुष्ठमात्रः किल जठरमगाश्चक्रपाणिर्विभो! त्वं ॥
१०-८६-११-१ धर्मौघं धर्मसूनोरभिदधदखिलं छन्दमृत्युः स भीष्मस्-
१०-८६-११-२ त्वां पश्यन्भक्तिभूम्नैव हि सपदि ययौ निष्कलब्रह्मभूयं ।
१०-८६-११-३ संयाज्याथाश्वमेधैस्त्रिभिरतिमहितैर्धर्मजं पूर्णकामं
१०-८६-११-४ सम्प्राप्तो द्वारकां त्वं पवनपुरपते! पाहि मां सर्वरोगात् ॥
१०-८७-१-१ कुचेलनामा भवतः सतीर्थ्यतां गतः स सान्दीपनिमन्दिरे द्विजः ।
१०-८७-१-२ त्वदेकरागेण धनादिनिःस्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी ॥
१०-८७-२-१ समानशीलापि तदायवल्लभा तथैव नो चित्तहयं समेयुसी ।
१०-८७-२-२ कदाचिदूचे बत वृत्तिलब्धये रमापतिः किं न सखा निषेव्यते ॥
१०-८७-३-१ इतीरितोऽयं प्रियया क्षुधार्तया जुगुप्समानोऽपि धने मदावहे ।
१०-८७-३-२ तदा त्वदालोकनकौतुकाद्ययौ वहन्पटान्ते पृथुकानुपायनं ॥
१०-८७-४-१ गतोऽयमाश्चर्यमयीं भवत्पूरीं गृहेषु शैब्याभवनं समेयिवान् ।
१०-८७-४-२ प्रविश्य वैकुण्ठमिवाप निर्वृतिं तवातिसम्भावनया तु किं पुनः ॥
१०-८७-५-१ प्रपूजितं तं प्रियया च वीजितं करे गृहीत्वाकथयः पुरा कृतं ।
१०-८७-५-२ यदिन्धनार्थं गुरुदारचोदितैरपर्तुवर्षं तदमर्षि कानने ॥
१०-८७-६-१ त्रपाजुषोऽस्मात्पृथुकं बलादथ प्रगृह्य मुष्टौ सकृदाशिते त्वया ।
१०-८७-६-२ कृतं कृतं नन्वियतेति सम्भ्रमाद्रमा किलोपेत्य करं रुरोध ते ॥
१०-८७-७-१ भक्तेषु भक्तेन स मानितस्त्वया पुरीं वसन्नेकनिशां महासुखं ।
१०-८७-७-२ बतापरेद्युर्द्रविणं विना ययौ विचित्ररूपस्तव खल्वनुग्रहः ॥
१०-८७-८-१ यदि ह्ययाचिष्यमदास्यदच्युतो वदामि भार्यां किमिति व्रजन्नसौ ।
१०-८७-८-२ त्वदुक्तिलीलास्मितमग्नधीः पुनः क्रमादपश्यन्मणिदीप्रमालयं ॥
१०-८७-९-१ किं मार्गविभ्रंश इति भ्रमन्क्षणं गृहं प्रविष्टः स ददर्श वल्लभां ।
१०-८७-९-२ सखीपरीतां मणिहेमभूषितां बुबोध च त्वत्करुणां महाद्भुतां ॥
१०-८७-१०-१ स रत्नशालासु वसन्नपि स्वयं समुन्नमद्भक्तिभरोऽमृतं ययौ ।
१०-८७-१०-२ त्वमेवमापूरितभक्तवाञ्छितो मरुत्पुराधीश! हरस्व मे गदान् ॥
१०-८८-१-१ प्रागेवाचार्यपुत्राहृतिनिशमनया स्वीयषट्सूनुवीक्षां
१०-८८-१-२ काङ्क्षन्त्या मातुरुकत्या सुतलभुवि बलिं प्राप्य तेनार्चितस्त्वं ।
१०-८८-१-३ धातुः शापाद्धिरण्यान्वितकशिपुभवान्शौरिजान्कंसभग्ना-
१०-८८-१-४ नानीयैनान्प्रदर्श्य स्वपदमनयथाः पूर्वपुत्रान्मरीचेः ॥
१०-८८-२-१ श्रुतदेव इति श्रुतं द्विजेन्द्रं बहुलाश्वं नृपतिं च भक्तिपूर्णं ।
१०-८८-२-२ युगपत्त्वमनुग्रहीतुकामो मिथिलां प्रापिथ तापसैः समेतः ॥
१०-८८-३-१ गच्छन्द्विमूर्तिरुभयोर्युगपन्निकेत-
१०-८८-३-२ मेकेन भूरिविभवैर्विहितोपचारः ।
१०-८८-३-३ अन्येन तद्दिनभृतैश्च फलौदनाद्यैस्-
१०-८८-३-४ तुल्यं प्रसेदिथ ददाथ च मुक्तिमाभ्यां ॥
१०-८८-४-१ भूयोऽथ द्वारवत्यां द्विजतनयमृतिं तत्प्रलापानपि त्वं
१०-८८-४-२ को वा दैवं निरुन्ध्यादिति किल कथयन्विश्ववोढाप्यसोढाः ।
१०-८८-४-३ जिष्णोर्गर्वं विनेतुं त्वयि मनुजधिया कुण्ठितां चास्य बुद्धिं
१०-८८-४-४ तत्त्वारूढां विधातुं परमतमपदप्रेक्षणेनेति मन्ये ॥
१०-८८-५-१ नष्टा अष्टास्य पुत्राः पुनरपि तव तूपेक्षया कष्टवादः
१०-८८-५-२ स्पष्टो जातो जनानामथ तदवसरे द्वारकामार पार्थः ।
१०-८८-५-३ मैत्र्या तत्रोषितोऽसौ नवमसुतभृतौ विप्रवर्यप्ररोदं
१०-८८-५-४ श्रुत्वा चक्रे प्रतिज्ञामनुपहृतसुतः सन्निवेक्ष्ये कृशानुं ॥
१०-८८-६-१ मानी स त्वामपृष्ट्वा द्विजनिलयगतो बाणजालैर्महास्त्रै
१०-८८-६-२ रुन्धानः सूतिगेहं पुनरपि सहसा दृष्टनष्टे कुमारे ।
१०-८८-६-३ याम्यामैन्द्रींतथायाः सुरवरनगरीर्विद्ययासाद्य सद्यो
१०-८८-६-४ मोघोद्योगः पतिष्यन्हुतभुजि भवता सस्मितं वारितोऽभूत् ॥
१०-८८-७-१ सार्धं तेन प्रतीचीं दिशमतिजविना स्यन्दनेनाभियातो
१०-८८-७-२ लोकालोकं व्यतीतस्तिमिरभरमथो चक्रधाम्ना निरुन्धन् ।
१०-८८-७-३ चक्रांशुक्लिष्टदृष्टिं स्थितमथ विजयं पश्य पश्येति वारां
१०-८८-७-४ पारे त्वं प्राददशः किमपि हि तमसां दूरदूरं पदं ते ॥
१०-८८-८-१ तत्रासीनं भुजङ्गाधिपशयनतले दिव्यभूषायुधाद्यै-
१०-८८-८-२ रावीतं पीतचेलं प्रतिनवजलदश्यामलं श्रीमदङ्गं ।
१०-८८-८-३ मूर्तीनामीशितारं परमिह तिसृणामेकमर्थं श्रुतीनां
१०-८८-८-४ त्वामेव त्वं परात्मन्! प्रियसखसहितो नेमिथ क्षेमरूपं ॥
१०-८८-९-१ युवां मामेवद्वावधिकविवृतान्तर्हिततया
१०-८८-९-२ विभिन्नौ सुन्द्रष्टुं स्वयमहमहार्षं द्विजसुतान् ।
१०-८८-९-३ नयेतं द्रागेनानिति खलु वितीर्णान्पुनरमून्
१०-८८-९-४ द्विजायादायादाः प्रणुतमहिमा पाण्डुजनुषा ॥
१०-८८-१०-१ एवं नानाविहारैर्जगदभिरमयन्वृष्णिवंशं प्रपुष्ण-
१०-८८-१०-२ न्नीजानो यज्ञभैदैरतुलविहृतिभिः प्रीणयन्नेणनेत्राः ।
१०-८८-१०-३ भूभारक्षेपदम्भात्पदकमलजुषां मोक्षणायावतीर्णः
१०-८८-१०-४ पूर्णं ब्रह्मैव साक्षाद्यदुषु मनुजतारूषितस्त्वं व्यलासीः ॥
१०-८८-११-१ प्रायेण द्वारवत्यामवृतदयि तदी नारदस्त्वद्रसार्द्रस्-
१०-८८-११-२ तस्माल्लेभे कदाचित्खलु सुकृतनिधिस्त्वत्पिता तत्त्वबोधं ।
१०-८८-११-३ भक्तानामग्रयायी स च खलु मतिमानुद्धवस्त्वत्त एव
१०-८८-११-४ प्राप्तो विज्ञानसारं स किल जनहितायाधुनास्ते वदर्यां ॥
१०-८८-१२-१ सोऽयं कृष्णावतारो जयति तव विभो! यत्र सौहार्दभीति-
१०-८८-१२-२ स्नेहद्वेषानुरागप्रभृतिभिरतुलैरश्रमैर्योगभेदैः ।
१०-८८-१२-३ आर्तिं तीर्वा समस्ताममृतपदमगुः सर्वतः सर्वलोकाः
१०-८८-१२-४ स त्वं विश्वार्तिशान्त्यै पवनपुरपते! भक्तिपूर्त्यै च भूयाः ॥
१०-८९-१-१ रमाजाने! जाने यदिह तव भक्तेषु विभवो
१०-८९-१-२ न सम्पद्यः सद्यस्तदिह मदकृत्त्वादशमिनां ।
१०-८९-१-३ प्रशान्तिं कृत्वैव प्रदिशसि ततः काममखिलं
१०-८९-१-४ प्रशान्तेषु क्षिप्रं न खलु भवदीये च्युतिकथा ॥
१०-८९-२-१ सद्यःप्रसादरुषितान्विधिशङ्करादीन्
१०-८९-२-२ कचिद्विभो! निजगुणानुगुणं भजन्तः ।
१०-८९-२-३ भ्रष्टा भवन्ति बत कष्टमदीर्घदृष्ट्या
१०-८९-२-४ स्पष्टं वृकासर उदाहरणं किलास्मिन् ॥
१०-८९-३-१ शकुनिजः स हि नारदमेकदा त्वरिततोष्षमपृच्छदधीश्वरं ।
१०-८९-३-२ स च दिदेश गिरीशमुपासितुं न तु भवन्तमबन्धुमसाधुषु ॥
१०-८९-४-१ तपस्तप्त्व्घोरं स खलु कुपितः सप्तमदिने
१०-८९-४-२ शिरश्छित्त्वा सद्यः पुरहरमुपस्थाप्य पुरतः ।
१०-८९-४-३ अतिक्षुद्रं रौद्रं शिरसि करदानेन निधनं
१०-८९-४-४ जगन्नाथाद्वव्रे भवति विमुखानां क्व शुभधूः ॥
१०-८९-५-१ मोक्तारं बन्धमुक्तो हरिणपतिरिव प्राद्रवत्सोऽथ रुद्रं
१०-८९-५-२ दैत्याद्भीत्या स्म देवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः ।
१०-८९-५-३ तूष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तमुद्वीक्ष्य शर्वं
१०-८९-५-४ दूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय ॥
१०-८९-६-१ भद्रं ते शाकुनेय! भ्रमसि किमधुना त्वं पिशाचस्य वाचा
१०-८९-६-२ सन्देहश्चेन्मदुक्तौ तव किमु न करोष्यङ्गुलीमङ्ग! मौलौ ।
१०-८९-६-३ इत्थं त्वद्वाक्यमूढः शिरसि कृतकरः सोऽपतच्छिन्नपातं
१०-८९-६-४ भ्रंशो ह्येवं परोपासितुरपि च गतिः शूलिनोऽपि त्वमेव ॥
१०-८९-७-१ भृगुं किल सरस्वतीनिकटवासिनस्तापसा-
१०-८९-७-२ स्त्रिमुर्तिषु समादिशन्नधिकसत्त्वतां वेदितुं ।
१०-८९-७-३ अयं पुनरनादरादुदितरुद्धरोषे विधौ
१०-८९-७-४ हरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् ॥
१०-८९-८-१ सुप्तं रमाङ्कभुवि पङ्कजलोचनं त्वां
१०-८९-८-२ विप्रे विनिघ्नति पदेन मुदोत्थितस्त्वं ।
१०-८९-८-३ सर्वं क्षमस्व मुनिवर्य! भवेत्सदा मे
१०-८९-८-४ त्वत्पादचिह्नमिह भूषणमित्यवादीः ॥
१०-८९-९-१ निश्चित्य ते च सुदृढं त्वयि बद्धभावाः
१०-८९-९-२ सारस्वता मुनिवरा दधिरे विमोक्षं ।
१०-८९-९-३ त्वामेवमच्युत! पुनश्च्युतिदोषहीनं
१०-८९-९-४ सत्त्वोच्चयैकतनुमेव वयं भजामः ॥
१०-८९-१०-१ जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वन्दिभिरिव
१०-८९-१०-२ स्तुतं विष्णो! सच्चित्परमरसनिर्द्वैतवपुषं ।
१०-८९-१०-३ परात्मानं भूमन्! पशुपविनताभाग्यनिवहं
१०-८९-१०-४ परीतपश्रान्त्यै पवनपुरवासिन्! परिभजे ॥
१०-९०-१-१ वृकभृगुसुनिमोहिन्यम्बरीषादिवृत्ते-
१०-९०-१-२ ष्वयि तव हि महत्त्वं सर्वशर्वादिजैत्रं ।
१०-९०-१-३ स्थितमिह परमात्मन्! निष्कलार्वागभिन्नं
१०-९०-१-४ किमपि यदवभातं तद्धि रूपं तवैव ॥
१०-९०-२-१ मूर्तित्रयेश्वरसदाशिवपञ्चकं यत्
१०-९०-२-२ प्राहुः परात्मवपुरेव सदाशिवोऽस्मिन् ।
१०-९०-२-३ तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेव
१०-९०-२-४ त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥
१०-९०-३-१ तत्रापि सात्त्विकतनुं तव विष्णुमाहुर्-
१०-९०-३-२ धाता तु सत्त्वविरलो रजसैव पूर्णः ।
१०-९०-३-३ सत्त्त्वोत्कटत्वमपि चास्ति तमोविकार-
१०-९०-३-४ चेष्टादिकं च तव शङ्करनाम्नि मूर्तौ ॥
१०-९०-४-१ तं च त्रिमूर्त्यतिगतं पुरपूरुषं त्वां
१०-९०-४-२ शर्वात्मनापि खलु सर्वमयत्वहेतोः ।
१०-९०-४-३ शंसन्त्युपासनाविधौ तदपि स्वतस्तु
१०-९०-४-४ त्वद्रूपमित्यतिदृढं बहु नः प्रमाणं ॥
१०-९०-५-१ श्रीशङ्करोऽपि भगवान्सकलेषु तावत्
१०-९०-५-२ त्वामेव मानयति यो न हि पक्षपाती ।
१०-९०-५-३ त्वन्निष्ठमेव स हि नामसहस्रकादि
१०-९०-५-४ व्याख्यद्भवत्स्तुतिपरश्च गतिं गतोऽन्ते ॥
१०-९०-६-१ मूर्तित्रयातिगमुवाच च मन्त्रशास्त्रस्-
१०-९०-६-२ यादौ कलायसुषमं सकलेश्वरं त्वां ।
१०-९०-६-३ ध्यानं च निष्कलमसौ प्रणवे खलूक्त्वा
१०-९०-६-४ त्वामेव तत्र सकलं निजगाद नान्यं ॥
१०-९०-७-१ समस्तसारे च पुराणसंग्रहे विसंशयं त्वन्महिमैव वर्ण्यते ।
१०-९०-७-२ त्रिमूर्तियुक्सत्यपदत्रिभागतः परं पदं ते कथितं न शूलिनः ॥
१०-९०-८-१ यद्ब्राह्मकल्प इह भागवतद्वितीय-
१०-९०-८-२ स्कन्धोदितं वपुरनावृतमीश! धात्रे ।
१०-९०-८-३ तस्यैव नाम हरिशर्वमुखं जगाद
१०-९०-८-४ श्रीमाधवं शिवपरोऽपि पुराणसारे ॥
१०-९०-९-१ ये स्वप्रकृत्यनुगुणा गिरिशं भजन्ते
१०-९०-९-२ तेषां फलं हि दृढयैव तदीयभक्त्या ।
१०-९०-९-३ व्यासो हि तेन कृतवानधिकारिहेतोः
१०-९०-९-४ स्कान्दादिकेषु तव हानिवचोऽर्थवादैः ॥
१०-९०-१०-१ भूतार्थकीर्तिरनुवादविरुद्धवादौ
१०-९०-१०-२ त्रेधार्थवादगतयः खलु रोचनार्थाः ।
१०-९०-१०-३ स्कान्दादिकेषु बहवोऽत्र विरुद्धवादास्-
१०-९०-१०-४ त्वत्तामसत्वपरिभूत्युपशिक्षणाद्याः ॥
१०-९०-११-१ यत्किञ्चिदप्यविदुषापि विभो! मयोक्तं
१०-९०-११-२ तन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव ।
१०-९०-११-३ व्यासोक्तिसारमयभागवतोपगीत!
१०-९०-११-४ क्लेशान्विधूय कुरु भक्तिभरं परात्मन्! ॥ ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP