नारायणीय - भाग ८

"नारायणीय" काव्याचे कवी नारायण भट्ट संस्कृत भाषेतील एक प्रकांड पंडित, प्रतिभाशाली कवी होते.


८-२६-१-१ इन्द्रद्यूम्नः पाण्ड्यखण्डाधिराजस्त्वद्भक्तात्मी चन्दनाद्रौ कदीचित् ।
८-२६-१-२ त्वत्सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामं ॥
८-२६-२-१ कुम्भोद्भूतः संभृतक्रोधभारः स्तब्धात्मा त्वं हस्तिभूयं भजेति ।
८-२६-२-२ शप्त्वाथैनं प्रत्यगात्सोऽपि लेभे हस्तीन्द्रत्वं त्वत्स्मृतिव्यक्तिधन्यं ॥
८-२६-३-१ दुग्धाम्भोधेर्मध्यभाजि त्रिकूटे क्रोडञ्छैले यूथपोऽयं वशाभिः ।
८-२६-३-२ सर्वान्जन्तूनत्यवर्तिष्ट शक्त्या त्वद्भक्तानां कुत्र नोत्कर्षलाभः ॥
८-२६-४-१ स्तेन स्थेम्ना दिव्यदेहत्वशक्त्या सोऽयं खेदानप्रजानन्कदाचित् ।
८-२६-४-२ शैलप्रान्ते घर्मतान्तः सरस्यां यूथैः सार्धं त्वत्प्रणुन्नोऽभिरेमे ॥
८-२६-५-१ हूहूस्तावद्देवलस्यापि शापद्ग्राहीभूतस्तज्जले वर्तमानः ।
८-२६-५-२ जग्राहैनं हस्तिनं पाददेशे शान्त्यर्थं हि श्रान्तिदोऽसि स्वकानां ॥
८-२६-६-१ त्वत्सेवाया वैभवाद्दुर्निरोधं युध्यन्तं तं वत्सराणां सहस्रं ।
८-२६-६-२ प्राप्ते काले त्वत्पदैकाग्र्यसिद्ध्यै नक्राक्रान्तं हस्तिवीरं व्यधास्त्वं ॥
८-२६-७-१ आर्तिव्यक्तप्राक्तनज्ञानभक्तिः शुण्डोत्क्षिप्तैः समर्चन् ।
८-२६-७-२ पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं स्तोत्रश्रेष्ठं सोऽन्दगादीत्परात्मन्! ॥
८-२६-८-१ श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्नाहमित्यप्रयाते ।
८-२६-८-२ सर्वात्मा त्वं भूरिकारुण्यवेगात्तार्क्ष्यारूढः प्रेक्षितोऽभूः पुरस्तात् ॥
८-२६-९-१ हस्तीन्द्रं तं हस्तपद्मेन धृत्वा चक्रेण त्वं नक्रवर्यं व्यदारीः ।
८-२६-९-२ गन्धर्वेऽस्मिन्मुक्तशापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म ॥
८-२६-१०-१ एतद्वृत्तं त्वां च मां च प्रगे यो गायेत्सोऽयं भूयसे श्रेयसे स्यात् ।
८-२६-१०-२ इत्युक्त्वैनं तेन सार्धं गतस्त्वं धिष्ण्यं विष्णो! पाहि वातालयेश! ॥
८-२७-१-१ दुर्वासाः सुरवनिताप्तदिव्यमाल्यं शक्राय स्वयमुपदाय तत्र भूजः ।
८-२७-१-२ नागेन्द्रप्रतिमृदिते शशाय शक्रं का क्षान्तिस्त्वदितरदेवतांशजानां ॥
८-२७-२-१ शापेन प्रथितजरेऽथ निर्जरेन्द्रे देवेष्वप्यसुरजितेषु निष्प्रभेषु ।
८-२७-२-२ शर्वाद्याः कमलजमेत्य सर्वदेवा निर्वाणप्रभव! समं भवन्तमापुः ॥
८-२७-३-१ ब्रह्माद्यैर्नुतमहिमा चिरं तदानीं प्रादुःषन्वरद! पुरः परेण धाम्ना ।
८-२७-३-२ हे देवा! दितिजकुलैर्विधाय सन्धिं पीयूषं परिमथतेति पर्यशास्त्वं ॥
८-२७-४-१ सन्धानं कृतवति दानवैः सुरौधे मन्थानं नयति मदेन मन्दराद्रिं ।
८-२७-४-२ भ्रष्टेऽस्मिन्बदरमिवोद्वहन्खगेन्द्रे सद्य्स्त्वं विनिहितवान्पयः पयोधौ ॥
८-२७-५-१ आधाय द्रुतमथ वासुकिं वरत्रां पाथोधौ विनिहितसर्वबीजजाले ।
८-२७-५-२ प्रारब्धे मथनविधौ सुरासुरैस्तैर्व्याजात्त्वं भुजगमुखेऽकरोः सुरारीन् ॥
८-२७-६-१ क्षुब्धाद्रौ क्षुभितजलोदरे तदानीं दुग्धाब्धौ गुरुतरभारतो निमग्ने ।
८-२७-६-२ देवेषु व्यथिततमेषु तत्प्रियैषी प्राणैषीः कमठतनुं कठोरपृष्ठां ॥
८-२७-७-१ वज्रातिस्थिरतरकर्परेण विष्णो! विस्तारात्परिगतलक्षयोजनेन ।
८-२७-७-२ अम्भोधेः कुहरगतेन वर्ष्मणा त्वं निर्मग्नं क्षितिधरनाथमुन्निनेथ ॥
८-२७-८-१ उन्मग्ने झटिति तदा धराधरेन्द्रे निर्मेथुर्दृढमिह सम्मदेन सर्वे ।
८-२७-८-२ आविश्य द्वितयगणेऽपि सर्पराजे वैवश्यं परिशमयन्नवीवृधस्तान् ॥
८-२७-९-१ उद्दामभ्रमणजवोन्नमद्गिरीन्द्रन्यस्तैकस्थिरतरहस्तपङ्कजं त्वां ।
८-२७-९-२ अभ्रान्ते विधिगिरिशादयः प्रमोदादुद्भ्रान्ता नुनुवुरुपात्तपुष्पवर्षाः ॥
८-२७-१०-१ दैत्यौधे भुजगमुखानिलेन तप्ते तेनैव त्रिदशकुलेऽपि किञ्चिदार्ते ।
८-२७-१०-२ कारुण्यात्तव किल देव! वारिवाहाः प्रावर्षन्नमरगणान्न दैत्यसङ्घान् ॥
८-२८-१-१ गरलं तरलानलं पुरस्ताज्जलधेरुद्विजगाल कालकूटं ।
८-२८-१-२ अमरस्तुतिवादमोदनिघ्नो निरिशस्तन्निपपौ भवत्प्रियार्थं ॥
८-२८-२-१ विमथत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधास्त्रिधामन्! ।
८-२८-२-२ हयरत्नमभूदथेभरत्नं द्यूतरुश्चाप्सरसः सुरेषु तानि ॥
८-२८-३-१ जगदीश! भवत्परा तदानीं कमनीया कमला बभूव देवी ।
८-२८-३-२ अमलामवलोक्य यां विलोकः सकलोऽपि स्पृहयाम्बभूव लोकः ॥
८-२८-४-१ त्वयि दत्तहृद्दे तदैव देव्यै त्रिदशेन्द्रो मणिपीठिकां व्यतारीत् ।
८-२८-४-२ सकलोपहृताभिषेचनीयैरृषयस्तां श्रुतिगीर्भिरभ्यषिञ्चन् ॥
८-२८-५-१ अभिषेकजलानुपातिमुग्धत्वदपाङ्गैरवभूषिताङ्गवल्लीं ।
८-२८-५-२ मणिकुण्डलपीतचेलहारप्रमुखैस्ताममरादयोऽन्दभूषन् ॥
८-२८-६-१ वरणस्रजमात्तभृङ्गनादां दधती सा कुचकुम्भमन्दयाना ।
८-२८-६-२ पदशिञ्जितमञ्जुन्पुरा त्वां कलितव्रीलविलासमाससाद ॥
८-२८-७-१ गिरिशद्रुहिणादिसर्वदेवान्गुणभाजोऽप्यविमुक्तदोषलेशान् ।
८-२८-७-२ अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनयापि दिव्यमाला ॥
८-२८-८-१ उरसा तरसा ममानिथैनां भुवनानां जननीमनन्यभावां ।
८-२८-८-२ त्वदुरोविलसत्तदीक्षणश्रीपरिवृष्ट्या परिपुष्टमास विश्वं ॥
८-२८-९-१ अतिमोहनविभ्रमा तदानीं मदयन्ती खलु वारुणी निरागात् ।
८-२८-९-२ तमसः पदवीमदास्त्वमेनामतिसम्माननया महासुरेभ्यः ॥
८-२८-१०-१ तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशेः ।
८-२८-१०-२ अमृतं कलशे वहन्कराभ्यामखिलार्तिं हर मारुतालयेश! ॥
८-२९-१-१ उद्गच्छतस्तव करादमृतं हरत्सु
८-२९-१-२ दैत्येषु तानशरणाननुनीय देवान् ।
८-२९-१-३ सधस्तिरोदधिथ देव! भवत्प्रभावाद्
८-२९-१-४ उद्यत्सयूथ्यकलहा दितिजा बभूवुः ॥
८-२९-२-१ श्यामां रुचापि वयसापि तनुं तदानीं
८-२९-२-२ प्राप्तोऽसि तुङ्गकुचमण्डलभङ्गुरां त्वं ।
८-२९-२-३ पीयुषकुम्भकलहं परिमुच्य सर्वे
८-२९-२-४ तृष्णाकुलाः प्रतिययुस्त्वदुरोजकुम्भे ॥
८-२९-३-१ का त्वं मृगाक्षि! विभजस्व सुधामिमामि-
८-२९-३-२ त्यारूढरागविवशानभियाचतोऽमून् ।
८-२९-३-३ विश्वस्यते मयि कथं कुलटास्मि दैत्या!
८-२९-३-४ इत्यालपन्नपि सुविश्वसितानतानीः ॥
८-२९-४-१ मोदात्सुधाकलशमेषु ददत्सु सा त्वं
८-२९-४-२ दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा ।
८-२९-४-३ पङ्क्तिप्रभेदविनिवेशितदेवदैत्या
८-२९-४-४ लीलाविलासगतिभिः समदाः सुधां तां ॥
८-२९-५-१ अस्मास्वियं प्रणयिनीत्युसुरेषु तेषु
८-२९-५-२ जोषं स्थितेष्वथ समाप्य सुधां सुरेषु ।
८-२९-५-३ त्वं भक्तलोकवशगो मिजरूपमेत्य
८-२९-५-४ स्वर्भानुमर्धपरिपीतसुधं व्यलावीः ॥
८-२९-६-१ त्वत्तं सुधाहरणयोग्यफलं परेषु
८-२९-६-२ दत्त्वा गते त्वयि सुरैः खलु ते व्यगृह्णन् ।
८-२९-६-३ घोरेऽथ मूर्छति रणे बलिदैत्यमाया-
८-२९-६-४ व्यामोहिते सुरगणे त्वमिहाविरासीः ॥
८-२९-७-१ त्वं कालनेमिमथ मालिसुखाञ्जघन्थ
८-२९-७-२ शक्रो जघान बलिजम्भवलान्सपाकान् ।
८-२९-७-३ शुष्कार्द्रदुष्करवधे नमुचौ च लूने
८-२९-७-४ फेनेन नारदगिरा न्यरुणो रणं तं ॥
८-२९-८-१ योषावपुर्दनुजमोहनमाहितं ते
८-२९-८-२ श्रुत्वं विलोकनकुतूहलवान्महेशः ।
८-२९-८-३ भूतैः समं गिरिजया च गतः पदं ते
८-२९-८-४ स्तुत्वाब्रवीदभिमतं त्वमथो तिरोधाः ॥
८-२९-९-१ आरामसीमनि च कन्दुकघातलीला-
८-२९-९-२ लोलायमाननयनां कमनीं मनोज्ञां ।
८-२९-९-३ त्वामेष वीक्ष्य विगलद्वसनां मनोभू-
८-२९-९-४ वेगादनङ्गरिपुरङ्ग! समालिलिङ्ग ॥
८-२९-१०-१ भूयोऽपि विद्रुतवतीमुपधाव्य देवो
८-२९-१०-२ वीर्यप्रमोक्षविकसत्परमार्थबोधः ।
८-२९-१०-३ त्वन्मानितस्तव महत्त्वमुवाच देव्यै
८-२९-१०-४ तत्तादृशस्त्वमव वातनिकेतनाथ! ॥
८-३०-१-१ शक्रेण संयति हतोऽपि बलिर्महात्मा
८-३०-१-२ शुक्रेण जीविततनुः क्रतुवर्धितोष्मा ।
८-३०-१-३ विक्रान्तिमान्भयनिलीनसुरां त्रिलोकीं
८-३०-१-४ चक्रे वशे स तव चक्रमुखादभीतः ॥
८-३०-२-१ पुत्रार्तिदर्शनवशाददितिर्विषण्णा
८-३०-२-२ तं काश्यपं निजपतिं शरणं प्रपन्ना ।
८-३०-२-३ त्वत्पूजनं तदुदितं हि पयोव्रताख्यं
८-३०-२-४ सा द्वादशाहमचरत्त्वयि भक्तिपूर्णा ॥
८-३०-३-१ तस्यावधौ त्वयि निलीनमतेरमुष्याः
८-३०-३-२ श्यामश्चतुर्भुजवपुः स्वयमाविरासीः ।
८-३०-३-३ नम्रां च तामिह भवत्तनयो भवेयं
८-३०-३-४ गोप्यं मदीक्षणमिति प्रलपन्नयासीः ॥
८-३०-४-१ त्वं काश्यपे तपसि सन्निदधत्तदानीं
८-३०-४-२ प्राप्तोऽसि गर्भमदितेः प्रणुतो विधात्रा ।
८-३०-४-३ प्रासूत च प्रकटवैष्णवदिव्यरूपं
८-३०-४-४ सा द्वादशीश्रवणपुण्यदिने भवन्तं ॥
८-३०-५-१ पुण्याश्रमं तमभिवर्षति पुष्पवर्षैर्-
८-३०-५-२ हर्षाकुले सुरकुले कृततूर्यघोषे ।
८-३०-५-३ बद्ध्वाञ्जलिं जय जयेति तनुः पितृभ्यां
८-३०-५-४ त्वं तत्क्षणे पटुतमं वटुरूपमाधाः ॥
८-३०-६-१ तावत्प्रजापतिमुखैरुपनीय मौञ्जी-
८-३०-६-२ दण्डाजिनाक्षवलयादिभिरर्च्यमानः ।
८-३०-६-३ देदीप्यमानवपुरीश! कृताग्निकार्यस्
८-३०-६-४ त्वं प्रास्थिथा बलिगृहं प्रकृताश्वमेधं ॥
८-३०-७-१ गात्रेण भाविमहिमोचितगौरवं प्राग्
८-३०-७-२ व्यावृण्वतेव धरणीं चलयन्नयासीः ।
८-३०-७-३ छत्रं परोष्मतिरणार्थमिवादधानो
८-३०-७-४ दण्डं च दानवजनेष्विवं सन्निधातुं ॥
८-३०-८-१ तां नर्मदित्तरतटे हयमेधशाला-
८-३०-८-२ मासेदुषि त्वयि रुचा तव रुद्धनेत्रैः ।
८-३०-८-३ भास्वान्किमेष दहनो नु सनत्कुमारो
८-३०-८-४ योगी नु कोऽयमिति शुक्रमुखैः शशङ्के ॥
८-३०-९-१ आनीतमाशु भृगुभिर्महसाभिभूतैस्
८-३०-९-२ त्वां रम्यरूपमसुरः पुलकावृताङ्गः ।
८-३०-९-३ भक्त्या समेत्य सुकृती परिषिच्य पादौ
८-३०-९-४ तत्तोयमन्वधृत मूर्धति तीर्थतीर्थं ॥
८-३०-१०-१ प्रह्लादवंशजतया क्रतुभिर्द्विजेषु
८-३०-१०-२ विश्वासतो नु तदिदं दितिजोऽपि लेभे ।
८-३०-१०-३ यत्ते पदाम्बु गिरिशस्य शिरोभिलाल्यं
८-३०-१०-४ स त्वं विभो! गुरुपुरालय! पालयेथाः ॥
८-३१-१-१ प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणीत्सर्वथापि
८-३१-१-२ त्वामाराध्यन्नजित! रचयन्नञ्जलिं सञ्जगाद ।
८-३१-१-३ मत्तः किं ते समभिलषितं विप्रसूनो! वद त्वं
८-३१-१-४ वित्तं भक्तं भवनमवनीं वापि सर्वं प्रदास्ये ॥
८-३१-२-१ तामक्षीणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णो-
८-३१-२-२ऽप्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् ।
८-३१-२-३ भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं
८-३१-२-४ सर्वं देहीति तु निगदिते कस्य हास्यं न वा स्यात् ॥
८-३१-३-१ विश्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वं
८-३१-३-२ सर्वां भूमिं वृणु किममुनेत्यालपत्त्वां स दृप्यन् ।
८-३१-३-३ यस्माद्दर्पात्त्रिपदपरिपूर्त्यक्षमः क्षेपवादान्
८-३१-३-४ बन्धं चासावगमदतदर्होऽपि गाढोपशान्त्यै ॥
८-३१-४-१ पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्ये-
८-३१-४-२ दित्युक्तेऽस्मिन्वरद! भवते दातुकामेऽथ तोयं ।
८-३१-४-३ दैत्याचार्यस्तव खलु परीक्षार्थिनः प्रेरणात्तं
८-३१-४-४ मा मा देयं हरिरयमिति व्यक्तमेवाबभाषे ॥
८-३१-५-१ याचत्येवं यदि स भगवान्पूर्णकामोऽस्मि सोऽहं
८-३१-५-२ दास्याम्येव स्थिरमिति वदन्काव्यशप्तोऽपि दैत्यः ।
८-३१-५-३ विन्ध्यावल्या निजदयितया दत्तपाद्याय तुभ्यं
८-३१-५-४ चित्रं चित्रं सकलमपि स प्रार्पयत्तोयपूर्वं ॥
८-३१-६-१ निस्सन्देहं दितिकुलपतौ त्वय्यशेषार्पणं तद्
८-३१-६-२ व्यातन्वाने मुमुचुरृषयः सामराः पुष्पवर्षं ।
८-३१-६-३ दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजाम्-
८-३१-६-४ उच्चैरुच्चैरवृधदवधीकृत्य विश्वाण्डभाण्डं ॥
८-३१-७-१ त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवोऽसौ
८-३१-७-२ कुण्डीतोयैरसिचदपुनाद्यज्जलं विश्वलोकान् ।
८-३१-७-३ हर्षोत्कर्षात्सुबहु खेचरैरुत्सवेऽस्मिन्
८-३१-७-४ भेरीं निघ्नन्भुवनमचरज्जाम्बवान्भक्तिशाली ॥
८-३१-८-१ तावद्दैत्यास्त्वनुमतिमृते भर्तुरारब्धतुद्धा
८-३१-८-२ देवोपेतैर्भवदनुचरैः सङ्गता भङ्गमापन् ।
८-३१-८-३ कालात्मायं वसति पुरतो यद्वशात्प्राग्जिताः स्मः
८-३१-८-४ किं वो युद्धैरिति बलिगिरा तेऽथ पातालमापुः ॥
८-३१-९-१ पाशैर्बद्धं पतगपतिना दैत्यमुच्चैरवादी-
८-३१-९-२ स्तार्तीयीकं दिश मम पदं किं न विश्वेश्वरोऽसि ।
८-३१-९-३ पादं मूर्ध्नि प्रणय भगवन्नित्यकम्पं वदन्तं
८-३१-९-४ प्रह्लादस्तं स्वयमुपगतो मानयन्नस्तवीत्त्वां ॥
८-३१-१०-१ दर्पोच्छित्त्यै विहितमखिलं दैत्य! सिद्धोऽसि पुण्यैर्
८-३१-१०-२ लोकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्चात् ।
८-३१-१०-३ मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं
८-३१-१०-४ विप्रैः सन्तानितमखवरः पाहि वातालयेश! ॥
८-३२-१-१ पुरा हयग्रीवमहासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे ।
८-३२-१-२ निद्रोन्मुखब्रह्ममुखाद्धृतेषु वेदेष्वधित्सः किल मत्स्यरूपं ॥
८-३२-२-१ सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीं ।
८-३२-२-२ कराञ्जलौ स ज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ॥
८-३२-३-१ क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽन्बुपात्रण मुनिः स्वगेहं ।
८-३२-३-२ स्वल्पैरहोभिः कलशीं च कूपं वापीं सरश्चानशिषे विभो! त्वं ॥
८-३२-४-१ योगप्रभावाद्भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिं ।
८-३२-४-२ पृष्टोऽमुना कल्पदिदृक्षुमेनं सप्ताहमास्स्वेति वदन्नयासीः ॥
८-३२-५-१ प्राप्ते त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनीन्द्रः ।
८-३२-५-२ सप्तर्षिभिः सार्धमपारवारिण्युद्घूर्णमानः शरणं ययौ त्वां ॥
८-३२-६-१ धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते ।
८-३२-६-२ तत्कम्पकम्प्रेषु च तेषु भूयस्त्वमम्बुधेराविरभूर्महीयान् ॥
८-३२-७-१ झषाकृतिं योजनलक्षदीर्घां दधानमुच्चैस्तरतेजसं त्वां ।
८-३२-७-२ निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तुङ्गशृङ्गे तरणिं बबन्धुः ॥
८-३२-८-१ आकृष्टनौको मुनिमण्डलाय प्रदर्शयन्विश्वजगद्विभागान् ।
८-३२-८-२ संस्तूयमानो नृवरेण तेन ज्ङानं परं चोपदिशन्नचारीः ॥
८-३२-९-१ कल्पावधौ सप्त मुनीन्पुरोवत्प्रस्ताप्य सत्यव्रतभूमिपं तं ।
८-३२-९-२ वैवस्वताख्यं मनुमादधानः क्रोधाद्धयग्रीवमभिद्रुतोऽभूः ॥
८-३२-१०-१ स्वतुङ्गशृङ्गक्षतवक्षसं तं निपात्य दैत्यं निगमान्गृहीत्वा ।
८-३२-१०-२ विरिञ्चये प्रीतहृदे ददानः प्रभञ्जनागारपते! प्रपायाः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP