अथर्ववेदः - काण्डं १६

अथर्ववेदात देवतांची स्तुति तसेच जादू, चमत्कार, चिकित्सा, विज्ञान आणि दर्शनाचे मन्त्र सुद्धा आहेत.  


१६,१।१अ - अतिसृष्टो अपां वृषभो 'तिसृष्टा अग्नयो दिव्याः ॥१॥

१६,१।२अ - रुजन् परिरुजन् मृणन् प्रमृणन् ॥२॥

१६,१।३अ - म्रोको मनोहा खनो निर्दाह आत्मदूषिस् तनूदूषिः ॥३॥

१६,१।४अ - इदं तम् अति सृजामि तं माभ्यवनिक्षि ॥४॥

१६,१।५अ - तेन तम् अभ्यतिसृजामो यो 'स्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥

१६,१।६अ - अपाम् अग्रम् असि समुद्रं वो 'भ्यवसृजामि ॥६॥

१६,१।७अ - यो 'प्स्व् अग्निर् अति तं सृजामि म्रोकं खनिं तनूदूषिम् ॥७॥

१६,१।८अ - यो व आपो 'ग्निर् आविवेश स एष यद् वो घोरं तद् एतत् ॥८॥

१६,१।९अ - इन्द्रस्य व इन्द्रियेणाभि षिञ्चेत् ॥९॥

१६,१।१०अ - अरिप्रा आपो अप रिप्रम् अस्मत् ॥१०॥
१६,१।११अ - प्रास्मद् एनो वहन्तु प्र दुष्वप्न्यं वहन्तु ॥११॥

१६,१।१२अ - शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ॥१२॥

१६,१।१३अ - शिवान् अग्नीन् अप्सुषदो हवामहे मयि क्षत्रं वर्च आ धत्त देवीः ॥१३॥


१६,२।१अ - निर् दुरर्मण्य ऊर्जा मधुमती वाक् ॥१॥

१६,२।२अ - मधुमती स्थ मधुमतीं वाचम् उदेयम् ॥२॥

१६,२।३अ - उपहूतो मे गोपाः उपहूतो गोपीथः ॥३॥

१६,२।४अ - सुश्रुतौ कर्णौ भद्रश्रुतौ कर्णौ भद्रं श्लोकं श्रूयासम् ॥४॥

१६,२।५अ - सुश्रुतिश् च मोपश्रुतिश् च मा हासिष्टां सौपर्णं चक्षुर् अजस्रं ज्योतिः ॥५॥

१६,२।६अ - ऋषीणां प्रस्तरो 'सि नमो 'स्तु दैवाय प्रस्तराय ॥६॥


१६,३।१अ - मूर्धाहं रयीणां मूर्धा समानानां भूयासम् ॥१॥

१६,३।२अ - रुजश् च मा वेनश् च मा हासिष्टां मूर्धा च मा विधर्मा च मा हासिष्टाम् ॥२॥

१६,३।३अ - उर्वश् च मा चमसश् च मा हासिष्टां धर्ता च मा धरुणश् च मा हासिष्टाम् ॥३॥

१६,३।४अ - विमोकश् च मार्द्रपविश् च मा हासिष्टाम् आर्द्रदानुश् च मा मातरिश्वा च मा हासिष्टाम् ॥४॥

१६,३।५अ - बृहस्पतिर् म आत्मा नृमणा नाम हृद्यः ॥५॥

१६,३।६अ - असंतापं मे हृदयम् उर्वी गव्यूतिः समुद्रो अस्मि विधर्मणा ॥६॥


१६,४।१अ - नाभिर् अहं रयीणां नाभिः समानानां भूयासम् ॥१॥

१६,४।२अ - स्वासद् असि सूषा अमृतो मर्त्येश्व् आ ॥२॥

१६,४।३अ - मा मां प्राणो हासीन् मो अपानो 'वहाय परा गात् ॥३॥

१६,४।४अ - सूर्यो माह्नः पात्व् अग्निः पृथिव्या वायुर् अन्तरिक्षाद् यमो मनुष्येभ्यः सरस्वती पार्थिवेभ्यः ॥४॥

१६,४।५अ - प्राणापनौ मा मा हासिष्टम् मा जने प्र मेषि ॥५॥

१६,४।६अ - स्वस्त्य् अद्योषसो दोषसश् च सर्व आपः सर्वगणो अशीय ॥६॥

१६,४।७अ - शक्वरी स्थ पशवो मोप स्थेषुर् मित्रावरुणौ मे प्राणापानाव् अग्निर् मे दक्षं दधातु ॥७॥


१६,५।१अ - विद्म ते स्वप्न जनित्रं ग्राह्याः पुत्रो 'सि यमस्य करणः ।
१६,५।१ब् - अन्तको 'सि मृत्युर् असि ।
१६,५।१च् - तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात् पाहि ॥१॥

१६,५।२अ - विद्म ते स्वप्न जनित्रं निरृत्याः पुत्रो 'सि यमस्य करणः । [॥।] ॥ २ ॥

१६,५।३अ - विद्म ते स्वप्न जनित्रं अभूत्याः पुत्रो 'सि यमस्य [॥।] ॥ ३ ॥

१६,५।४अ - विद्म ते स्वप्न जनित्रं निर्भूत्याः पुत्रो 'सि [॥।] ॥ ४ ॥

१६,५।५अ - विद्म ते स्वप्न जनित्रं पराभूत्याः पुत्रो 'सि [॥।] ॥ ५ ॥

१६,५।६अ - विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रो 'सि यमस्य करणः ।
१६,५।६ब् - अन्तको 'सि मृत्युर् असि ।
१६,५।६च् - तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात् पाहि ॥६॥


१६,६।१अ - अजैष्माद्यासनाम् अद्यामूम् अनागसो वयम् ॥१॥

१६,६।२अ - उषो यस्माद् दुष्वप्न्याद् अभैष्माप तद् उछतु ॥२॥

१६,६।३अ - द्विषते तत् परा वह शपते तत् परा वह ॥३॥

१६,६।४अ - यं द्विष्मो यश् च नो द्वेष्टि तस्मा एनद् गमयामः ॥४॥

१६,६।५अ - उषा देवी वाचा संविदाना वाग् देव्य् उषसा संविदाना ॥५॥

१६,६।६अ - उषस् पतिर् वाचस् पतिना संविदानो वाचस् पतिना संविदानः ॥६॥

१६,६।७अ - ते 'मुष्मै परा वहन्त्व् अरायान् दुर्णाम्नः सदान्वाः ॥७॥

१६,६।८अ - कुम्भीकाः दूषीकाः पीयकान् ॥८॥

१६,६।९अ - जाग्रद्दुष्वप्न्यं स्वप्नेदुष्वप्न्यम् ॥९॥

१६,६।१०अ - अनागमिष्यतो वरान् अवित्तेः संकल्पान् अमुच्या द्रुहः पाशान् ॥१०॥

१६,६।११अ - तद् अमुष्मा अग्ने देवाः परा वहन्तु वघ्रिर् यथासद् विथुरो न साधुः ॥११॥


१६,७।१अ - तेनैनं विध्याम्य् अभूत्यैनं विध्यामि निर्भूत्यैनं विध्यामि पराभूत्यैनं विध्यामि ग्राह्यैनं विध्यामि तमसैनं विध्यामि ॥१॥

१६,७।२अ - देवानाम् एनं घोरैः क्रूरैः प्रैषैर् अभिप्रेष्यामि ॥२॥

१६,७।३अ - वैश्वानरस्यैनं दंष्ट्रयोर् अपि दधामि ॥३॥

१६,७।४अ - एवानेवाव सा गरत् ॥४॥

१६,७।५अ - यो 'स्मान् द्वेष्टि तम् आत्मा द्वेष्टु यं वयं द्विष्मः स आत्मानं द्वेष्टु ॥५॥

१६,७।६अ - निर् द्विषन्तं दिवो निः पृथिव्या निर् अन्तरिक्षाद् भजाम ॥६॥

१६,७।७अ - सुयामंश् चाक्षुष ॥७॥

१६,७।८अ - इदम् अहम् आमुष्यायणे 'मुष्याः पुत्रे दुष्वप्न्यं मृजे ॥८॥

१६,७।९अ - यद् अदोअदो अभ्यगछं यद् दोषा यत् पूर्वां रात्रिम् ॥९॥

१६,७।१०अ - यज् जाग्रद् यत् सुप्तो यद् दिवा यन् नक्तम् ॥१०॥

१६,७।११अ - यद् अहरहर् अभिगछामि तस्माद् एनम् अव दये ॥११॥

१६,७।१२अ - तं जहि तेन मन्दस्व तस्य पृष्टीर् अपि शृणीहि ॥१२॥

१६,७।१३अ - स मा जीवीत् तं प्राणो जहातु ॥१३॥

१६,८।१अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजस् अस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ॥१॥

१६,८।२अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।२च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।२ए - स निरृत्याः पाशान् मा मोचि ॥२॥

१६,८।३अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।३च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।३ए - सो 'भूत्याः पाशान् मा मोचि ॥३॥

१६,८।४अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।४च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।४ए - स निर्भूत्याः पाशान् मा मोचि ॥४॥

१६,८।५अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।५च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।५ए - स पराभूत्याः पाशान् मा मोचि ॥५॥

१६,८।६अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।६च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।६ए - स देवजामीनां पाशान् मा मोचि ॥६॥

१६,८।७अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।७च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।७ए - स बृहस्पतेः पाशान् मा मोचि ॥७॥

१६,८।८अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।८च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।८ए - स प्रजापतेः पाशान् मा मोचि ॥८॥

१६,८।९अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।९च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।९ए - स ऋषीणां पाशान् मा मोचि ॥९॥

१६,८।१०अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।१०च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।१०ए - स आर्षेयाणां पाशान् मा मोचि ॥१०॥

१६,८।११अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।११च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।११ए - सो 'ङ्गिरसां पाशान् मा मोचि ॥११॥

१६,८।१२अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।१२च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।१२ए - स आङ्गिरसानां पाशान् मा मोचि ॥१२॥

१६,८।१३अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।१३च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।१३ए - सो 'थर्वणाम् पाशान् मा मोचि ॥१३॥

१६,८।१४अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।१४च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।१४ए - स आथर्वणानां पाशान् मा मोचि ॥१४॥

१६,८।१५अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।१५च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।१५ए - स वनस्पतीणां पाशान् मा मोचि ॥१५॥

१६,८।१६अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।१६च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।१६ए - स वानस्पत्यानां पाशान् मा मोचि ॥१६॥

१६,८।१७अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।१७च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।१७ए - स ऋतूनां पाशान् मा मोचि ॥१७॥

१६,८।१८अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।१८च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।१८ए - स आर्तवानां पाशान् मा मोचि ॥१८॥

१६,८।१९अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।१९च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।१९ए - स मासानां पाशान् मा मोचि ॥१९॥

१६,८।२०अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।२०च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।२०ए - सो 'र्धमासानां पाशान् मा मोचि ॥२०॥

१६,८।२१अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।२१च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।२१ए - सो 'होरात्रयोः पाशान् मा मोचि ॥२१॥

१६,८।२२अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।२२च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।२२ए - सो 'ह्नोः संयतोः पाशान् मा मोचि ॥२२॥

१६,८।२३अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।२३च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।२३ए - स द्यावापृथिव्योः पाशान् मा मोचि ॥२३॥

१६,८।२४अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।२४च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।२४ए - स इन्द्राग्न्योः पाशान् मा मोचि ॥२४॥

१६,८।२५अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।२५च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।२५ए - स मित्रावरुणयोः पाशान् मा मोचि ॥२५॥

१६,८।२६अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ।
१६,८।२६च् - तस्माद् अमुं निर् भजामो 'मुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः ।
१६,८।२६ए - स राज्ञो वरुणस्य पाशान् मा मोचि ॥२६॥

१६,८।२७अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो 'स्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो 'स्माकं पशवो 'स्माकं प्रजा अस्माकं वीरा अस्माकम् ॥२७॥


१६,९।१अ - जितम् अस्माकम् उद्भिन्नम् अस्माकम् अभ्य् अष्ठां विश्वाः पृतना अरातीः ॥१॥

१६,९।२अ - तद् अग्निर् आह तद् उ सोम आह पूषा मा धात् सुकृतस्य लोके ॥२॥

१६,९।३अ - अगन्म स्वः स्वर् अगन्म सं सूर्यस्य ज्योतिषागन्म ॥३॥

१६,९।४अ - वस्योभूयाय वसुमान् यज्ञो वसु वंसिषीय वसुमान् भूयासं वसु मयि धेहि ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP