षष्ठोऽध्यायः - प्रथममाह्निकम्

वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्‍या शतकात याची निर्मिती केली गेली.


६ - १ - १ बुद्धिपूर्वा वाक्यकृतिर्वेदे।

६ - १ - २ ब्राह्मणे संज्ञाकर्म सिद्धिलिङ्गम्।

६ - १ - ३ बुद्धिपूर्वो ददाति।

६ - १ - ४ तथा प्रतिग्रहः।

६ - १ - ५ आत्मान्तरगुणानामात्मान्तरेऽकारणत्वात्।

६ - १ - ६ तद् दुष्टभोजने न विद्यते।

६ - १ - ७ दुष्टं हिंसायाम्।

६ - १ - ८ तस्य समभिव्याहारतो दोषः।

६ - १ - ९ तददुष्टे न विद्यते।

६ - १ - १० पुनर्विशिष्टे प्रवृत्तिः।

६ - १ - ११ समे हीने वा प्रवृत्तिः।

६ - १ - १२ एतेन हीनसमविशिष्टधार्मिकेभ्यः परस्वादानं व्याख्यातम्।

६ - १ - १३ तथा विरूद्धानां त्यागः।

६ - १ - १४ हीने परे त्यागः।

६ - १ - १५ समे आत्मत्यागः परत्यागो वा।

६ - १ - १६ विशिष्टे आत्मत्याग इति।

इति कणादसूत्रपाठे षष्ठोऽध्यायस्य प्रथममाह्निकम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP