सत्कर्मसंग्रहः - त्राटकम्

प्रस्तुत ग्रंथात हठ योगासंबंधी विस्तृत माहिती देण्यात आलेली आहे.


सूक्ष्मेलक्ष्ये दृशौ स्थाप्य निर्निमेषश्चरं भवेत् ॥४०॥

अश्रुसंपातपर्यन्तं कर्म त्राटकमीरितम्।

वंग्लाविकणस्थेऽस्मिन्नन्तर्ज्योतिः प्रकाश्यते ॥४१॥

नेत्ररोगास्तथा तन्द्रा नश्यन्तीत्याह धूर्जटिः।

अथ कशा।

रज्वीं श्लक्ष्णां कशां कुर्याद्धस्तमात्रां सुसूत्रकैः ॥४२॥

प्रवेशयेत्कण्ठमध्ये नासाद्वारेण तां कशाम्।

घर्षयेच्च शनैरेतत्कशाकर्म शिवोदितम् ॥४३॥

अनेन कर्मणा वायुः कफदोषं हरिष्यति।

अथ नेत्रीकरणम्।

स्वच्छं श्लक्ष्णं दृढं स्निग्धं श्वेतसूत्रविनिर्मितम् ॥४४॥

इडया संप्रवेश्यैव ततः पिङ्गलया हरेत्।

नेत्रीकरणेतद्धि न देयं चापरीक्षिते ॥४५॥

तृतीयोपान्त्यमादाय द्वितीयस्यान्त्यसंयुतम्।

पञ्चमोपान्त्यसंयुक्तं स्तोभाः पञ्चमषष्ठकम् ॥४६॥

वासुकिर्भगवानत्र कार्यमेतत्करिष्यति।

अथ कसनम्।

प्रसिद्धं कसनं लोके कफनिर्हरणं परम् ॥४७॥

बलात्कृतं कार्यकारि रोगजं दुःखदं मतम्।

उदानोऽत्र प्रधानोऽस्ति ज्ञातव्यो गुरुतः सदा ॥४८॥

अथ ष्ठीवनम्।

कण्ठाद्वा तालुतो वापि समाकृष्य च तत्कफम्।

निष्ठीवेद्वक्त्रमार्गेण ष्ठीवनं स्यादुदानतः ॥४९॥

नाभ्यां  ष्ठीवेत्कफं यत्र तद्धि प्राणबलेन तु।

अथ भस्त्रा

लोहकारस्य भस्त्रेव रेचपूरौ तु वेगतः ॥५०॥

पुनः पुनः प्रकुर्वीत स्थिरमूर्ध्ना प्रयत्नतः।

स्थिरभस्त्रेति च ख्याता योगिनां सिद्धिदायका ॥५१॥

स्तनयो रेचपूरौ तु चलमूर्ध्ना करोति चेत्।

भ्रान्तिभस्त्रेति विख्याता ह्यस्मिन्शास्त्रे शिवोदिता ॥५२॥

घोणाग्रं रुंधयित्वा तु यदंता रेचपूरकौ।

अन्तर्भस्त्रेति या ख्याता शिवेनाखिलवेदिना ॥५३॥

प्राणप्रधाने भस्त्रायां कफमेदमलादिकम्।

सर्वं नाशयति क्षिप्रं तमः सूर्योदये यथा ॥५४॥

नासादन्ति

पीत्वा नासिकया जलेन जठरं सूर्येण चार्द्धं पिबेत्।

चन्द्रेणापि च पूरयेच्च सकलं चापामुत्स्थापयन्।

वारं वामथो मुखेन सलिलं निष्कासयेल्लीलया नासादन्ति निगद्यते मुनिवरै रोगौषदीप्तानलम् ॥५५॥

N/A

References : N/A
Last Updated : October 04, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP