अष्टमोऽध्यायः - द्वितीयमाह्निकम्

वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्‍या शतकात याची निर्मिती केली गेली.


८ - २ - १ अयमेष त्वया कृतं भोजयैनमिति बुद्ध्यपेक्षम्।

८ - २ - २ दृष्टेषु भावाददृष्टेष्वभावात्।

८ - २ - ३ अर्थ इति द्रव्यगुणकर्मसु।

८ - २ - ४ द्रव्येषु पञ्चात्मकत्वं प्रतिषिद्धम्।

८ - २ - ५ भूयस्त्वाद् गन्धलत्त्वाच्च पृथिवी गन्धजाने प्रकृतिः।

८ - २ - ६ तथापस्तेजो वायुश्च रसरूपस्पर्शाविशेषात्।

इति कणादसूत्रपाठेऽष्टमोऽध्यायस्य द्वितीयमह्निकम्, अष्टमोऽध्यायश्च॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP