दशमोऽध्यायः - द्वितीयमह्निकम्

वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्‍या शतकात याची निर्मिती केली गेली.


१० - २ - १ कारणमिति द्रव्ये कार्य्यसमवायात्।

१० - २ - २ संयोगाद्वा।

१० - २ - ३ कारणे समवायात् कर्माणि।

१० - २ - ४ तथा रूपे कारणैकार्यसमवायाच्च।

१० - २ - ५ कारणसमवायात् संयोगः पटस्य।

१० - २ - ६ कारणाकारणसमवायाच्च।

१० - २ - ७ संयुक्तसमवायादग्नेर्वैशेषिकम्।

१० - २ - ८ लैङ्गिकं प्रमाणं व्याख्यातम्।

१० - २ - ९ दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोभ्युऽदयाय।

१० - २ - १० तद्वचनादाम्नायस्य प्रामाण्यमिति॥

इति कणादसूत्रपाठे दशमोऽध्यास्य द्वितीयमह्निकम्, दशमोऽध्यायश्च॥

समाप्तञ्च वैशेषिकदर्शनम्।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP