अथर्ववेदः - काण्डं ६

अथर्ववेदात देवतांची स्तुति तसेच जादू, चमत्कार, चिकित्सा, विज्ञान आणि दर्शनाचे मन्त्र सुद्धा आहेत.  


६,१।१अ - दोषो गाय बृहद् गाय द्युमद् धेहि ।
६,१।१च् - आथर्वण स्तुहि देवं सवितारम् ॥१॥

६,१।२अ - तम् उ ष्टुहि यो अन्तः सिन्धौ सूनुः ।
६,१।२च् - सत्यस्य युवानम् अद्रोघवाचं सुशेवम् ॥२॥

६,१।३अ - स घा नो देवः सविता साविषद् अमृतानि भूरि ।
६,१।३च् - उभे सुष्टुती सुगातवे ॥३॥


६,२।१अ - इन्द्राय सोमम् ऋत्विजः सुनोता च धावत ।
६,२।१च् - स्तोतुर् यो वचः शृणवद् धवं च मे ॥१॥

६,२।२अ - आ यं विशन्तीन्दवो वयो न वृक्षम् अन्धसः ।
६,२।२च् - विरप्शिन् वि मृधो जहि रक्षस्विनीः ॥२॥

६,२।३अ - सुनोता सोमपाव्ने सोमम् इन्द्राय वज्रिणे ।
६,२।३च् - युवा जेतेशानः स पुरुष्टुतः ॥३॥


६,३।१अ - पातं न इन्द्रापूषणादितिः पान्तु मरुतः ।
६,३।१च् - अपां नपात् सिन्धवः सप्त पातन पातु नो विष्णुर् उत द्यौः ॥१॥

६,३।२अ - पातां नो द्यावापृथिवी अभिष्टये पातु ग्रावा पातु सोमो नो अंहसः ।
६,३।२च् - पातु नो देवी सुभगा सरस्वती पात्व् अग्निः शिवा ये अस्य पायवः ॥२॥

६,३।३अ - पाताम् नो देवाश्विना शुभस् पती उषासानक्तोत न उरुष्यताम् ।
६,३।३च् - अपां नपाद् अभिह्रुती गयस्य चिद् देव त्वष्टर् वर्धय सर्वतातये ॥३॥


६,४।१अ - त्वष्टा मे दैव्यं वचः पर्जन्यो ब्रह्मणस् पतिः ।
६,४।१च् - पुत्रैर् भ्रातृभिर् अदितिर् नु पातु नो दुष्टरं त्रायमाणं सहः ॥१॥

६,४।२अ - अंशो भगो वरुणो मित्रो अर्यमादितिः पान्तु मरुतः ।
६,४।२च् - अप तस्य द्वेषो गमेद् अभिह्रुतो यावयच् छत्रुम् अन्तितम् ॥२॥

६,४।३अ - धिये सम् अश्विना प्रावतं न उरुष्या ण उरुज्मन्न् अप्रयुछन् ।
६,४।३च् - द्यौष् पितर् यावय दुछुना या ॥३॥


६,५।१अ - उद् एनम् उत्तरं नयाग्ने घृतेनाहुत ।
६,५।१च् - सम् एनं वर्चसा सृज प्रजया च बहुं कृधि ॥१॥

६,५।२अ - इन्द्रेमं प्रतरं कृधि सजातानाम् असद् वशी ।
६,५।२च् - रायस् पोषेण सं सृज जीवातवे जरसे नय ॥२॥

६,५।३अ - यस्य कृण्मो हविर् गृहे तम् अग्ने वर्धया त्वम् ।
६,५।३च् - तस्मै सोमो अधि ब्रवद् अयं च ब्रह्मणस् पतिः ॥३॥


६,६।१अ - यो 'स्मान् ब्रह्मणस् पते 'देवो अभिमन्यते ।
६,६।१च् - सर्वं तम् रन्धयासि मे यजमानाय सुन्वते ॥१॥

६,६।२अ - यो नः सोम सुशंसिनो दुःशंस आदिदेशति ।
६,६।२च् - वज्रेणास्य मुखे जहि स संपिष्टो अपायति ॥२॥

६,६।३अ - यो नः सोमाभिदासति सनाभिर् यश् च निष्ट्यः ।
६,६।३च् - अप तस्य बलं तिर महीव द्यौर् वधत्मना ॥३॥


६,७।१अ - येन सोमादितिः पथा मित्रा वा यन्त्य् अद्रुहः ।
६,७।१च् - तेना नो 'वसा गहि ॥१॥

६,७।२अ - येन सोम साहन्त्यासुरान् रन्धयासि नः ।
६,७।२च् - तेना नो अधि वोचत ॥२॥

६,७।३अ - येन देवा असुराणाम् ओजांस्य् अवृणीध्वम् ।
६,७।३च् - तेना नः शर्म यछत ॥३॥


६,८।१अ - यथा वृक्षं लिबुजा समन्तं परिषस्वजे ।
६,८।१च् - एवा परि ष्वजस्व मां यथा मां कामिन्य् असो यथा मन् नापगा असः ॥१॥
६,८।२अ - यथा सुपर्णः प्रपतन् पक्षौ निहन्ति भूम्याम् ।
६,८।२च् - एवा नि हन्मि ते मनो यथा मां कामिन्य् असो यथा मन् नापगा असः ॥२॥

६,८।३अ - यथेमे द्यावापृथिवी सद्यः पर्येति सूर्यः ।
६,८।३च् - एवा पर्य् एमि ते मनो यथा मां कामिन्य् असो यथा मन् नापगा असः ॥३॥


६,९।१अ - वाञ्छ मे तन्वं पादौ वाञ्छाक्ष्यौ वाञ्छ सक्थ्यौ ।
६,९।१च् - अक्ष्यौ वृषण्यन्त्याः केशा मां ते कामेन शुष्यन्तु ॥१॥

६,९।२अ - मम त्वा दोषणिश्रिषं कृणोमि हृदयश्रिषम् ।
६,९।२च् - यथा मम क्रताव् असो मम चित्तम् उपायसि ॥२॥

६,९।३अ - यासां नाभिर् आरेहणं हृदि संवननं कृतम् गावो घृतस्य मातरो 'मूं सं वानयन्तु मे ॥३॥


६,१०।१अ - पृथिव्यै श्रोत्राय वनस्पतिभ्यो 'ग्नये 'धिपतये स्वाहा ॥१॥

६,१०।२अ - प्राणायान्तरिक्षाय वयोभ्यो वायवे 'धिपतये स्वाहा ॥२॥

६,१०।३अ - दिवे चक्षुषे नक्षत्रेभ्यः सूर्यायाधिपतये स्वाहा ॥३॥


६,११।१अ - शमीम् अश्वत्थ आरूडस् तत्र पुंसुवनं कृतम् ।
६,११।१च् - तद् वै पुत्रस्य वेदनं तत् स्त्रीष्व् आ भरामसि ॥१॥

६,११।२अ - पुंसि वै रेतो भवति तत् स्त्रियाम् अनु षिच्यते ।
६,११।२च् - तद् वै पुत्रस्य वेदनं तत् प्रजापतिर् अब्रवीत् ॥२॥

६,११।३अ - प्रजापतिर् अनुमतिः सिनीवाल्य् अचीकॢपत् ।
६,११।३च् - स्त्रैषूयम् अन्यत्र दधत् पुमांसम् उ दधत् इह ॥३॥


६,१२।१अ - परि द्याम् इव सूर्यो 'हीनां जनिमागमम् ।
६,१२।१च् - रात्री जगद् इवान्यद् धंसात् तेना ते वारये विषम् ॥१॥

६,१२।२अ - यद् ब्रह्मभिर् यद् ऋषिभिर् यद् देवैर् विदितं पुरा ।
६,१२।२च् - यद् भूतं भव्यम् आसन्वत् तेना ते वारये विषम् ॥२॥

६,१२।३अ - मध्वा पृञ्चे नद्यः पर्वता गिरयो मधु ।
६,१२।३च् - मधु परुष्णी शीपाला शम् आस्ने अस्तु शं हृदे ॥३॥


६,१३।१अ - नमो देववधेभ्यो नमो राजवधेभ्यः ।
६,१३।१च् - अथो ये विश्यानां वधास् तेभ्यो मृत्यो नमो 'स्तु ते ॥१॥

६,१३।२अ - नमस् ते अधिवाकाय परावाकाय ते नमः ।
६,१३।२च् - सुमत्यै मृत्यो ते नमो दुर्मत्यै ते इदं नमः ॥२॥

६,१३।३अ - नमस् ते यातुधानेभ्यो नमस् ते भेषजेभ्यः ।
६,१३।३च् - नमस् ते मृत्यो मूलेभ्यो ब्राह्मणेभ्य इदं नमः ॥३॥


६,१४।१अ - अस्थिस्रंसं परुस्रंसम् आस्थितम् हृदयामयम् ।
६,१४।१च् - बलासं सर्वं नाशयाङ्गेष्ठा यश् च पर्वसु ॥१॥

६,१४।२अ - निर् बलासं बलासिनः क्षिणोमि मुष्करं यथा ।
६,१४।२च् - छिनद्म्य् अस्य बन्धनं मूलम् उर्वार्वा इव ॥२॥

६,१४।३अ - निर् बलासेतः प्र पताशुङ्गः शिशुको यथा ।
६,१४।३च् - अथो इत इव हायनो 'प द्राह्य् अवीरहा ॥३॥


६,१५।१अ - उत्तमो अस्य् ओषधीनां तव वृक्षा उपस्तयः ।
६,१५।१च् - उपस्तिर् अस्तु सो 'स्माकं यो अस्मां अभिदासति ॥१॥

६,१५।२अ - सबन्धुश् चासबन्धुश् च यो अस्मां अभिदासति ।
६,१५।२च् - तेषां सा वृक्षाणाम् इवाहं भूयासम् उत्तमः ॥२॥

६,१५।३अ - यथा सोम ओषधीनाम् उत्तमो हविषां कृतः ।
६,१५।३च् - तलाशा वृक्षाणाम् इवाहं भूयासम् उत्तमः ॥३॥


६,१६।१अ - आबयो अनाबयो रसस् त उग्र आबयो ।
६,१६।१च् - आ ते करम्भम् अद्मसि ॥१॥

६,१६।२अ - विहह्लो नाम ते पिता मदावती नाम ते माता ।
६,१६।२च् - स हिन त्वम् असि यस् त्वम् आत्मानम् आवयः ॥२॥

६,१६।३अ - तौविलिके 'वेलयावायम् अइलब अइलयीत् ।
६,१६।३च् - बभ्रुश् च बभ्रुकर्णश् चापेहि निर् आल ॥३॥

६,१६।४अ - अलसालासि पूर्व सिलाञ्जालास्य् उत्तरा ।
६,१६।४च् - नीलागलसाल ॥४॥


६,१७।१अ - यथेयम् पृथिवी मही भूतानां गर्भम् आदधे ।
६,१७।१च् - एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥१॥

६,१७।२अ - यथेयं पृथिवी मही दाधारेमान् वनस्पतीन् ।
६,१७।२च् - एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥२॥

६,१७।३अ - यथेयं पृथिवी मही दाधार पर्वतान् गिरीन् ।
६,१७।३च् - एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥३॥

६,१७।४अ - यथेयं पृथिवी मही दाधार विष्ठितं जगत् ।
६,१७।४च् - एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥४॥


६,१८।१अ - ईर्ष्याया ध्राजिं प्रथमां प्रथमस्या उतापराम् ।
६,१८।१च् - अग्निं हृदय्यं शोकं तं ते निर् वापयामसि ॥१॥

६,१८।२अ - यथा भूमिर् मृतमना मृतान् मृतमनस्तरा ।
६,१८।२च् - यथोत मम्रुषो मन एवेर्ष्योर् मृतं मनः ॥२॥

६,१८।३अ - अदो यत् ते हृदि श्रितं मनस्कं पतयिष्णुकम् ।
६,१८।३च् - ततस् त ईर्ष्यां मुञ्चामि निर् ऊष्माणं दृतेर् इव ॥३॥


६,१९।१अ - पुनन्तु मा देवजनाः पुनन्तु मनवो धिया ।
६,१९।१च् - पुनन्तु विश्वा भूतानि पवमानः पुनातु मा ॥१॥

६,१९।२अ - पवमानः पुनातु मा क्रत्वे दक्षाय जीवसे ।
६,१९।२च् - अथो अरिष्टतातये ॥२॥

६,१९।३अ - उभाभ्यां देव सवितः पवित्रेण सवेन च ।
६,१९।३च् - अस्मान् पुनीहि चक्षसे ॥३॥


६,२०।१अ - अग्नेर् इवास्य दहत एति शुष्मिण उतेव मत्तो विलपन्न् अपायति ।
६,२०।१च् - अन्यम् अस्मद् इछतु कं चिद् अव्रतस् तपुर्वधाय नमो अस्तु तक्मने ॥१॥

६,२०।२अ - नमो रुद्राय नमो अस्तु तक्मने नमो राज्ञे वरुणाय त्विषीमते ।
६,२०।२च् - नमो दिवे नमः पृथिव्यै नम ओषधीभ्यः ॥२॥

६,२०।३अ - अयं यो अभिशोचयिष्णुर् विश्वा रूपाणि हरिता कृणोषि ।
६,२०।३च् - तस्मै ते 'रुणाय बभ्रवे नमः कृणोमि वन्याय तक्मने ॥३॥


६,२१।१अ - इमा यास् तिस्रः पृथिवीस् तासां ह भूमिर् उत्तमा ।
६,२१।१च् - तासाम् अधि त्वचो अहं भेषजं सम् उ जग्रभम् ॥१॥

६,२१।२अ - श्रेष्ठम् असि भेषजानां वसिष्ठं वीरुधानाम् ।
६,२१।२च् - सोमो भग इव यामेषु देवेषु वरुणो यथा ॥२॥

६,२१।३अ - रेवतीर् अनाधृषः सिषासवः सिषासथ ।
६,२१।३च् - उत स्थ केशदृम्हणीर् अथो ह केशवर्धनीः ॥३॥


६,२२।१अ - कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवम् उत् पतन्ति ।
६,२२।१च् - त आववृत्रन्त् सदनाद् ऋतस्याद् इद् घृतेन पृथिवीं व्य् ऊदुः ॥१॥

६,२२।२अ - पयस्वतीः कृणुथाप ओषधीः शिवा यद् एजथा मरुतो रुक्मवक्षसः ।
६,२२।२च् - ऊर्जं च तत्र सुमतिं च पिन्वत यत्रा नरो मरुतः सिञ्चथा मधु ॥२॥

६,२२।३अ - उदप्रुतो मरुतस् तां इयर्त वृष्टिर् या विश्वा निवतस् पृणाति ।
६,२२।३च् - एजाति ग्लहा कन्येव तुन्नैरुं तुन्दाना पत्येव जाया ॥३॥


६,२३।१अ - सस्रुषीस् तद् अपसो दिवा नक्तं च सस्रुषीः ।
६,२३।१च् - वरेण्यक्रतुर् अहम् अपो देवीर् उप ह्वये ॥१॥

६,२३।२अ - ओता आपः कर्मण्या मुञ्चन्त्व् इतः प्रणीतये ।
६,२३।२च् - सद्यः कृण्वन्त्व् एतवे ॥२॥

६,२३।३अ - देवस्य सवितुः सवे कर्म कृण्वन्तु मानुषाः ।
६,२३।३च् - शं नो भवन्त्व् अप ओषधीः शिवाः ॥३॥


६,२४।१अ - हिमवतः प्र स्रवन्ति सिन्धौ समह सङ्गमः ।
६,२४।१च् - आपो ह मह्यं तद् देवीर् ददन् हृद्द्योतभेषजम् ॥१॥

६,२४।२अ - यन् मे अक्ष्योर् आदिद्योत पार्ष्ण्योः प्रपदोश् च यत् ।
६,२४।२च् - आपस् तत् सर्वं निष् करन् भिषजां सुभिषक्तमाः ॥२॥

६,२४।३अ - सिन्धुपत्नीः सिन्धुराज्ञीः सर्वा या नद्य स्थन ।
६,२४।३च् - दत्त नस् तस्य भेषजं तेना वो भुनजामहै ॥३॥


६,२५।१अ - पञ्च च याः पञ्चाशच् च संयन्ति मन्या अभि ।
६,२५।१च् - इतस् ताः सर्वा नश्यन्तु वाका अपचिताम् इव ॥१॥

६,२५।२अ - सप्त च याः सप्ततिश् च संयन्ति ग्रैव्या अभि ।
६,२५।२च् - इतस् ताः सर्वा नश्यन्तु वाका अपचिताम् इव ॥२॥

६,२५।३अ - नव च या नवतिश् च संयन्ति स्कन्ध्या अभि ।
६,२५।३च् - इतस् ताः सर्वा नश्यन्तु वाका अपचिताम् इव ॥३॥


६,२६।१अ - अव मा पाप्मन्त् सृज वशी सन् मृदयासि नः ।
६,२६।१च् - आ मा भद्रस्य लोके पाप्मन् धेह्य् अविह्रुतम् ॥१॥

६,२६।२अ - यो नः पाप्मन् न जहासि तम् उ त्वा जहिमो वयम् ।
६,२६।२च् - पथाम् अनु व्यावर्तने 'न्यं पाप्मानु पद्यताम् ॥२॥

६,२६।३अ - अन्यत्रास्मन् न्य् उच्यतु सहस्राक्षो अमर्त्यः ।
६,२६।३च् - यं द्वेषाम तम् ऋछतु यम् उ द्विष्मस् तम् इज् जहि ॥३॥


६,२७।१अ - देवाः कपोत इषितो यद् इछन् दूतो निरृत्या इदम् आजगाम ।
६,२७।१च् - तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥१॥

६,२७।२अ - शिवः कपोत इषितो नो अस्त्व् अनागा देवाः शकुनो गृहं नः ।
६,२७।२च् - अग्निर् हि विप्रो जुषताम् हविर् नः परि हेतिः पक्षिणी नो वृणक्तु ॥२॥

६,२७।३अ - हेतिः पक्षिणी न दभात्य् अस्मान् आष्ट्री पदं कृणुते अग्निधाने ।
६,२७।३च् - शिवो गोभ्य उत पुरुषेभ्यो नो अस्तु मा नो देवा इह हिंसीत् कपोत ॥३॥


६,२८।१अ - ऋचा कपोतं नुदत प्रणोदम् इषं मदन्तः परि गां नयामः ।
६,२८।१च् - संलोभयन्तो दुरिता पदानि हित्वा न ऊर्जं प्र पदात् पथिष्ठः ॥१॥

६,२८।२अ - परीमे 'ग्निम् अर्षत परीमे गाम् अनेषत ।
६,२८।२च् - देवेष्व् अक्रत श्रवः क इमां आ दधर्षति ॥२॥

६,२८।३अ - यः प्रथमः प्रवतम् आससाद बहुभ्यः पन्थाम् अनुपस्पशानः ।
६,२८।३च् - यो 'स्येशे द्विपदो यश् चतुष्पदस् तस्मै यमाय नमो अस्तु मृत्यवे ॥३॥


६,२९।१अ - अमून् हेतिः पतत्रिणी न्य् एतु यद् उलूको वदति मोघम् एतत् ।
६,२९।१च् - यद् वा कपोत पदम् अग्नौ कृणोति ॥१॥

६,२९।२अ - यौ ते दूतौ निरृत इदम् एतो 'प्रहितौ प्रहितौ वा गृहं नः ।
६,२९।२च् - कपोतोलूकाभ्याम् अपदं तद् अस्तु ॥२॥

६,२९।३अ - अवैरहत्यायेदम् आ पपत्यात् सुवीरताया इदम् आ ससद्यात् ।
६,२९।३च् - पराङ् एव परा वद पराचीम् अनु संवतम् ।
६,२९।३ए - यथा यमस्य त्वा गृहे 'रसं प्रतिचाकशान् आभूकं प्रतिचाकशान् ॥३॥


६,३०।१अ - देवा इमं मधुना संयुतं यवं सरस्वत्याम् अधि मणाव् अचर्कृषुः ।
६,३०।१च् - इन्द्र आसीत् सीरपतिः शतक्रतुः कीनाशा आसन् मरुतः सुदानवः ॥१॥

६,३०।२अ - यस् ते मदो 'वकेशो विकेशो येनाभिहस्यं पुरुषं कृणोषि ।
६,३०।२च् - आरात् त्वद् अन्या वनानि वृक्षि त्वं शमि शतवल्शा वि रोह ॥२॥

६,३०।३अ - बृहत्पलाशे सुभगे वर्षवृद्ध ऋतावरि ।
६,३०।३च् - मातेव पुत्रेभ्यो मृढ केशेभ्यः शमि ॥३॥


६,३१।१अ - आयं गौः पृश्निर् अक्रमीद् असदन् मातरम् पुरः ।
६,३१।१च् - पितरम् च प्रयन्त् स्वः ॥१॥

६,३१।२अ - अन्तश् चरति रोचना अस्य प्राणाद् अपानतः ।
६,३१।२च् - व्य् अख्यन् महिषः स्वः ॥२॥

६,३१।३अ - त्रिंशद् धामा वि राजति वाक् पतङ्गो अशिश्रियत् ।
६,३१।३च् - प्रति वस्तोर् अहर् द्युभिः ॥३॥


६,३२।१अ - अन्तर्दावे जुहुत स्व् एतद् यातुधानक्षयणं घृतेन ।
६,३२।१च् - आराद् रक्षांसि प्रति दह त्वम् अग्ने न नो गृहाणाम् उप तीतपासि ॥१॥

६,३२।२अ - रुद्रो वो ग्रीवा अशरैत् पिशाचाः पृष्टीर् वो 'पि शृणातु यातुधानाः ।
६,३२।२च् - वीरुद् वो विश्वतोवीर्या यमेन सम् अजीगमत् ॥२॥

६,३२।३अ - अभयं मित्रावरुणाव् इहास्तु नो 'र्चिषात्त्रिणो नुदतं प्रतीचः ।
६,३२।३च् - मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥३॥


६,३३।१अ - यस्येदम् आ रजो युजस् तुजे जना नवं स्वः ।
६,३३।१च् - इन्द्रस्य रन्त्यं बृहत् ॥१॥
६,३३।२अ - नाधृष आ दधृषते धृषाणो धृषितः शवः ।
६,३३।२च् - पुरा यथा व्यथिः श्रव इन्द्रस्य नाधृषे शवः ॥२॥

६,३३।३अ - स नो ददातु तां रयिम् उरुं पिशङ्गसंदृशम् ।
६,३३।३च् - इन्द्रः पतिस् तुविष्टमो जनेष्व् आ ॥३॥


६,३४।१अ - प्राग्नये वाचम् ईरय वृषभाय क्षितीनाम् ।
६,३४।१च् - स नः पर्षद् अति द्विषः ॥१॥

६,३४।२अ - यो रक्षांसि निजूर्वत्य् अग्निस् तिग्मेन शोचिषा ।
६,३४।२च् - स नः पर्षद् अति द्विषः ॥२॥

६,३४।३अ - यः परस्याः परावतस् तिरो धन्वातिरोचते ।
६,३४।३च् - स नः पर्षद् अति द्विषः ॥३॥

६,३४।४अ - यो विश्वाभि विपश्यति भुवना सं च पश्यति ।
६,३४।४च् - स नः पर्षद् अति द्विषः ॥४॥

६,३४।५अ - यो अस्य पारे रजसः शुक्रो अग्निर् अजायत ।
६,३४।५च् - स नः पर्षद् अति द्विषः ॥५॥


६,३५।१अ - वैश्वानरो न ऊतय आ प्र यातु परावतः ।
६,३५।१च् - अग्निर् नः सुष्टुतीर् उप ॥१॥

६,३५।२अ - वैश्वानरो न आगमद् इमं यज्ञं सजूर् उप ।
६,३५।२च् - अग्निर् उक्थेष्व् अंहसु ॥२॥

६,३५।३अ - वैश्वानरो 'ङ्गिरसां स्तोमम् उक्थं च चाकॢपत् ।
६,३५।३च् - अइषु द्युम्नं स्वर् यमत् ॥३॥


६,३६।१अ - ऋतावानं वैश्वानरम् ऋतस्य ज्योतिषस् पतिम् ।
६,३६।१च् - अजस्रं घर्मम् ईमहे ॥१॥

६,३६।२अ - स विश्वा प्रति चाकॢप ऋतूंर् उत् सृजते वशी ।
६,३६।२च् - यज्ञस्य वय उत्तिरन् ॥२॥

६,३६।३अ - अग्निः परेषु धामसु कामो भूतस्य भव्यस्य ।
६,३६।३च् - सम्राद् एको वि राजति ॥३॥


६,३७।१अ - उप प्रागात् सहस्राक्षो युक्त्वा शपथो रथम् ।
६,३७।१च् - शप्तारम् अन्विछन् मम वृक इवाविमतो गृहम् ॥१॥

६,३७।२अ - परि णो वृङ्ग्धि शपथ ह्रदम् अग्निर् इवा दहन् ।
६,३७।२च् - शप्तारम् अत्र नो जहि दिवो वृक्षम् इवाशनिः ॥२॥

६,३७।३अ - यो नः शपाद् अशपतः शपतो यश् च नः शपात् ।
६,३७।३च् - शुने पेष्ट्रम् इवावक्षामं तं प्रत्य् अस्यामि मृत्यवे ॥३॥


६,३८।१अ - सिंहे व्याघ्र उत या पृदाकौ त्विषिर् अग्नौ ब्राह्मणे सूर्ये या ।
६,३८।१च् - इन्द्रं या देवी सुभगा जजान सा न अइतु वर्चसा संविदाना ॥१॥

६,३८।२अ - या हस्तिनि द्वीपिनि या हिरण्ये त्विषिर् अप्सु गोषु या पुरुषेषु ।
६,३८।२च् - इन्द्रं या देवी सुभगा जजान सा न अइतु वर्चसा संविदाना ॥२॥

६,३८।३अ - रथे अक्षेष्व् ऋषभस्य वाजे वाते पर्जन्ये वरुणस्य शुष्मे ।
६,३८।३च् - इन्द्रम् या देवी सुभगा जजान सा न अइतु वर्चसा संविदाना ॥३॥

६,३८।४अ - राजन्ये दुन्दुभाव् आयतायाम् अश्वस्य वाजे पुरुषस्य मायौ ।
६,३८।४च् - इन्द्रम् या देवी सुभगा जजान सा न अइतु वर्चसा सम्विदाना ॥४॥


६,३९।१अ - यशो हविर् वर्धताम् इन्द्रजूतं सहस्रवीर्यं सुभृतं सहस्कृतम् ।
६,३९।१च् - प्रसर्स्राणम् अनु दीर्घाय चक्षसे हविष्मन्तं मा वर्धय ज्येष्ठतातये ॥१॥

६,३९।२अ - अछा न इन्द्रं यशसं यशोभिर् यशस्विनं नमसाना विधेम ।
६,३९।२च् - स नो रास्व राष्ट्रम् इन्द्रजूतं तस्य ते रातौ यशसः स्याम ॥२॥

६,३९।३अ - यशा इन्द्रो यशा अग्निर् यशाः सोमो अजायत ।
६,३९।३च् - यशा विश्वस्य भूतस्य अहम् अस्मि यशस्तमः ॥३॥


६,४०।१अ - अभयं द्यावापृथिवी इहास्तु नो 'भयं सोमः सविता नः कृणोतु ।
६,४०।१च् - अभयं नो 'स्तूर्व् अन्तरिक्षं सप्तऋषीणां च हविषाभयं नो अस्तु ॥१॥

६,४०।२अ - अस्मै ग्रामाय प्रदिशश् चतस्र ऊर्जं सुभूतं स्वस्ति सविता नः कृणोतु ।
६,४०।२च् - अशत्र्व् इन्द्रो अभयं नः कृणोत्व् अन्यत्र राज्ञाम् अभि यातु मन्युः ॥२॥

६,४०।३अ - अनमित्रं नो अधराद् अनमित्रं न उत्तरात् ।
६,४०।३च् - इन्द्रानमित्रं नः पश्चाद् अनमित्रं पुरस् कृधि ॥३॥


६,४१।१अ - मनसे चेतसे धिय आकूतय उत चित्तये ।
६,४१।१च् - मत्यै श्रुताय चक्षसे विधेम हविषा वयम् ॥१॥

६,४१।२अ - अपानाय व्यानाय प्राणाय भूरिधायसे ।
६,४१।२च् - सरस्वत्या उरुव्यचे विधेम हविषा वयम् ॥२॥

६,४१।३अ - मा नो हासिषुर् ऋषयो दैव्या ये तनूपा ये नस् तन्वस् तनूजाः ।
६,४१।३च् - अमर्त्या मर्त्यां अभि नः सचध्वम् आयुर् धत्त प्रतरं जीवसे नः ॥३॥


६,४२।१अ - अव ज्याम् इव धन्वनो मन्युं तनोमि ते हृदः ।
६,४२।१च् - यथा संमनसौ भूत्वा सखायाव् इव सचावहै ॥१॥

६,४२।२अ - सखायाव् इव सचावहा अव मन्युं तनोमि ते ।
६,४२।२च् - अधस् ते अश्मनो मन्युम् उपास्यामसि यो गुरुः ॥२॥

६,४२।३अ - अभि तिष्ठामि ते मन्युं पार्ष्ण्या प्रपदेन च ।
६,४२।३च् - यथावशो न वादिषो मम चित्तम् उपायसि ॥३॥


६,४३।१अ - अयं दर्भो विमन्युकः स्वाय चारणाय च ।
६,४३।१च् - मन्योर् विमन्युकस्यायं मन्युशमन उच्यते ॥१॥

६,४३।२अ - अयं यो भूरिमूलः समुद्रम् अवतिष्ठति ।
६,४३।२च् - दर्भः पृथिव्या उत्थितो मन्युशमन उच्यते ॥२॥

६,४३।३अ - वि ते हनव्यां शरणिं वि ते मुख्यां नयामसि ।
६,४३।३च् - यथावशो न वादिषो मम चित्तम् उपायसि ॥३॥


६,४४।१अ - अस्थाद् द्यौर् अस्थात् पृथिव्य् अस्थाद् विश्वम् इदं जगत् ।
६,४४।१च् - अस्थुर् वृक्षा ऊर्ध्वस्वप्नास् तिष्ठाद् रोगो अयं तव ॥१॥

६,४४।२अ - शतं या भेषजानि ते सहस्रं संगतानि च ।
६,४४।२च् - श्रेष्ठम् आस्रावभेषजं वसिष्ठं रोगनाशनम् ॥२॥

६,४४।३अ - रुद्रस्य मूत्रम् अस्य् अमृतस्य नाभिः ।
६,४४।३च् - विषाणका नाम वा असि पितॄणां मूलाद् उत्थिता वातीकृतनाशनी ॥३॥


६,४५।१अ - परो 'पेहि मनस्पाप किम् अशस्तानि शंससि ।
६,४५।१च् - परेहि न त्वा कामये वृक्षां वनानि सं चर गृहेषु गोषु मे मनः ॥१॥

६,४५।२अ - अवशसा निःशसा यत् पराशसोपारिम जाग्रतो यत् स्वपन्तः ।
६,४५।२च् - अग्निर् विश्वान्य् अप दुष्कृतान्य् अजुष्टान्य् आरे अस्मद् दधातु ॥२॥

६,४५।३अ - यद् इन्द्र ब्रह्मणस् पते 'पि मृषा चरामसि ।
६,४५।३च् - प्रचेता न आङ्गिरसो दुरितात् पात्व् अंहसः ॥३॥


६,४६।१अ - यो न जीवो 'सि न मृतो देवानाम् अमृतगर्भो 'सि स्वप्न ।
६,४६।१च् - वरुणानी ते माता यमः पिताररुर् नामासि ॥१॥

६,४६।२अ - विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रो 'सि यमस्य करणः ।
६,४६।२च् - अन्तको 'सि मृत्युर् असि तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात् पाहि ॥२॥

६,४६।३अ - यथा कलां यथा शफं यथर्णं संनयन्ति ।
६,४६।३च् - एवा दुष्वप्न्यं सर्वं द्विषते सं नयामसि ॥३॥


६,४७।१अ - अग्निः प्रातःसवने पात्व् अस्मान् वैश्वानरो विश्वकृद् विश्वशंभूः ।
६,४७।१च् - स नः पावको द्रविणे दधात्व् आयुष्मन्तः सहभक्षाः स्याम ॥१॥

६,४७।२अ - विश्वे देवा मरुत इन्द्रो अस्मान् अस्मिन् द्वितीये सवने न जह्युः ।
६,४७।२च् - आयुष्मन्तः प्रियम् एषां वदन्तो वयं देवानां सुमतौ स्याम ॥२॥

६,४७।३अ - इदं तृतीयं सवनं कवीनाम् ऋतेन ये चमसम् अइरयन्त ।
६,४७।३च् - ते सौधन्वनाः स्वर् आनशानाः स्विष्टिं नो अभि वस्यो नयन्तु ॥३॥


६,४८।१अ - श्येनो 'सि गायत्रछन्दा अनु त्वा रभे ।
६,४८।१च् - स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥१॥

६,४८।२अ - ऋभुर् असि जगछन्दा अनु त्वा रभे ।
६,४८।२च् - स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥२॥

६,४८।३अ - वृषासि त्रिष्टुप्छन्दा अनु त्वा रभे ।
६,४८।३च् - स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥३॥


६,४९।१अ - नहि ते अग्ने तन्वः क्रूरम् आनंश मर्त्यः ।
६,४९।१च् - कपिर् बभस्ति तेजनं स्वं जरायु गौर् इव ॥१॥

६,४९।२अ - मेष इव वै सं च वि चोर्व् अच्यसे यद् उत्तरद्राव् उपरश् च खादतः ।
६,४९।२च् - शीर्ष्णा शिरो 'प्ससाप्सो अर्दयन्न् अंशून् बभस्ति हरितेभिर् आसभिः ॥२॥

६,४९।३अ - सुपर्णा वाचम् अक्रतोप द्यव्य् आखरे कृष्णा इषिरा अनर्तिषुः ।
६,४९।३च् - नि यन् नियन्ति उपरस्य निष्कृतिं पुरू रेतो दधिरे सूर्यश्रितः ॥३॥


६,५०।१अ - हतं तर्दं समङ्कम् आखुम् अश्विना छिन्तं शिरो अपि पृष्टीः शृणीतम् ।
६,५०।१च् - यवान् नेद् अदान् अपि नह्यतं मुखम् अथाभयं कृणुतं धान्याय ॥१॥

६,५०।२अ - तर्द है पतङ्ग है जभ्य हा उपक्वस ।
६,५०।२च् - ब्रह्मेवासंस्थितं हविर् अनदन्त इमान् यवान् अहिंसन्तो अपोदित ॥२॥

६,५०।३अ - तर्दापते वघापते तृष्टजम्भा आ शृणोत मे ।
६,५०।३च् - य आरण्या व्यद्वरा ये के च स्थ व्यद्वरास् तान्त् सर्वान् जम्भयामसि ॥३॥


६,५१।१अ - वायोः पूतः पवित्रेण प्रत्यङ् सोमो अति द्रुतः ।
६,५१।१च् - इन्द्रस्य युजः सखा ॥१॥

६,५१।२अ - आपो अस्मान् मातरः सूदयन्तु घृतेन नो घृतप्वः पुनन्तु ।
६,५१।२च् - विश्वं हि रिप्रं प्रवहन्ति देवीर् उद् इद् आभ्यः शुचिर् आ पूत एमि ॥२॥

६,५१।३अ - यत् किं चेदं वरुण दैव्ये जने 'भिद्रोहं मनुष्याश् चरन्ति ।
६,५१।३च् - अचित्त्या चेत् तव धर्म युयोपिम मा नस् तस्माद् एनसो देव रीरिषः ॥३॥


६,५२।१अ - उत् सूर्यो दिव एति पुरो रक्षांसि निजूर्वन् ।
६,५२।१च् - आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ॥१॥

६,५२।२अ - नि गावो गोष्ठे असदन् नि मृगासो अविक्षत ।
६,५२।२च् - न्य् ऊर्मयो नदीनं न्य् अदृष्टा अलिप्सत ॥२॥

६,५२।३अ - आयुर्ददं विपश्चितं श्रुतां कण्वस्य वीरुधम् ।
६,५२।३च् - आभारिषं विश्वभेषजीम् अस्यादृष्टान् नि शमयत् ॥३॥


६,५३।१अ - द्यौश् च म इदं पृथिवी च प्रचेतसौ शुक्रो बृहन् दक्षिणया पिपर्तु ।
६,५३।१च् - अनु स्वधा चिकितां सोमो अग्निर् वायुर् नः पातु सविता भगश् च ॥१॥

६,५३।२अ - पुनः प्राणः पुनर् आत्मा न अइतु पुनश् चक्षुः पुनर् असुर् न अइतु ।
६,५३।२च् - वैश्वानरो नो अदब्धस् तनूपा अन्तस् तिष्ठाति दुरितानि विश्वा ॥२॥

६,५३।३अ - सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सं शिवेन ।
६,५३।३च् - त्वष्टा नो अत्र वरीयः कृणोत्व् अनु नो मार्ष्टु तन्वो यद् विरिष्टम् ॥३॥


६,५४।१अ - इदं तद् युज उत्तरम् इन्द्रं शुम्भाम्य् अष्टये ।
६,५४।१च् - अस्य क्षत्रं श्रियं महीं वृष्टिर् इव वर्धया तृणम् ॥१॥

६,५४।२अ - अस्मै क्षत्रम् अग्नीषोमाव् अस्मै धारयतं रयिम् ।
६,५४।२च् - इमं राष्ट्रस्याभीवर्गे कृणुतम् युज उत्तरम् ॥२॥

६,५४।३अ - सबन्धुश् चासबन्धुश् च यो अस्मां अभिदासति ।
६,५४।३च् - सर्वं तं रन्धयासि मे यजमानाय सुन्वते ॥३॥


६,५५।१अ - ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति ।
६,५५।१च् - तेषाम् अज्यानिं यतमो वहाति तस्मै मा देवाः परि दत्तेह सर्वे ॥१॥

६,५५।२अ - ग्रीष्मो हेमन्तः शिशिरो वसन्तः शरद् वर्षाः स्विते नो दधात ।
६,५५।२च् - आ नो गोषु भजता प्रजायां निवात इद् वः शरणे स्याम ॥२॥

६,५५।३अ - इदावत्सराय परिवत्सराय संवत्सराय कृणुता बृहन् नमः ।
६,५५।३च् - तेषां वयं सुमतौ यज्ञियानाम् अपि भद्रे सौ मनसे स्याम ॥३॥


६,५६।१अ - मा नो देवा अहिर् वधीत् सतोकान्त् सहपुरुषान् ।
६,५६।१च् - सम्यतं न वि ष्परद् व्यात्तं न सं यमन् नमो देवजनेभ्यः ।

६,५६।२अ - नमो 'स्त्व् असिताय नमस् तिरश्चिराजये ।
६,५६।२च् - स्वजाय बभ्रवे नमो नमो देवजनेभ्यः ॥२॥

६,५६।३अ - सं ते हन्मि दता दतः सम् उ ते हन्वा हनू ।
६,५६।३च् - सं ते जिह्वया जिह्वां सम् व् आस्नाह आस्यम् ॥३॥


६,५७।१अ - इदम् इद् वा उ भेषजम् इदं रुद्रस्य भेषजम् ।
६,५७।१च् - येनेषुम् एकतेजनां शतशल्याम् अपब्रवत् ॥१॥

६,५७।२अ - जालाषेणाभि षिञ्चत जालाषेणोप सिञ्चत ।
६,५७।२च् - जालाषम् उग्रं भेषजं तेन नो मृढ जीवसे ॥२॥

६,५७।३अ - शं च नो मयश् च नो मा च नः किं चनाममत् ।
६,५७।३च् - क्षमा रपो विश्वं नो अस्तु भेषजं सर्वं नो अस्तु भेषजम् ॥३॥


६,५८।१अ - यशसं मेन्द्रो मघवान् कृणोतु यशसं द्यावापृथिवी उभे इमे ।
६,५८।१च् - यशसं मा देवः सविता कृणोतु प्रियो दातुर् दक्षिणाया इह स्याम् ॥१॥

६,५८।२अ - यथेन्द्रो द्यावापृथिव्योर् यशस्वान् यथाप ओषधीषु यशस्वतीः ।
६,५८।२च् - एवा विश्वेषु देवेषु वयं सर्वेषु यशसः स्याम ॥२॥

६,५८।३अ - यशा इन्द्रो यशा अग्निर् यशाः सोमो अजायत ।
६,५८।३च् - यशा विश्वस्य भूतस्याहम् अस्मि यशस्तमः ॥३॥


६,५९।१अ - अनढुद्भ्यस् त्वं प्रथमं धेनुभ्यस् त्वम् अरुन्धति ।
६,५९।१च् - अधेनवे वयसे शर्म यछ चतुष्पदे ॥१॥

६,५९।२अ - शर्म यछत्व् ओषधिः सह देवीर् अरुन्धती ।
६,५९।२च् - करत् पयस्वन्तं गोष्ठम् अयक्ष्मां उत पूरुषान् ॥२॥

६,५९।३अ - विश्वरूपां सुभगाम् अछावदामि जीवलाम् ।
६,५९।३च् - सा नो रुद्रस्यास्तां हेतिं दूरं नयतु गोभ्यः ॥३॥


६,६०।१अ - अयम् आ यात्य् अर्यमा पुरस्ताद् विषितस्तुपः ।
६,६०।१च् - अस्या इछन्न् अग्रुवै पतिम् उत जायाम् अजानये ॥१॥

६,६०।२अ - अश्रमद् इयम् अर्यमन्न् अन्यासां समनं यती ।
६,६०।२च् - अङ्गो न्व् अर्यमन्न् अस्या अन्याः समनम् आयति ॥२॥

६,६०।३अ - धाता दाधार पृथिवीम् धाता द्याम् उत सूर्यम् ।
६,६०।३च् - धातास्या अग्रुवै पतिम् दधातु प्रतिकाम्यम् ॥३॥


६,६१।१अ - मह्यम् आपो मधुमद् एरयन्तां मह्यं सूरो अभरज् ज्योतिषे कम् ।
६,६१।१च् - मह्यं देवा उत विश्वे तपोजा मह्यं देवः सविता व्यचो धात् ॥१॥

६,६१।२अ - अहं विवेच पृथिवीम् उत द्याम् अहम् ऋतूंर् अजनयं सप्त साकम् ।
६,६१।२च् - अहं सत्यम् अनृतं यद् वदाम्य् अहं दैवीं परि वाचम् विशश् च ॥२॥

६,६१।३अ - अहं जजान पृथिवीम् उत द्याम् अहम् ऋतूंर् अजनयं सप्त सिन्धून् ।
६,६१।३च् - अहं सत्वम् अनृतं यद् वदामि यो अग्नीषोमाव् अजुषे सखाया ॥३॥


६,६२।१अ - वैश्वानरो रश्मिभिर् नः पुनातु वातः प्राणेनेषिरो नभोभिः ।
६,६२।१च् - द्यावापृथिवी पयसा पयस्वती ऋतावरी यज्ञिये न पुनीताम् ॥१॥

६,६२।२अ - वैश्वानरीं सूनृताम् आ रभध्वं यस्या आशास् तन्वो वीतपृष्ठाः ।
६,६२।२च् - तया गृणन्तः सधमादेषु वयं स्याम पतयो रयीनाम् ॥२॥

६,६२।३अ - वैश्वानरीं वर्चस आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः ।
६,६२।३च् - इहेढया सधमादं मदन्तो ज्योक् पश्येम सूर्यम् उच्चरन्तम् ॥३॥


६,६३।१अ - यत् ते देवी निरृतिर् आबबन्ध दाम ग्रीवास्व् अविमोक्यं यत् ।
६,६३।१च् - तत् ते वि ष्याम्य् आयुषे वर्चसे बलायादोमदम् अन्नम् अद्धि प्रसूतः ॥१॥

६,६३।२अ - नमो 'स्तु ते निरृते तिग्मतेजो 'यस्मयान् वि चृता बन्धपाशान् ।
६,६३।२च् - यमो मह्यम् पुनर् इत् त्वाम् ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥२॥

६,६३।३अ - अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर् ये सहस्रम् ।
६,६३।३च् - यमेन त्वं पितृभिः संविदान उत्तमं नाकम् अधि रोहयेमम् ॥३॥

६,६३।४अ - संसम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य आ ।
६,६३।४च् - इढस् पदे सम् इध्यसे स नो वसून्य् आ भर ॥४॥


६,६४।१अ - सं जानीध्वं सं पृच्यध्वं सं वो मनांसि जानताम् ।
६,६४।१च् - देवा भागं यथा पूर्वे सम्जानाना उपासते ॥१॥

६,६४।२अ - समानो मन्त्रः समितिः समानी समानं व्रतं सह चित्तम् एषाम् ।
६,६४।२च् - समानेन वो हविषा जुहोमि समानं चेतो अभिसंविशध्वम् ॥२॥

६,६४।३अ - समानी व आकूतिः समाना हृदयानि वः ।
६,६४।३च् - समानम् अस्तु वो मनः यथा वः सुसहासति ॥३॥


६,६५।१अ - अव मन्युर् अवायताव बाहू मनोयुजा ।
६,६५।१च् - पराशर त्वं तेषाम् पराञ्चं शुष्मम् अर्दयाधा नो रयिम् आ कृधि ॥१॥

६,६५।२अ - निर्हस्तेभ्यो नैर्हस्तम् यं देवाः शरुम् अस्यथ ।
६,६५।२च् - वृश्चामि शत्रूणां बाहून् अनेन हविषा 'हम् ॥२॥

६,६५।३अ - इन्द्रश् चकार प्रथमं नैर्हस्तम् असुरेभ्यः ।
६,६५।३च् - जयन्तु सत्वानो मम स्थिरेणेन्द्रेण मेदिना ॥३॥


६,६६।१अ - निर्हस्तः शत्रुर् अभिदासन्न् अस्तु ये सेनाभिर् युधम् आयन्त्य् अस्मान् ।
६,६६।१च् - सम् अर्पयेन्द्र महता वधेन द्रात्व् एषाम् अघहारो विविद्धः ॥१॥

६,६६।२अ - आतन्वाना आयछन्तो 'स्यन्तो ये च धावथ ।
६,६६।२च् - निर्हस्ताः शत्रवः स्थनेन्द्रो वो 'द्य पराशरीत् ॥२॥

६,६६।३अ - निर्हस्ताः सन्तु शत्रवो 'ङ्गैषां म्लापयामसि ।
६,६६।३च् - अथैषाम् इन्द्र वेदांसि शतशो वि भजामहै ॥३॥


६,६७।१अ - परि वर्त्मानि सर्वत इन्द्रः पूषा च सस्रतुः ।
६,६७।१च् - मुह्यन्त्व् अद्यामूः सेना अमित्राणां परस्तराम् ॥१॥

६,६७।२अ - मूडा अमित्राश् चरताशीर्षाण इवाहयः ।
६,६७।२च् - तेषां वो अग्निमूडानाम् इन्द्रो हन्तु वरंवरम् ॥२॥

६,६७।३अ - अइषु नह्य वृषाजिनं हरिणस्य भियं कृधि ।
६,६७।३च् - पराङ् अमित्र एषत्व् अर्वाची गौर् उपेषतु ॥३॥


६,६८।१अ - आयम् अगन्त् सविता क्षुरेणोष्णेन वाय उदकेनेहि ।
६,६८।१च् - आदित्या रुद्रा वसव उन्दन्तु सचेतसः सोमस्य राज्ञो वपत प्रचेतसः ॥१॥

६,६८।२अ - अदितिः श्मश्रु वपत्व् आप उन्दन्तु वर्चसा ।
६,६८।२च् - चिकित्सतु प्रजापतिर् दीर्घायुत्वाय चक्षसे ॥२॥

६,६८।३अ - येनावपत् सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् ।
६,६८।३च् - तेन ब्रह्माणो वपतेदम् अस्य गोमान् अश्ववान् अयम् अस्तु प्रजावान् ॥३॥


६,६९।१अ - गिराव् अरगराटेषु हिरन्ये गोषु यद् यशः ।
६,६९।१च् - सुरायां सिच्यमानायां कीलाले मधु तन् मयि ॥१॥

६,६९।२अ - अश्विना सारघेण मा मधुनाङ्क्तं शुभस् पती ।
६,६९।२च् - यथा भर्गस्वतीं वाचम् आवदानि जनां अनु ॥२॥

६,६९।३अ - मयि वर्चो अथो यशो 'थो यज्ञस्य यत् पयः ।
६,६९।३च् - तन् मयि प्रजापतिर् दिवि द्याम् इव दृंहतु ॥३॥


६,७०।१अ - यथा मांसम् यथा सुरा यथाक्षा अधिदेवने ।
६,७०।१च् - यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।
६,७०।१ए - एवा ते अघ्न्ये मनो 'धि वत्से नि हन्यताम् ॥१॥

६,७०।२अ - यथा हस्ती हस्तिन्याः पदेन पदम् उद्युजे ।
६,७०।२च् - यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।
६,७०।२ए - एवा ते अघ्न्ये मनो 'धि वत्से नि हन्यताम् ॥२॥

६,७०।३अ - यथा प्रधिर् यथोपधिर् यथा नभ्यं प्रधाव् अधि ।
६,७०।३च् - यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।
६,७०।३ए - एवा ते अघ्न्ये मनो 'धि वत्से नि हन्यताम् ॥३॥


६,७१।१अ - यद् अन्नम् अद्मि बहुधा विरूपं हिरण्यम् अश्वम् उत गाम् अजाम् अविम् ।
६,७१।१च् - यद् एव किं च प्रतिजग्रहाहम् अग्निष् टद् धोता सुहुतं कृनोतु ॥१॥

६,७१।२अ - यन् मा हुतम् अहुतम् आजगाम दत्तं पितृभिर् अनुमतं मनुष्यैः ।
६,७१।२च् - यस्मान् मे मन उद् इव रारजीत्य् अग्निष् टद् धोता सुहुतं कृणोतु ॥२॥

६,७१।३अ - यद् अन्नम् अद्म्य् अनृतेन देवा दास्यन्न् अदास्यन्न् उत संगृणामि ।
६,७१।३च् - वैश्वानरस्य महतो महिम्ना शिवं मह्यं मधुमद् अस्त्व् अन्नम् ॥३॥


६,७२।१अ - यथासितः प्रथयते वशाम् अनु वपूंषि कृण्वन्न् असुरस्य मायया ।
६,७२।१च् - एवा ते शेपः सहसायम् अर्को 'ङ्गेनाङ्गं संसमकं कृणोतु ॥१॥

६,७२।२अ - यथा पसस् तायादरं वातेन स्थूलभं कृतम् ।
६,७२।२च् - यावत् परस्वतः पसस् तावत् ते वर्धतां पसः ॥२॥

६,७२।३अ - यावदङ्गीनं पारस्वतं हास्तिनं गार्दभम् च यत् ।
६,७२।३च् - यावद् अश्वस्य वाजिनस् तावत् ते वर्धतां पसः ॥३॥


६,७३।१अ - एह यातु वरुणः सोमो अग्निर् बृहस्पतिर् वसुभिर् एह यातु ।
६,७३।१च् - अस्य श्रियम् उपसंयात सर्व उग्रस्य चेत्तुः संमनसः सजाताः ॥१॥

६,७३।२अ - यो वः शुष्मो हृदयेष्व् अन्तर् आकूतिर् या वो मनसि प्रविष्टा ।
६,७३।२च् - तान्त् सीवयामि हविषा घृतेन मयि सजाता रमतिर् वो अस्तु ॥२॥

६,७३।३अ - इहैव स्त माप याताध्य् अस्मत् पूषा परस्ताद् अपथम् वः कृणोतु ।
६,७३।३च् - वास्तोष् पतिर् अनु वो जोहवीतु मयि सजाता रमतिः वो अस्तु ॥३॥


६,७४।१अ - सं वः पृच्यन्तां तन्वः सं मनांसि सम् उ व्रता ।
६,७४।१च् - सम् वो 'यम् ब्रह्मणस् पतिर् भगः सं वो अजीगमत् ॥१॥

६,७४।२अ - सम्ज्ञपनं वो मनसो 'थो सम्ज्ञपनम् हृदः ।
६,७४।२च् - अथो भगस्य यच् छ्रान्तं तेन संज्ञपयामि वः ॥२॥

६,७४।३अ - यथादित्या वसुभिः सम्बभूवुर् मरुद्भिर् उग्रा अहृणीयमानाः ।
६,७४।३च् - एवा त्रिणामन्न् अहृणीयमान इमान् जनान्त् संमनसस् कृधीह ॥३॥


६,७५।१अ - निर् अमुं नुद ओकसः सपत्नो यः पृतन्यति ।
६,७५।१च् - नैर्बाध्येन हविषेन्द्र एनं पराशरीत् ॥१॥

६,७५।२अ - परमां तं परावतम् इन्द्रो नुदतु वृत्रहा ।
६,७५।२च् - यतो न पुनर् आयति शश्वतीभ्यः समाभ्यः ॥२॥

६,७५।३अ - एतु तिस्रः परावत एतु पञ्च जनां अति ।
६,७५।३च् - एतु तिस्रो 'ति रोचना यतो न पुनर् आयति ।
६,७५।३ए - शश्वतीभ्यः समाभ्यो यावत् सूर्यो असद् दिवि ॥३॥


६,७६।१अ - य एनं परिषीदन्ति समादधति चक्षसे ।
६,७६।१च् - संप्रेद्धो अग्निर् जिह्वाभिर् उद् एतु हृदयाद् अधि ॥१॥

६,७६।२अ - अग्नेः साम्तपनस्याहम् आयुषे पदम् आ रभे ।
६,७६।२च् - अद्धातिर् यस्य पश्यति धूमम् उद्यन्तम् आस्यतः ॥२॥

६,७६।३अ - यो अस्य समिधं वेद क्षत्रियेण समाहिताम् ।
६,७६।३च् - नाभिह्वारे पदं नि दधाति स मृत्यवे ॥३॥

६,७६।४अ - नैनं घ्नन्ति पर्यायिणो न सन्नां अव गछति ।
६,७६।४च् - अग्नेर् यः क्षत्रियो विद्वान् नाम गृह्नाति आयुषे ॥४॥


६,७७।१अ - अस्थाद् द्यौर् अस्थात् पृथिव्य् अस्थाद् विश्वम् इदं जगत् ।
६,७७।१च् - आस्थाने पर्वता अस्थु स्थाम्न्य् अश्वां अतिष्ठिपम् ॥१॥

६,७७।२अ - य उदानत् परायणं य उदानण् न्यायनम् ।
६,७७।२च् - आवर्तनम् निवर्तनं यो गोपा अपि तं हुवे ॥२॥

६,७७।३अ - जातवेदो नि वर्तय शतं ते सन्त्व् आवृतः ।
६,७७।३च् - सहस्रं त उपावृतस् ताभिर् नः पुनर् आ कृधि ॥३॥


६,७८।१अ - तेन भूतेन हविषायम् आ प्यायतां पुनः ।
६,७८।१च् - जायाम् याम् अस्मा आवाक्षुस् ताम् रसेनाभि वर्धताम् ॥१॥

६,७८।२अ - अभि वर्धतां पयसाभि राष्ट्रेण वर्धताम् ।
६,७८।२च् - रय्या सहस्रवर्चसेमौ स्ताम् अनुपक्षितौ ॥२॥

६,७८।३अ - त्वष्टा जायाम् अजनयत् त्वष्टास्यै त्वां पतिम् ।
६,७८।३च् - त्वष्टा सहस्रम् आयुंषि दीर्घम् आयुः कृणोतु वाम् ॥३॥


६,७९।१अ - अयं नो नभसस् पतिः संस्फानो अभि रक्षतु ।
६,७९।१च् - असमातिम् गृहेषु नः ॥१॥

६,७९।२अ - त्वं नो नभसस् पते ऊर्जं गृहेसु धारय ।
६,७९।२च् - आ पुष्टम् एत्व् आ वसु ॥२॥

६,७९।३अ - देव संस्फान सहस्रापोषस्येशिषे ।
६,७९।३च् - तस्य नो रास्व तस्य नो धेहि तस्य ते भक्तिवाम्सः स्याम ॥३॥


६,८०।१अ - अन्तरिक्षेण पतति विश्वा भूतावचाकशत् ।
६,८०।१च् - शुनो दिव्यस्य यन् महस् तेना ते हविषा विधेम ॥१॥

६,८०।२अ - ये त्रयः कालकाञ्जा दिवि देवा इव श्रिताः ।
६,८०।२च् - तान्त् सर्वान् अह्व ऊतये 'स्मा अरिष्टतातये ॥२॥

६,८०।३अ - अप्सु ते जन्म दिवि ते सधस्थं समुद्रे अन्तर् महिमा ते पृथिव्याम् ।
६,८०।३च् - शुनो दिव्यस्य यन् महस् तेना ते हविषा विधेम ॥३॥


६,८१।१अ - यन्तासि यछसे हस्ताव् अप रक्षांसि सेधसि ।
६,८१।१च् - प्रजां धनं च गृह्णानः परिहस्तो अभूद् अयम् ॥१॥

६,८१।२अ - परिहस्त वि धारय योनिं गर्भाय धातवे ।
६,८१।२च् - मर्यादे पुत्रम् आ धेहि तं त्वम् आ गमयागमे ॥२॥

६,८१।३अ - यं परिहस्तम् अबिभर् अदितिः पुत्रकाम्या ।
६,८१।३च् - त्वष्टा तम् अस्या आ बध्नाद् यथा पुत्रं जनाद् ॥३॥


६,८२।१अ - आगछत आगतस्य नाम गृह्णाम्य् आयतः ।
६,८२।१च् - इन्द्रस्य वृत्रघ्नो वन्वे वासवस्य शतक्रतोः ॥१॥

६,८२।२अ - येन सूर्यां सावित्रीम् अश्विनोहतुः पथा ।
६,८२।२च् - तेन माम् अब्रवीद् भगो जयाम् आ वहताद् इति ॥२॥

६,८२।३अ - यस् ते 'ङ्कुशो वसुदानो बृहन्न् इन्द्र हिरण्ययः ।
६,८२।३च् - तेना जनियते जायां मह्यं धेहि शचीपते ॥३॥


६,८३।१अ - अपचितः प्र पतत सुपर्णो वसतेर् इव ।
६,८३।१च् - सूर्यः कृणोतु भेषजं चन्द्रमा वो 'पोछतु ॥१॥

६,८३।२अ - एन्य् एका श्येन्य् एका कृष्णैका रोहिणी द्वे ।
६,८३।२च् - सर्वासाम् अग्रभं नामावीरघ्नीर् अपेतन ॥२॥

६,८३।३अ - असूतिका रामायण्य् अपचित् प्र पतिष्यति ।
६,८३।३च् - ग्लौर् इतः प्र पतिष्यति स गलुन्तो नशिष्यति ॥३॥

६,८३।४अ - वीहि स्वाम् आहुतिं जुषानो मनसा स्वाहा मनसा यद् इदं जुहोमि ॥४॥


६,८४।१अ - यस्यास् त आसनि घोरे जुहोम्य् एषां बद्धानाम् अवसर्जनाय कम् ।
६,८४।१च् - भूमिर् इति त्वाभिप्रमन्वते जना निरृतिर् इति त्वाहं परि वेद सर्वतः ॥१॥

६,८४।२अ - भूते हविष्मती भवैष ते भागो यो अस्मासु ।
६,८४।२च् - मुञ्चेमान् अमून् एनसः स्वाहा ॥२॥

६,८४।३अ - एवो ष्व् अस्मन् निरृते 'नेहा त्वम् अयस्मयान् वि चृता बन्धपाशान् ।
६,८४।३च् - यमो मह्यं पुनर् इत् त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥३॥

६,८४।४अ - अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर् ये सहस्रम् ।
६,८४।४च् - यमेन त्वं पितृभिः संविदान उत्तमं नाकम् अधि रोहयेमम् ॥४॥


६,८५।१अ - वरणो वारयाता अयं देवो वनस्पतिः ।
६,८५।१च् - यक्ष्मो यो अस्मिन्न् आविष्टस् तम् उ देवा अवीवरन् ॥१॥

६,८५।२अ - इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च ।
६,८५।२च् - देवानां सर्वेषां वाचा यक्ष्मं ते वारयामहे ॥२॥

६,८५।३अ - यथा वृत्र इमा आपस् तस्तम्भ विश्वधा यतीः ।
६,८५।३च् - एवा ते अग्निना यक्ष्मं वैश्वानरेण वारये ॥३॥


६,८६।१अ - वृषेन्द्रस्य वृषा दिवो वृसा पृथिव्या अयम् ।
६,८६।१च् - वृषा विश्वस्य भूतस्य त्वम् एकवृषो भव ॥१॥

६,८६।२अ - समुद्र ईशे स्रवताम् अग्निः पृथिव्या वशी ।
६,८६।२च् - चन्द्रमा नक्षत्राणाम् ईशे त्वम् एकवृषो भव ॥२॥

६,८६।३अ - सम्राढ् अस्य् असुराणां ककुन् मनुष्यानाम् ।
६,८६।३च् - देवानाम् अर्धभाग् असि त्वम् एकवृषो भव ॥३॥


६,८७।१अ - आ त्वाहार्षम् अन्तर् अभूर् ध्रुवस् तिष्ठाविचाचलत् ।
६,८७।१च् - विशस् त्वा सर्वा वाञ्छन्तु मा त्वद् राष्ट्रम् अधि भ्रशत् ॥१॥

६,८७।२अ - इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलत् ।
६,८७।२च् - इन्द्र इवेह ध्रुवस् तिष्ठेह राष्ट्रम् उ धारय ॥२॥

६,८७।३अ - इन्द्र एतम् अदीधरत् ध्रुवं ध्रुवेण हविषा ।
६,८७।३च् - तस्मै सोमो अधि ब्रवद् अयं च ब्रह्मणस् पतिः ॥३॥


६,८८।१अ - ध्रुवा द्यौर् ध्रुवा पृथिवी ध्रुवं विश्वम् इदं जगत् ।
६,८८।१च् - ध्रुवासः पर्वता इमे ध्रुवो राजा विशाम् अयम् ॥१॥

६,८८।२अ - ध्रुवं ते राजा वरुणो ध्रुवम् देवो बृहस्पतिः ।
६,८८।२च् - ध्रुवं त इन्द्रश् चाग्निश् च राष्ट्रं धारयतां ध्रुवम् ॥२॥

६,८८।३अ - ध्रुवो 'च्युतः प्र मृणीहि शत्रून् छत्रूयतो 'धरान् पादयस्व ।
६,८८।३च् - सर्वा दिशः संमनसः सध्रीचीर् ध्रुवाय ते समितिः कल्पताम् इह ॥३॥


६,८९।१अ - इदं यत् प्रेण्यः शिरो दत्तं सोमेन वृष्ण्यम् ।
६,८९।१च् - ततः परि प्रजातेन हार्दिं ते शोचयामसि ॥१॥

६,८९।२अ - शोचयामसि ते हार्दिं शोचयामसि ते मनः ।
६,८९।२च् - वातं धूम इव सध्र्यङ् माम् एवान्व् एतु ये मनः ॥२॥

६,८९।३अ - मह्यं त्वा मित्रावरुणौ मह्यं देवी सरस्वती ।
६,८९।३च् - मह्यं त्वा मध्यं भूम्या उभाव् अन्तौ सम् अस्यताम् ॥३॥


६,९०।१अ - यां ते रुद्र इषुम् आस्यद् अङ्गेभ्यो हृदयाय च ।
६,९०।१च् - इदं ताम् अद्य त्वद् वयं विषूचीं वि वृहामसि ॥१॥

६,९०।२अ - यास् ते शतं धमनयो 'ङ्गान्य् अनु विष्ठिताः ।
६,९०।२च् - तासां ते सर्वासाम् वयं निर् विषाणि ह्वयामसि ॥२॥

६,९०।३अ - नमस् ते रुद्रास्यते नमः प्रतिहितायै ।
६,९०।३च् - नमो विसृज्यमानायै नमो निपतितायै ॥३॥


६,९१।१अ - इमं यवम् अष्टायोगैः षद्योगेभिर् अचर्कृषुः ।
६,९१।१च् - तेना ते तन्वो रपो 'पाचीनम् अप व्यये ॥१॥

६,९१।२अ - न्यग् वातो वाति न्यक् तपति सूर्यः ।
६,९१।२च् - नीचीनम् अघ्न्या दुहे न्यग् भवतु ते रपः ॥२॥

६,९१।३अ - आप इद् वा उ भेषजीर् आपो अमीवचातनीः ।
६,९१।३च् - आपो विश्वस्य भेषजीस् तास् ते कृण्वन्तु भेषजम् ॥३॥


६,९२।१अ - वातरंहा भव वाजिन् युजमान इन्द्रस्य याहि प्रसवे मनोजवाः ।
६,९२।१च् - युञ्जन्तु त्वा मरुतो विश्ववेदस आ ते त्वस्ता पत्सु जवं दधातु ॥१॥

६,९२।२अ - जवस् ते अर्वन् निहितो गुहा यः श्येने वाते उत यो 'चरत् परीत्तः ।
६,९२।२च् - तेन त्वं वाजिन् बलवान् बलेनाजिं जय समने परयिष्णुः ॥२॥

६,९२।३अ - तनूष् टे वाजिन् तन्वं नयन्ती वामम् अस्मभ्यं धावतु शर्म तुभ्यम् ।
६,९२।३च् - अह्रुतो महो धरुणाय देवो दिवीव ज्योतिः स्वम् आ मिमीयात् ॥३॥


६,९३।१अ - यमो मृत्युर् अघमारो निरृथो बभ्रुः शर्वो 'स्ता नीलशिखण्ढः ।
६,९३।१च् - देवजनाः सेनयोत्तस्थिवांसस् ते अस्माकं परि वृञ्जन्तु वीरान् ॥१॥

६,९३।२अ - मनसा होमैर् हरसा घृतेन शर्वायास्त्र उत राज्ञे भवाय ।
६,९३।२च् - नमस्येभ्यो नम एभ्यः कृणोम्य् अन्यत्रास्मद् अघविषा नयन्तु ॥२॥

६,९३।३अ - त्रायध्वं नो अघविषाभ्यो वधाद् विश्वे देवा मरुतो विश्ववेदसः ।
६,९३।३च् - अग्नीषोमा वरुणः पूतदक्षा वातापर्जन्ययोः सुमतौ स्याम ॥३॥


६,९४।१अ - सं वो मनांसि सं व्रता सम् आकूतीर् नमामसि ।
६,९४।१च् - अमी ये विव्रता स्थन तान् वः सं नमयामसि ॥१॥

६,९४।२अ - अहं गृभ्णामि मनसा मनांसि मम चित्तम् अनु चित्तेभिर् एत ।
६,९४।२च् - मम वशेषु हृदयानि वः कृणोमि मम यातम् अनुवर्त्मान एत ॥२॥

६,९४।३अ - ओते मे द्यावापृथिवी ओता देवी सरस्वती ।
६,९४।३च् - ओतौ म इन्द्रश् चाग्निश् च र्ध्यास्मेदं सरस्वति ॥३॥


६,९५।१अ - अश्वत्थो देवसदनस् तृतीयस्याम् इतो दिवि ।
६,९५।१च् - तत्रामृतस्य चक्षणम् देवाः कुष्ठम् अवन्वत ॥१॥

६,९५।२अ - हिरण्ययी नौर् अचरद् धिरण्यबन्धना दिवि ।
६,९५।२च् - तत्रामृतस्य पुष्पं देवाः कुष्ठम् अवन्वत ॥२॥

६,९५।३अ - गर्भो अस्य् ओषधीनां गर्भो हिमवताम् उत ।
६,९५।३च् - गर्भो विश्वस्य भूतस्येमं मे अगदं कृधि ॥३॥


६,९६।१अ - या ओषधयः सोमराज्ञीर् बह्वीः शतविचक्षणाः ।
६,९६।१च् - बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अंहसः ॥१॥

६,९६।२अ - मुञ्चन्तु मा शपथ्याद् अथो वरुण्याद् उत ।
६,९६।२च् - अथो यमस्य पढ्वीशाद् विश्वस्माद् देवकिल्बिषात् ॥२॥

६,९६।३अ - यच् चक्षुषा मनसा यच् च वाचोपारिम जाग्रतो यत् स्वपन्तः ।
६,९६।३च् - सोमस् तानि स्वधया नः पुनातु ॥३॥


६,९७।१अ - अभिभूर् यज्ञो अभिभूर् अग्निर् अभिभूः सोमो अभिभूर् इन्द्रः ।
६,९७।१च् - अभ्य् अहं विश्वाः पृतना यथासान्य् एवा विधेमाग्निहोत्रा इदं हविः ॥१॥

६,९७।२अ - स्वधास्तु मित्रावरुणा विपश्चिता प्रजावत् क्षत्रं मधुनेह पिन्वतम् ।
६,९७।२च् - बाधेथां दूरं निरृतिं पराचैः कृतं चिद् एनः प्र मुमुक्तम् अस्मत् ॥२॥

६,९७।३अ - इमं वीरम् अनु हर्षध्वम् उग्रम् इन्द्रं सखायो अनु सं रभध्वम् ।
६,९७।३च् - ग्रामजितं गोजितं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम् ओजसा ॥३॥


६,९८।१अ - इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयातै ।
६,९८।१च् - चर्कृत्य ईढ्यो वन्द्यश् चोपसद्यो नमस्य्श् भवेह ॥१॥

६,९८।२अ - त्वम् इन्द्राधिराजः श्रवस्युस् त्वं भूर् अभिभूतिर् जनानाम् ।
६,९८।२च् - त्वं दैवीर् विश इमा वि राजायुष्मत् क्षत्रम् अजरं ते अस्तु ॥२॥

६,९८।३अ - प्राच्या दिशस् त्वम् इन्द्रासि राजोतोदीच्या दिशो वृत्रहन् छत्रुहो 'सि ।
६,९८।३च् - यत्र यन्ति स्रोत्यास् तज् जितं ते दक्षिणतो वृषभ एषि हव्यः ॥३॥


६,९९।१अ - अभि त्वेन्द्र वरिमतः पुरा त्वांहूरणाद् धुवे ।
६,९९।१च् - ह्वयाम्य् उग्रं चेत्तारं पुरुणामानम् एकजम् ॥१॥

६,९९।२अ - यो अद्य सेन्यो वधो जिघांसन् न उदीरते ।
६,९९।२च् - इन्द्रस्य तत्र बाहू समन्तं परि दद्मः ॥२॥

६,९९।३अ - परि दद्म इन्द्रस्य बाहू समन्तं त्रातुस् त्रायतां नः ।
६,९९।३च् - देव सवितः सोम राजन्त् सुमनसं मा कृणु स्वस्तये ॥३॥


६,१००।१अ - देवा अदुः सूर्यो द्यौर् अदात् पृथिव्य् अदात् ।
६,१००।१च् - तिस्रः सरस्वतिर् अदुः सचित्ता विषदूषणम् ॥१॥

६,१००।२अ - यद् वो देवा उपजीका आसिञ्चन् धन्वन्य् उदकम् ।
६,१००।२च् - तेन देवप्रसूतेनेदं दूषयता विषम् ॥२॥
६,१००।३अ - असुराणां दुहितासि सा देवानाम् असि स्वसा ।
६,१००।३च् - दिवस् पृथिव्याः संभूता सा चकर्थारसं विषम् ॥३॥


६,१०१।१अ - आ वृषायस्व श्वसिहि वर्धस्व प्रथयस्व च ।
६,१०१।१च् - यथाङ्गं वर्धतां शेपस् तेन योषितम् इज् जहि ॥१॥

६,१०१।२अ - येन कृषं वाजयन्ति येन हिन्वन्त्य् आतुरम् ।
६,१०१।२च् - तेनास्य ब्रह्मणस् पते धनुर् इवा तानया पसः ॥२॥

६,१०१।३अ - आहं तनोमि ते पसो अधि ज्याम् इव धन्वनि ।
६,१०१।३च् - क्रमस्व ऋष इव रोहितम् अनवग्लायता सदा ॥३॥


६,१०२।१अ - यथायं वाहो अश्विना समैति सं च वर्तते ।
६,१०२।१च् - एवा माम् अभि ते मनः समैतु सं च वर्तताम् ॥१॥

६,१०२।२अ - आहं खिदामि ते मनो राजाश्वः पृष्ट्याम् इव ।
६,१०२।२च् - रेष्मछिन्नम् यथा तृणं मयि ते वेष्टतां मनः ॥२॥

६,१०२।३अ - आञ्जनस्य मदुघस्य कुष्ठस्य नलदस्य च ।
६,१०२।३च् - तुरो भगस्य हस्ताभ्याम् अनुरोधनम् उद् भरे ॥३॥


६,१०३।१अ - संदानं वो बृहस्पतिः संदानं सविता करत् ।
६,१०३।१च् - संदानं मित्रो अर्यमा संदानं भगो अश्विना ॥१॥

६,१०३।२अ - सम् परमान्त् सम् अवमान् अथो सं द्यामि मध्यमान् ।
६,१०३।२च् - इन्द्रस् तान् पर्य् अहार् दाम्ना तान् अग्ने सं द्या त्वम् ॥२॥

६,१०३।३अ - अमी ये युधम् आयन्ति केतून् कृत्वानीकशः ।
६,१०३।३च् - इन्द्रस् तान् पर्य् अहार् दाम्न तान् अग्ने सं द्या त्वम् ॥३॥


६,१०४।१अ - आदानेन संदानेनामित्रान् आ द्यामसि ।
६,१०४।१च् - अपाना ये चैषां प्राणा असुनासून्त् सम् अछिदन् ॥१॥

६,१०४।२अ - इदम् आदानम् अकरं तपसेन्द्रेण संशितम् ।
६,१०४।२च् - अमित्रा ये 'त्र नः सन्ति तान् अग्न आ द्या त्वम् ॥२॥

६,१०४।३अ - अइनान् द्यताम् इन्द्राग्नी सोमो राजा च मेदिनौ ।
६,१०४।३च् - इन्द्रो मरुत्वान् आदानम् अमित्रेभ्यः कृणोतु नः ॥३॥


६,१०५।१अ - यथा मनो मनस्केतैः परापतत्य् आशुमत् ।
६,१०५।१च् - एवा त्वं कासे प्र पत मनसो 'नु प्रवाय्यम् ॥१॥

६,१०५।२अ - यथा बाणः सुसंशितः परापतत्य् आशुमत् ।
६,१०५।२च् - एवा त्वं कासे प्र पत पृथिव्या अनु संवतम् ॥२॥

६,१०५।३अ - यथा सूर्यस्य रश्मयः परापतन्त्य् आशुमत् ।
६,१०५।३च् - एवा त्वं कासे प्र पत समुद्रस्यानु विक्षरम् ॥३॥


६,१०६।१अ - आयने ते परायने दूर्वा रोहन्तु पुष्पिणीः ।
६,१०६।१च् - उत्सो वा तत्र जायताम् ह्रदो वा पुण्ढरीकवान् ॥१॥

६,१०६।२अ - अपाम् इदं न्ययनं समुद्रस्य निवेशनम् ।
६,१०६।२च् - मध्ये ह्रदस्य नो गृहाः पराचीना मुखा कृधि ॥२॥

६,१०६।३अ - हिमस्य त्वा जरायुणा शाले परि व्ययामसि ।
६,१०६।३च् - शीतह्रदा हि नो भुवो 'ग्निष् कृणोतु भेषजम् ॥३॥


६,१०७।१अ - विश्वजित् त्रायमाणायै मा परि देहि ।
६,१०७।१च् - त्रायमाणे द्विपाच् च सर्वं नो रक्ष चतुष्पाढ् यच् च नः स्वम् ॥१॥

६,१०७।२अ - त्रायमाणे विश्वजिते मा परि देहि ।
६,१०७।२च् - विश्वजिद् द्विपाच् च सर्वं नो रक्ष चतुष्पाढ् यच् च नः स्वम् ॥२॥

६,१०७।३अ - विश्वजित् कल्याण्यै मा परि देहि ।
६,१०७।३च् - कल्याणि द्विपाच् च सर्वं नो रक्ष चतुष्पाढ् यच् च नः स्वम् ॥३॥

६,१०७।४अ - कल्याणि सर्वविदे मा परि देहि ।
६,१०७।४च् - सर्वविद् द्विपाच् च सर्वं नो रक्ष चतुष्पाढ् यच् च नः स्वम् ॥४॥


६,१०८।१अ - त्वं नो मेधे प्रथमा गोभिर् अश्वेभिर् आ गहि ।
६,१०८।१च् - त्वं सूर्यस्य रश्मिभिस् त्वम् नो असि यज्ञिया ॥१॥

६,१०८।२अ - मेधाम् अहं प्रथमां ब्रह्मण्वतीं ब्रह्मजूताम् ऋषिष्टुताम् ।
६,१०८।२च् - प्रपीतां ब्रह्मचारिभिर् देवानाम् अवसे हुवे ॥२॥

६,१०८।३अ - यां मेधाम् ऋभवो विदुर् यां मेधाम् असुरा विदुः ।
६,१०८।३च् - ऋषयो भद्रां मेधां यां विदुस् तां मय्य् आ वेशयामसि ॥३॥

६,१०८।४अ - याम् ऋषयो भूतकृतो मेधां मेधाविनो विदुः ।
६,१०८।४च् - तया माम् अद्य मेधयाग्ने मेधाविनं कृणु ॥४॥

६,१०८।५अ - मेधां सायं मेधां प्रातर् मेधां मध्यन्दिनं परि ।
६,१०८।५च् - मेधां सूर्यस्य रश्मिभिर् वचसा वेशयामहे ॥५॥


६,१०९।१अ - पिप्पली क्षिप्तभेषज्य् उतातिविद्धभेषजी ।
६,१०९।१च् - तां देवाः सम् अकल्पयन्न् इयं जीवितवा अलम् ॥१॥

६,१०९।२अ - पिप्पल्यः सम् अवदन्तायतीर् जननाद् अधि ।
६,१०९।२च् - यं जीवम् अश्नवामहै न स रिष्याति पूरुषः ॥२॥

६,१०९।३अ - असुरास् त्वा न्य् अखनन् देवास् त्वोद् अवपन् पुनः ।
६,१०९।३च् - वातीकृतस्य भेषजीम् अथो क्षिप्तस्य भेषजीम् ॥३॥


६,११०।१अ - प्रत्नो हि कम् ईढ्यो अध्वरेषु सनाच् च होता नव्यश् च सत्सि ।
६,११०।१च् - स्वाम् चाग्ने तन्वं पिप्रायस्वास्मभ्यं च सौभगम् आ यजस्व ॥१॥

६,११०।२अ - ज्येष्ठघ्न्यां जातो विचृतोर् यमस्य मूलबर्हणात् परि पाह्य् एनम् ।
६,११०।२च् - अत्य् एनम् नेषद् दुरितानि विश्वा दीर्घायुत्वाय शतशारदाय ॥२॥

६,११०।३अ - व्याघ्रे 'ह्न्य् अजनिष्ट वीरो नक्षत्रजा जायमानः सुवीरः ।
६,११०।३च् - स मा वधीत् पितरं वर्धमानो मा मातरं प्र मिनीज् जनित्रीम् ॥३॥


६,१११।१अ - इमम् मे अग्ने पुरुषम् मुमुग्ध्य् अयं यो बद्धः सुयतो लालपीति ।
६,१११।१च् - अतो 'धि ते कृणवद् भागधेयं यदानुन्मदितो 'सति ॥१॥

६,१११।२अ - अग्निष् टे नि शमयतु यदि ते मन उद्युतम् ।
६,१११।२च् - कृणोमि विद्वान् भेषजं यथानुन्मदितो 'ससि ॥२॥

६,१११।३अ - देवैनसाद् उन्मदितम् उन्मत्तम् रक्षसस् परि ।
६,१११।३च् - कृणोमि विद्वान् भेषजं यदानुन्मदितो 'सति ॥३॥

६,१११।४अ - पुनस् त्वा दुर् अप्सरसः पुनर् इन्द्रः पुनर् भगः ।
६,१११।४च् - पुनस् त्वा दुर् विश्वे देवा यथानुन्मदितो 'ससि ॥४॥


६,११२।१अ - मा ज्येष्ठं वधीद् अयम् अग्न एषाम् मूलबर्हणात् परि पाह्य् एनम् ।
६,११२।१च् - स ग्राह्याः पाशान् वि चृत प्रजानन् तुभ्यं देवा अनु जानन्तु विश्वे ॥१॥

६,११२।२अ - उन् मुञ्च पाशांस् त्वम् अग्न एषां त्रयस् त्रिभिर् उत्सिता येभिर् आसन् ।
६,११२।२च् - स ग्राह्याः पाशान् वि चृत प्रजानन् पितापुत्रौ मातरं मुञ्च सर्वान् ॥२॥

६,११२।३अ - येभिः पाशैः परिवित्तो विबद्धो 'ङ्गेअङ्ग आर्पित उत्सितश् च ।
६,११२।३च् - वि ते मुच्यन्तं विमुचो हि सन्ति भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व ॥३॥


६,११३।१अ - त्रिते देवा अमृजतैतद् एनस् त्रित एनन् मनुष्येषु ममृजे ।
६,११३।१च् - ततो यदि त्वा ग्राहिर् आनशे तां ते देवा ब्रह्मणा नाशयन्तु ॥१॥

६,११३।२अ - मरीचीर् धूमान् प्र विशानु पाप्मन्न् उदारान् गछोत वा नीहारान् ।
६,११३।२च् - नदीनं फेनां अनु तान् वि नश्य भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व ॥२॥

६,११३।३अ - द्वादशधा निहितं त्रितस्यापमृष्टम् मनुष्यैनसानि ।
६,११३।३च् - ततो यदि त्वा ग्राहिर् आनशे तां ते देवा ब्रह्मणा नाशयन्तु ॥३॥


६,११४।१अ - यद् देवा देवहेढनं देवासश् चकृम वयम् ।
६,११४।१च् - आदित्यास् तस्मान् नो युयम् ऋतस्य ऋतेन मुञ्चत ॥१॥

६,११४।२अ - ऋतस्य ऋतेनादित्या यजत्रा मुञ्चतेह नः ।
६,११४।२च् - यज्ञं यद् यज्ञवाहसः शिक्षन्तो नोपशेकिम ॥२॥

६,११४।३अ - मेदस्वता यजमानाः स्रुचाज्यानि जुह्वतः ।
६,११४।३च् - अकामा विश्वे वो देवाः शिक्षन्तो नोप शेकिम ॥३॥


६,११५।१अ - यद् विद्वांसो यद् अविद्वांस एनांसि चकृमा वयम् ।
६,११५।१च् - यूयं नस् तस्मान् मुञ्चत विश्वे देवाः सजोषसः ॥१॥

६,११५।२अ - यदि जाग्रद् यदि स्वपन्न् एन एनस्यो 'करम् ।
६,११५।२च् - भूतं मा तस्माद् भव्यं च द्रुपदाद् इव मुञ्चताम् ॥२॥

६,११५।३अ - द्रुपदाद् इव मुमुचानः स्विन्नः स्नात्वा मलाद् इव ।
६,११५।३च् - पूतं पवित्रेणेवाज्यं विश्वे शुम्भन्तु मैनसः ॥३॥


६,११६।१अ - यद् यामं चक्रुर् निखनन्तो अग्रे कार्षीवणा अन्नविदो न विद्यया ।
६,११६।१च् - वैवस्वते राजनि तज् जुहोम्य् अथ यज्ञियं मधुमद् अस्तु नो 'न्नम् ॥१॥

६,११६।२अ - वैवस्वतः कृणवद् भागधेयं मधुभागो मधुना सं सृजाति ।
६,११६।२च् - मातुर् यद् एन इषितं न आगन् यद् वा पिता 'पराद्धो जिहीदे ॥२॥

६,११६।३अ - यदीदं मातुर् यदि पितुर् नः परि भ्रातुः पुत्राच् चेतस एन आगन् ।
६,११६।३च् - यावन्तो अस्मान् पितरः सचन्ते तेषां सर्वेषां शिवो अस्तु मन्युः ॥३॥


६,११७।१अ - अपमित्यम् अप्रतीत्तं यद् अस्मि यमस्य येन बलिना चरामि ।
६,११७।१च् - इदं तद् अग्ने अनृणो भवामि त्वं पाशान् विचृतं वेत्थ सर्वान् ॥१॥

६,११७।२अ - इहैव सन्तः प्रति दद्म एनज् जीवा जीवेभ्यो नि हराम एनत् ।
६,११७।२च् - अपमित्य धान्यं यज् जघसाहम् इदं तद् अग्ने अनृणो भवामि ॥२॥

६,११७।३अ - अनृणा अस्मिन्न् अनृणाः परस्मिन् तृतीये लोके अनृणाः स्याम ।
६,११७।३च् - ये देवयानाः पितृयाणश् च लोकाः सर्वान् पथो अनृणा आ क्षियेम ॥३॥


६,११८।१अ - यद् धस्ताभ्यां चकृम किल्बिषाण्य् अक्षाणां गत्नुम् उपलिप्समानाः ।
६,११८।१च् - उग्रंपश्ये उग्रजितौ तद् अद्याप्सरसाव् अनु दत्ताम् ऋणं नः ॥१॥

६,११८।२अ - उग्रंपश्ये राष्ट्रभृत् किल्बिषाणि यद् अक्षवृत्तम् अनु दत्तम् न एतत् ।
६,११८।२च् - ऋणान् नो न ऋणम् एर्त्समानो यमस्य लोके अधिरज्जुर् आयत् ॥२॥

६,११८।३अ - यस्मा ऋणं यस्य जायाम् उपैमि यं याचमानो अभ्यैमि देवाः ।
६,११८।३च् - ते वाचं वादिषुर् मोत्तरां मद् देवपत्नी अप्सरसाव् अधीतम् ॥३॥


६,११९।१अ - यद् अदीव्यन्न् ऋणम् अहं कृणोम्य् अदास्यन्न् अग्ने उत संगृणामि ।
६,११९।१च् - वैश्वानरो नो अधिपा वसिष्ठ उद् इन् नयाति सुकृतस्य लोकम् ॥१॥

६,११९।२अ - वैश्वानराय प्रति वेदयामि यदि ऋणं संगरो देवतासु ।
६,११९।२च् - स एतान् पाशान् विचृतम् वेद सर्वान् अथ पक्वेन सह सं भवेम ॥२॥

६,११९।३अ - वैश्वानरः पविता मा पुनातु यत् संगरम् अभिधावाम्य् आशाम् ।
६,११९।३च् - अनाजानन् मनसा याचमानो यत् तत्रैनो अप तत् सुवामि ॥३॥


६,१२०।१अ - यद् अन्तरिक्षं पृथिवीम् उत द्याम् यन् मातरं पितरं वा जिहिंसिम ।
६,१२०।१च् - अयं तस्माद् गार्हपत्यो नो अग्निर् उद् इन् नयाति सुकृतस्य लोकम् ॥१॥

६,१२०।२अ - भूमिर् मातादितिर् नो जनित्रं भ्रातान्तरिक्षम् अभिशस्त्या नः ।
६,१२०।२च् - द्यौर् नः पिता पित्र्याच् छं भवाति जामिम् ऋत्वा माव पत्सि लोकात् ॥२॥

६,१२०।३अ - यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः ।
६,१२०।३च् - अश्लोना अङ्गैर् अह्रुताः स्वर्गे तत्र पश्येम पितरौ च पुत्रान् ॥३॥


६,१२१।१अ - विषाणा पाशान् वि ष्याध्य् अस्मद् य उत्तमा अधमा वारुणा ये ।
६,१२१।१च् - दुष्वप्न्यं दुरितं नि ष्वास्मद् अथ गछेम सुकृतस्य लोकम् ॥१॥

६,१२१।२अ - यद् दारुणि बध्यसे यच् च रज्ज्वां यद् भूम्यां बध्यसे यच् च वाचा ।
६,१२१।२च् - अयं तस्माद् गार्हपत्यो नो अग्निर् उद् इन् नयाति सुकृतस्य लोकम् ॥२॥

६,१२१।३अ - उद् अगातां भगवती विचृतौ नाम तारके ।
६,१२१।३च् - प्रेहामृतस्य यछतां प्रैतु बद्धकमोचनम् ॥३॥

६,१२१।४अ - वि जिहीष्व लोकम् कृणु बन्धान् मुञ्चासि बद्धकम् ।
६,१२१।४च् - योन्या इव प्रच्युतो गर्भः पथः सर्वां अनु क्षिय ॥४॥


६,१२२।१अ - एतं भागं परि ददामि विद्वान् विश्वकर्मन् प्रथमजा ऋतस्य ।
६,१२२।१च् - अस्माभिर् दत्तं जरसः परस्ताद् अछिन्नं तन्तुम् अनु सं तरेम ॥१॥

६,१२२।२अ - ततं तन्तुम् अन्व् एके तरन्ति येषां दत्तं पित्र्यम् आयनेन ।
६,१२२।२च् - अबन्ध्व् एके ददतः प्रयछन्तो दातुं चेच् छिक्षान्त् स स्वर्ग एव ॥२॥

६,१२२।३अ - अन्वारभेथाम् अनुसंरभेथाम् एतं लोकं श्रद्दधानाः सचन्ते ।
६,१२२।३च् - यद् वां पक्वं परिविष्टम् अग्नौ तस्य गुप्तये दम्पती सं श्रयेथाम् ॥३॥

६,१२२।४अ - यज्ञम् यन्तं मनसा बृहन्तम् अन्वारोहामि तपसा सयोनिः ।
६,१२२।४च् - उपहूता अग्ने जरसः परस्तात् तृतीये नाके सधमादं मदेम ॥४॥

६,१२२।५अ - शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक् सादयामि ।
६,१२२।५च् - यत्काम इदं अभिषिञ्चामि वो 'हं इन्द्रो मरुत्वान्त् स ददातु तन् मे ॥५॥


६,१२३।१अ - एतं सधस्थाः परि वो ददामि यं शेवधिम् आवहाज् जातवेदः ।
६,१२३।१च् - अन्वागन्ता यजमानः स्वस्ति तं स्म जानीत परमे व्योमन् ॥१॥

६,१२३।२अ - जानीत स्मैनं परमे व्योमन् देवाः सधस्था विद लोकम् अत्र ।
६,१२३।२च् - अन्वागन्ता यजमानः स्वस्तीष्टापूर्तं स्म कृणुताविर् अस्मै ॥२॥

६,१२३।३अ - देवाः पितरः पितरो देवाः ।
६,१२३।३च् - यो अस्मि सो अस्मि ॥३॥

६,१२३।४अ - स पचामि स ददामि ।
६,१२३।४च् - स यजे स दत्तान् मा यूषम् ॥४॥

६,१२३।५अ - नाके राजन् प्रति तिष्ठ तत्रैतत् प्रति तिष्ठतु ।
६,१२३।५च् - विद्धि पूर्तस्य नो राजन्त् स देव सुमना भव ॥५॥


६,१२४।१अ - दिवो नु माम् बृहतो अन्तरिक्षाद् अपां स्तोको अभ्य् अपप्तद् रसेन ।
६,१२४।१च् - सम् इन्द्रियेन पयसाहम् अग्ने छन्दोभिर् यज्ञैः सुकृतां कृतेन ॥१॥

६,१२४।२अ - यदि वृक्षाद् अभ्यपप्तत् फलं तद् यद्य् अन्तरिक्षात् स उ वायुर् एव ।
६,१२४।२च् - यत्रास्पृक्षत् तन्वो यच् च वासस आपो नुदन्तु निरृतिं पराचैः ॥२॥

६,१२४।३अ - अभ्यञ्जनं सुरभि सा समृद्धिर् हिरण्यं वर्चस् तद् उ पूत्रिमम् एव ।
६,१२४।३च् - सर्वा पवित्रा वितताध्य् अस्मत् तन् मा तारीन् निरृतिर् मो अरातिः ॥३॥


६,१२५।१अ - वनस्पते वीढ्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः ।
६,१२५।१च् - गोभिः संनद्धो असि वीढयस्वास्थाता ते जयतु जेत्वानि ॥१॥

६,१२५।२अ - दिवस् पृथिव्याः पर्य् ओज उद्भृतं वनस्पतिभ्यः पर्य् आभृतं सहः ।
६,१२५।२च् - अपाम् ओज्मानं परि गोभिर् आवृतम् इन्द्रस्य वज्रं हविषा रथं यज ॥२॥

६,१२५।३अ - इन्द्रस्यौजो मरुताम् अनीकं मित्रस्य गर्भो वरुणस्य नाभिः ।
६,१२५।३च् - स इमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥३॥


६,१२६।१अ - उप श्वासय पृथिवीम् उत द्यं पुरुत्रा ते वन्वतां विष्ठितम् जगत् ।
६,१२६।१च् - स दुन्दुभे सजूर् इन्द्रेण देवैर् दूराद् दवीयो अप सेध शत्रून् ॥१॥

६,१२६।२अ - आ क्रन्दय बलम् ओजो न आ धा अभि ष्टन दुरिता बाधमानः ।
६,१२६।२च् - अप सेध दुन्दुभे दुछुनाम् इत इन्द्रस्य मुष्टिर् असि वीढयस्व ॥२॥

६,१२६।३अ - प्रामूं जयाभीमे जयन्तु केतुमद् दुन्दुभिर् वावदीतु ।
६,१२६।३च् - सम् अश्वपर्णाः पतन्तु नो नरो 'स्माकम् इन्द्र रथिनो जयन्तु ॥३॥


६,१२७।१अ - विद्रधस्य बलासस्य लोहितस्य वनस्पते ।
६,१२७।१च् - विसल्पकस्यौषधे मोच् छिषः पिशितं चन ॥१॥

६,१२७।२अ - यौ ते बलास तिष्ठतः कक्षे मुष्काव् अपश्रितौ ।
६,१२७।२च् - वेदाहं तस्य भेषजं चीपुद्रुर् अभिचक्षणम् ॥२॥

६,१२७।३अ - यो अङ्ग्यो यः कर्ण्यो यो अक्ष्योर् विसल्पकः ।
६,१२७।३च् - वि वृहामो विसल्पकं विद्रधं हृदयामयम् ।
६,१२७।३ए - परा तम् अज्ञातम् यक्ष्मम् अधराञ्चं सुवामसि ॥३॥


६,१२८।१अ - शकधूमं नक्षत्राणि यद् राजानम् अकुर्वत ।
६,१२८।१च् - भद्राहम् अस्मै प्रायछन् इदं राष्ट्रम् असाद् इति ॥१॥

६,१२८।२अ - भद्राहं नो मध्यंदिने भद्राहं सायम् अस्तु नः ।
६,१२८।२च् - भद्राहं नो अह्नां प्राता रात्री भद्राहम् अस्तु नः ॥२॥

६,१२८।३अ - अहोरात्राभ्यां नक्षत्रेभ्यः सुर्याचन्द्रमसाभ्याम् ।
६,१२८।३च् - भद्राहम् अस्मभ्यं राजन् छकधूम त्वं कृधि ॥३॥

६,१२८।४अ - यो नो भद्राहम् अकरः सायं नक्तम् अथो दिवा ।
६,१२८।४च् - तस्मै ते नक्षत्रराज शकधूम सदा नमः ॥४॥


६,१२९।१अ - भगेन मा शांशपेन साकम् इन्द्रेण मेदिना ।
६,१२९।१च् - कृणोमि भगिनं माप द्रान्त्व् अरातयः ॥१॥

६,१२९।२अ - येन वृक्षां अभ्यभवो भगेन वर्चसा सह ।
६,१२९।२च् - तेन मा भगिनं कृण्व् अप द्रान्त्व् अरातयः ॥२॥

६,१२९।३अ - यो अन्धो यः पुनःसरो भगो वृक्षेष्व् आहितः ।
६,१२९।३च् - तेन मा भगिनं कृण्व् अप द्रान्त्व् अरातयः ॥३॥


६,१३०।१अ - रथजितां राथजितेयीनाम् अप्सरसाम् अयं स्मरः ।
६,१३०।१च् - देवाः प्र हिणुत स्मरम् असौ माम् अनु शोचतु ॥१॥

६,१३०।२अ - असौ मे स्मरताद् इति प्रियो मे स्मरताद् इति ।
६,१३०।२च् - देवाः प्र हिणुत स्मरम् असौ माम् अनु शोचतु ॥२॥

६,१३०।३अ - यथा मम स्मराद् असौ नामुष्याहं कदा चन ।
६,१३०।३च् - देवाः प्र हिणुत स्मरम् असौ माम् अनु शोचतु ॥३॥

६,१३०।४अ - उन् मादयत मरुत उद् अन्तरिक्ष मादय ।
६,१३०।४च् - अग्न उन् मादया त्वम् असौ माम् अनु शोचतु ॥४॥


६,१३१।१अ - नि शीर्षतो नि पत्तत आध्यो नि तिरामि ते ।
६,१३१।१च् - देवाः प्र हिणुत स्मरम् असौ माम् अनु शोचतु ॥१॥

६,१३१।२अ - अनुमते 'न्व् इदं मन्यस्वाकुते सम् इदं नमः ।
६,१३१।२च् - देवाः प्र हिणुत स्मरम् असौ माम् अनु शोचतु ॥२॥

६,१३१।३अ - यद् धावसि त्रियोजनं पञ्चयोजनम् आश्विनम् ।
६,१३१।३च् - ततस् त्वं पुनर् आयसि पुत्राणां नो असः पिता ॥३॥


६,१३२।१अ - यं देवाः स्मरम् असिञ्चन्न् अप्स्व् अन्तः शोशुचानं सहाध्या ।
६,१३२।१च् - तं ते तपामि वरुणस्य धर्मणा ॥१॥

६,१३२।२अ - यं विश्वे देवाः स्मरम् असिञ्चन्न् अप्स्व् अन्तः शोशुचानं सहाध्या ।
६,१३२।२च् - तं ते तपामि वरुणस्य धर्मणा ॥२॥

६,१३२।३अ - यम् इन्द्राणी स्मरम् असिञ्चद् अप्स्व् अन्तः शोशुचानं सहाध्या ।
६,१३२।३च् - तं ते तपामि वरुणस्य धर्मणा ॥३॥

६,१३२।४अ - यम् इन्द्राग्नी स्मरम् असिञ्चताम् अप्स्व् अन्तः शोशुचानं सहाध्या ।
६,१३२।४च् - तं ते तपामि वरुणस्य धर्मणा ॥४॥

६,१३२।५अ - यम् मित्रावरुणौ स्मरम् असिञ्चताम् अप्स्व् अन्तः शोशुचानं सहाध्या ।
६,१३२।५च् - तं ते तपामि वरुणस्य धर्मणा ॥५॥


६,१३३।१अ - य इमां देवो मेखलाम् आबबन्ध यः संननाह य उ नो युयोज ।
६,१३३।१च् - यस्य देवस्य प्रशिषा चरामः स पारम् इछात् स उ नो वि मुञ्चात् ॥१॥

६,१३३।२अ - आहुतास्य् अभिहुत ऋषीणाम् अस्य् आयुधम् ।
६,१३३।२च् - पूर्वा व्रतस्य प्राश्नती वीरघ्नी भव मेखले ॥२॥

६,१३३।३अ - मृत्योर् अहं ब्रह्मचारी यद् अस्मि निर्याचन् भूतात् पुरुषं यमाय ।
६,१३३।३च् - तम् अहं ब्रह्मणा तपसा श्रमेणानयैनं मेखलया सिनामि ॥३॥

६,१३३।४अ - श्रद्धाया दुहिता तपसो 'धि जाता स्वसा ऋषीणां भूतकृतां बभूव ।
६,१३३।४च् - सा नो मेखले मतिम् आ धेहि मेधाम् अथो नो धेहि तप इन्द्रियं च ॥४॥

६,१३३।५अ - यां त्वा पूर्वे भूतकृत ऋषयः परिबेधिरे ।
६,१३३।५च् - सा त्वं परि ष्वजस्व मां दीर्घायुत्वाय मेखले ॥५॥


६,१३४।१अ - अयं वज्रस् तर्पयताम् ऋतस्यावास्य राष्ट्रम् अप हन्तु जीवितम् ।
६,१३४।१च् - शृणातु ग्रीवाः प्र शृणातूष्णिहा वृत्रस्येव शचीपतिः ॥१॥

६,१३४।२अ - अधरो'धर उत्तरेभ्यो गूडः पृथिव्या मोत् सृपत् ।
६,१३४।२च् - वज्रेणावहतः शयाम् ॥२॥

६,१३४।३अ - यो जिनाति तम् अन्विछ यो जिनाति तम् इज् जहि ।
६,१३४।३च् - जिनतो वज्र त्वं सीमन्तम् अन्वञ्चम् अनु पातय ॥३॥


६,१३५।१अ - यद् अश्नामि बलं कुर्व इत्थं वज्रम् आ ददे ।
६,१३५।१च् - स्कन्धान् अमुष्य शातयन् वृत्रस्येव शचीपतिः ॥१॥

६,१३५।२अ - यत् पिबामि सं पिबामि समुद्र इव संपिबः ।
६,१३५।२च् - प्राणान् अमुष्य संपाय सं पिबामो अमुं वयम् ॥२॥

६,१३५।३अ - यद् गिरामि सं गिरामि समुद्र इव संगिरः ।
६,१३५।३च् - प्राणान् अमुष्य संगीर्य सं गिरामो अमुम् वयम् ॥३॥


६,१३६।१अ - देवी देव्याम् अधि जाता पृथिव्याम् अस्य् ओषधे ।
६,१३६।१च् - तां त्वा नितत्नि केशेभ्यो दृंहणाय खनामसि ॥१॥

६,१३६।२अ - दृंह प्रत्नान् जनयाजातान् जातान् उ वर्षीयसस् कृधि ॥२॥

६,१३६।३अ - यस् ते केशो 'वपद्यते समूलो यश् च वृश्चते ।
६,१३६।३च् - इदं तं विश्वभेषज्याभि षिञ्चामि वीरुधा ॥३॥


६,१३७।१अ - यां जमदग्निर् अखनद् दुहित्रे केशवर्धनीम् ।
६,१३७।१च् - तां वीतहव्य आभरद् असितस्य गृहेभ्यः ॥१॥

६,१३७।२अ - अभीशुना मेया आसन् व्यामेनानुमेयाः ।
६,१३७।२च् - केशा नढा इव वर्धन्तां शीर्ष्णस् ते असिताः परि ॥२॥

६,१३७।३अ - दृंह मूलम् आग्रं यछ वि मध्यं यामयौषधे ।
६,१३७।३च् - केशा नढा इव वर्धन्ताम् शीर्ष्णस् ते असिताः परि ॥३॥


६,१३८।१अ - त्वं वीरुधां श्रेष्ठतमाभिश्रुतास्य् ओषधे ।
६,१३८।१च् - इमं मे अद्य पुरुषं क्लीबम् ओपशिनं कृधि ॥१॥

६,१३८।२अ - क्लीबं कृध्य् ओपशिनम् अथो कुरीरिणं कृधि ।
६,१३८।२च् - अथास्येन्द्रो ग्रावभ्याम् उभे भिनत्त्व् आण्ढ्यौ ॥२॥

६,१३८।३अ - क्लीब क्लीबं त्वाकरं वध्रे वध्रिं त्वाकरम् अरसारसं त्वाकरम् ।
६,१३८।३च् - कुरीरम् अस्य शीर्षणि कुम्बं चाधिनिदध्मसि ॥३॥

६,१३८।४अ - ये ते नाद्यौ देवकृते ययोस् तिष्ठति वृष्ण्यम् ।
६,१३८।४च् - ते ते भिनद्मि शम्ययामुष्या अधि मुष्कयोः ॥४॥

६,१३८।५अ - यथा नढम् कशिपुने स्त्रियो भिन्दन्त्य् अश्मना ।
६,१३८।५च् - एवा भिनद्मि ते शेपो 'मुष्या अधि मुष्कयोः ॥५॥


६,१३९।१अ - न्यस्तिका रुरोहिथ सुभगंकरणी मम ।
६,१३९।१च् - शतं तव प्रतानास् त्रयस्त्रिंशन् नितानाः ॥
६,१३९।१ए - तया सहस्रपर्ण्या हृदयं शोषयामि ते ॥१॥

६,१३९।२अ - शुष्यतु मयि ते हृदयम् अथो शुष्यत्व् आस्यम् ।
६,१३९।२च् - अथो नि शुष्य मां कामेनाथो शुष्कास्या चर ॥२॥

६,१३९।३अ - संवननी समुष्पला बभ्रु कल्याणि सं नुद ।
६,१३९।३च् - अमूं च मां च सं नुद समानं हृदयं कृधि ॥३॥

६,१३९।४अ - यथोदकम् अपपुषो 'पशुष्यत्य् आस्यम् ।
६,१३९।४च् - एवा नि शुष्य मां कामेनाथो शुष्कास्या चर ॥४॥

६,१३९।५अ - यथा नकुलो विछिद्य संदधात्य् अहिं पुनः ।
६,१३९।५च् - एवा कामस्य विछिन्नं सं धेहि वीर्यावति ॥५॥


६,१४०।१अ - यौ व्याघ्राव् अवरूधौ जिघत्सतः पितरं मातरं च ।
६,१४०।१च् - तौ दन्तं ब्रह्मणस् पते शिवौ कृणु जातवेदः ॥१॥

६,१४०।२अ - व्रीहिम् अत्तं यवम् अत्तम् अथो माषम् अथो तिलम् ।
६,१४०।२च् - एष वां भागो निहितो रत्नधेयाय दन्तौ मा हिंसिष्टं पितरम् मातरं च ॥२॥

६,१४०।३अ - उपहूतौ सयुजौ स्योनौ दन्तौ सुमङ्गलौ ।
६,१४०।३च् - अन्यत्र वां घोरं तन्वः परैतु दन्तौ मा हिंसिष्टं पितरं मातरं च ॥३॥


६,१४१।१अ - वायुर् एनाः समाकरत् त्वष्टा पोषाय ध्रियताम् ।
६,१४१।१च् - इन्द्र आभ्यो अधि ब्रवद् रुद्रो भूम्ने चिकित्सतु ॥१॥

६,१४१।२अ - लोहितेन स्वधितिना मिथुनं कर्णयोः कृधि ।
६,१४१।२च् - अकर्ताम् अश्विना लक्ष्म तद् अस्तु प्रजया बहु ॥२॥

६,१४१।३अ - यथा चक्रुर् देवासुरा यथा मनुष्या उत ।
६,१४१।३च् - एवा सहस्रपोषाय कृणुतं लक्ष्माश्विना ॥३॥


६,१४२।१अ - उच् छ्रयस्व बहुर् भव स्वेन महसा यव ।
६,१४२।१च् - मृणीहि विश्वा पात्राणि मा त्वा दिव्याशनिर् वधीत् ॥१॥

६,१४२।२अ - आशृण्वन्तं यवं देवं यत्र त्वाछावदामसि ।
६,१४२।२च् - तद् उच् छ्रयस्व द्यौर् इव समुद्र इवैध्य् अक्षितः ॥२॥

६,१४२।३अ - अक्षितास् त उपसदो 'क्षिताः सन्तु राशयः ।
६,१४२।३च् - पृणन्तो अक्षिताः सन्त्व् अत्तारः सन्त्व् अक्षिताः ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP