पाद ३ - खण्ड ५७

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ३१ - द्विवचने इति उच्यते ।

२ - ३१ - तत्र इदम् न सिध्यति ।

३ - ३१ - दन्तोष्ठस्य दन्ताः स्निग्धतराः ।

४ - ३१ - पाणिपादस्य पादौ सुकुमारतरौ ।

५ - ३१ - अस्माकम् च देवदत्तस्य च देवदत्तः अभिरूपतरः इति ।

६ - ३१ - यदि पुनः द्व्यर्थोपपदे इति उच्येत ।

७ - ३१ - तत्र अयम् अपि अर्थः ।

८ - ३१ - विभज्योपपदग्रहणम् न कर्तव्यम् ।

९ - ३१ - इह अपि शङ्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति द्व्यर्थोपपदे इति एव सिद्धम् ।

१० - ३१ - न एवञ्जातीयका द्व्यर्थता शक्या विज्ञातुम् ।

११ - ३१ - इह अपि प्रस्ज्येत ।

१२ - ३१ - शङ्काश्यकानाम् पाटलिपुत्रकाणाम् च पाटलिपुत्रकाः अभिरूपतमाः इति ।

१३ - ३१ - अवश्यम् खलु अपि विभज्योपपदग्रहणम् कर्तव्यम् यः हि बहूनाम् विभागः तदर्थम् ।

१४ - ३१ - शङ्काश्यकेभ्यः च पाटलिपुत्रकेभ्यः च माथुराः अभिरूपतराः इति ।

१५ - ३१ - तत् तर्हि द्व्यर्थोपपदे इति वक्तव्यम् ।

१६ - ३१ - न वक्तव्यम् ।

१७ - ३१ - न इदम् पारिभाषिकस्य द्विवचनस्य ग्रहणम् ।

१८ - ३१ - किम् तर्हि अन्वर्थग्रहणम् ।

१९ - ३१ - उच्यते वचनम् ।

२० - ३१ - द्वयोः अर्थयोः वचनम् द्विवचनम् इति ।

२१ - ३१ - एवम् अपि तरबीयसुनोः एकद्रव्यस्य उत्कर्षापकर्षयोः उपसङ्ख्यानम् ।

२२ - ३१ - तरबीयसुनोः एकद्रव्यस्य उत्कर्षापकर्षयोः उपसङ्ख्यानम् वक्तव्यम् ।

२३ - ३१ - परुत् भवान् पटुः आसीत् ।

२४ - ३१ - पटुतरः च ऐषमः इति ।

२५ - ३१ - सिद्धम् तु गुणप्रधानत्वात् ।

२६ - ३१ - सिद्धम् एतत् ।

२७ - ३१ - कथम् ।

२८ - ३१ - गुणप्रधानत्वात् ।

२९ - ३१ - गुणप्रधानः अयम् निर्देशः क्रियते ।

३० - ३१ - गुणान्तरयोगात् च अन्यत्वम् भवति ।

३१ - ३१ - तत् यथा तम् एव गुणान्तरयुक्तम् वक्तारः भवन्ति अन्यः भवान् संवृत्तः इति ।

१ - १० - एवकारः किमर्थः ।

२ - १० - नियमार्थः ।

३ - १० - न एतत् अस्ति प्रयोजनम् ।

४ - १० - सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारम् नियमार्थः भविष्यति ।

५ - १० - इष्टतः अवधारणार्थः तर्हि ।

६ - १० - यथा एवम् विज्ञायेत ।

७ - १० - अजादी गुणवचनात् एव इति ।

८ - १० - मा एवम् विज्ञायि ।

९ - १० - अजादी एव गुणवचनात् इति ।

१० - १० - किम् च स्यात् न व्यञ्जनादी गुणवचनात् स्याताम् ।

१ - २९ - इदम् अयुक्तम् वर्तते ।

२ - २९ - किम् अत्र अयुक्तम् ।

३ - २९ - अजादी गुणवचनात् एव इति उक्त्वा अगुणवचनानाम् अपि अजाद्योः आदेशाः उच्यन्ते ।

४ - २९ - न एषः दोषः ।

५ - २९ - एतत् एव ज्ञापयति भवतः एतेभ्यः अगुणवचनेभ्यः अपि अजादी इति यत् अयम् अजाद्योः परतः आदेशान् शास्ति ।

६ - २९ - एवम् अपि तयोः इति वक्तव्यम् स्यात् ।

७ - २९ - तयोः परतः इति ।

८ - २९ - यदि पुनः अयम् विधिः विज्ञायेत ।

९ - २९ - न एवम् शक्यम् ।

१० - २९ - व्यञ्जनादी हि न स्याताम् उपाधीनाम् च सङ्करः स्यात् पुनर्विधानात् अजाद्योः ।

११ - २९ - ननु च एते विशेषाः अनुवर्तेरन् ।

१२ - २९ - यदि अपि एते अनुवर्तेरन् व्यञ्जनादी तर्हि न स्याताम् ।

१३ - २९ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवतः एतेभ्यः अगुणवचनेभ्यः अपि अजादी इति यत् अयम् अजाद्योः परतः आदेशान् शास्ति ।

१४ - २९ - ननु च उक्तम् तयोः इति वक्तव्यम् इति ।

१५ - २९ - न वक्तव्यम् ।

१६ - २९ - प्रकृतम् अजादीग्रहणम् अनुवर्तते ।

१७ - २९ - क्व प्रकृतम् ।

१८ - २९ - अजादी गुणवचनात् एव इति ।

१९ - २९ - तत् वै प्रथमानिर्दिष्टम् सप्तमीनिर्दिष्टेन च इह अर्थः ।

२० - २९ - अर्थात् विभक्तिविपरिणामः भविष्यति ।

२१ - २९ - तत् यथा ।

२२ - २९ - उच्चानि देवदत्तस्य गृहाणि ।

२३ - २९ - आमन्त्रयस्व एनम् ।

२४ - २९ - देवदत्तम् इति गम्यते ।

२५ - २९ - देवदत्तस्य गाव अश्वा हिरण्यम् इति ।

२६ - २९ - आढ्यः वैधवेयः ।

२७ - २९ - देवदत्तः इति गम्यते ।

२८ - २९ - पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति ।

२९ - २९ - एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् सप्तमीनिर्दिष्टम् भविष्यति ।

१ - ४७ - स्त्रीलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च ।

२ - ४७ - तेन स्त्रीलिङ्गात् एव उत्पत्तिः स्यात् एकवचनान्तात् च ।

३ - ४७ - पुन्नपुंसकलिङ्गात् द्विवचनबहुवचनान्तात् च न स्यात् ।

४ - ४७ - न एषः दोषः ।

५ - ४७ - न अयम् प्रत्ययार्थः ।

६ - ४७ - किम् तर्हि ।

७ - ४७ - प्रकृत्यर्थविशेषणम् एतत् ।

८ - ४७ - प्रशंसायाम् यत् प्रातिपदिकम् वर्तते तस्मात् रूपप् भवति ।

९ - ४७ - कस्मिन् अर्थे ।

१० - ४७ - स्वार्थे इति ।

११ - ४७ - स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।

१२ - ४७ - प्रकृतेः लिङ्गवचनाभावात् तिङ्प्रकृतेः अम्भाववचनम् ।

१३ - ४७ - प्रकृतेः लिङ्गवचनाभावात् तिङ्प्रकृतेः रूपपः अम्भावः वक्तव्यः ।

१४ - ४७ - पचतिरूपम् ।

१५ - ४७ - पचतोरूपम् ।

१६ - ४७ - पचन्तिरूपम् इति ।

१७ - ४७ - सिद्धम् तु क्रियाप्रधानत्वात् ।

१८ - ४७ - सिद्धम् एतत् ।

१९ - ४७ - कथम् ।

२० - ४७ - क्रियाप्रधानत्वात् ।

२१ - ४७ - क्रियाप्रधानम् आख्यातम् एका च क्रिया ।

२२ - ४७ - द्रव्यप्रधानम् नाम ।

२३ - ४७ - कथम् पुनः ज्ञयते क्रियाप्रधानम् आख्यातम् भवति द्रव्यप्रधानम् नाम इति ।

२४ - ४७ - यत् क्रियाम् पृष्टः तिङा आचष्टे ।

२५ - ४७ - किम् देवदत्तः करोति ।

२६ - ४७ - पचति इति ।

२७ - ४७ - द्रव्यम् पृष्टः कृता आचष्टे ।

२८ - ४७ - कतरः देवदत्तः ।

२९ - ४७ - यः कारकः हारकः इति ।

३० - ४७ - यदि तर्हि एका क्रिया द्विवचनबहुवचनानि न सिद्यन्ति ।

३१ - ४७ - पचतः ।

३२ - ४७ - पचन्ति इति ।

३३ - ४७ - न एतानि क्रियापेक्षाणि ।

३४ - ४७ - किम् तर्हि साधनापेक्षाणि ।

३५ - ४७ - इह अपि तर्हि प्राप्नुवन्ति ।

३६ - ४७ - पचतिरूपम् ।

३७ - ४७ - पचतोरूपम् ।

३८ - ४७ - पचन्तिरूपम् इति ।

३९ - ४७ - तिङा उक्तत्वात् तस्य अभिसम्बन्धस्य न भविष्यति ।

४० - ४७ - एकवचनम् अपि तर्हि न प्राप्नोति ।

४१ - ४७ - समयात् भविष्यति ।

४२ - ४७ - द्विवचनबहुवचनानि अपि तर्हि समयात् प्राप्नुवन्ति ।

४३ - ४७ - एवम् तर्हि एकवचनम् उत्सर्गः करिष्यते ।

४४ - ४७ - तस्य द्विबह्वोः द्विवचनबहुवचने अपवावौ भविष्यतः ।

४५ - ४७ - एवम् अपि नपुंसकत्वम् वक्तव्यम् ।

४६ - ४७ - न वक्तव्यम् ।

४७ - ४७ - लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।

१ - १५ - वृषलादिभ्यः उपसङ्ख्यानम् ।

२ - १५ - वृषलादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

३ - १५ - वृषलरूपः ।

४ - १५ - दस्युरूपः ।

५ - १५ - चोररूपः इति ।

६ - १५ - सिद्धम् तु प्रकृत्यर्थवैशिष्ट्यवचनात् ।

७ - १५ - सिद्धम् एतत् ।

८ - १५ - कथम् ।

९ - १५ - प्रकृत्यर्थस्य वैशिष्ट्ये इति वक्तव्यम् ।

१० - १५ - वृषलरूपः अयम् ।

११ - १५ - अपि अयम् पलाण्डुना सुराम् पिबेत् ।

१२ - १५ - चोररूपः अयम् ।

१३ - १५ - अपि अयम् अक्ष्णोः अञ्जनम् हरेत् ।

१४ - १५ - दस्युरूपः अयम् ।

१५ - १५ - अपि अयम् धावतः लोहितम् पिबेत् ।

१ - ७४ - ईषदसमाप्तौक्रियाप्रधानत्वात् लिङ्गवचनानुपपत्तिः ।

२ - ७४ - ईषदसमाप्तौ क्रियाप्रधानत्वात् लिङ्गवचनयोः अनुपपत्तिः ।

३ - ७४ - पटुकल्पः ।

४ - ७४ - पटुकल्पौ ।

५ - ७४ - पटुकल्पाः इति ।

६ - ७४ - एकः अयम् अर्थः ईषदसमाप्तिः नाम ।

७ - ७४ - तस्य एकत्वात् एकवचनम् प्राप्नोति ।

८ - ७४ - प्रकृत्यर्थविशेषणत्वाद् सिद्धम् ।

९ - ७४ - सिद्धम् एतत् ।

१० - ७४ - कथम् ।

११ - ७४ - न अयम् प्रत्ययार्थः ।

१२ - ७४ - किम् तर्हि प्रकृत्यर्थविशेषणम् एतत् ।

१३ - ७४ - ईषदसमाप्तौ यत् प्रातिपदिकम् वर्तते तस्मात् कल्पबादयः भवन्ति ।

१४ - ७४ - कस्मिन् अर्थे ।

१५ - ७४ - स्वार्थे इति ।

१६ - ७४ - स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।

१७ - ७४ - प्रकृत्यर्थे चेत् लिङ्गवचनानुपपत्तिः ।

१८ - ७४ - प्रकृत्यर्थे चेत् लिङ्गवचनयोः अनुपपत्तिः ।

१९ - ७४ - गुडकल्पा द्राक्षा ।

२० - ७४ - तैलकल्पा प्रसन्ना ।

२१ - ७४ - पयस्कल्पा यवागूः इति ।

२२ - ७४ - सिद्धम् तु तत्सम्बन्धे उत्तरपदार्थे प्रत्ययवचनात् ।

२३ - ७४ - सिद्धम् एतत् ।

२४ - ७४ - कथम् ।

२५ - ७४ - तत्सम्बन्धे ईषदसमाप्तिसम्बन्धे उत्तरपदार्थे प्रत्ययः भवति इति वक्तव्यम् ।

२६ - ७४ - सिध्यति ।

२७ - ७४ - सूत्रम् तर्हि भिद्यते ।

२८ - ७४ - यथान्यासम् एव अस्तु ।

२९ - ७४ - ननु च उक्तम् ईषदसमाप्तौक्रियाप्रधानत्वात् लिङ्गवचनानुपपत्तिः इति ।

३० - ७४ - परिहृतम् एतत् प्रकृत्यर्थविशेषणत्वाद् सिद्धम् इति ।

३१ - ७४ - ननु च उक्तम् प्रकृत्यर्थे चेत् लिङ्गवचनानुपपत्तिः इति ।

३२ - ७४ - न एषः दोषः ।

३३ - ७४ - आचार्यप्रवृत्तिः ज्ञापयति स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति यत् अयम् णचः स्त्रियाम् अञ् इति स्त्रीग्रहणम् करोति ।

३४ - ७४ - यदि एतत् ज्ञाप्यते बहुगुडः द्राक्षा ।

३५ - ७४ - बहुतैलम् प्रसन्ना ।

३६ - ७४ - बहुपयः यवागूः इति अत्र अपि प्राप्नोति ।

३७ - ७४ - न अपि अतिवर्तन्ते ।

३८ - ७४ - किम् पुनः इह उदाहरणम् ।

३९ - ७४ - पटुकल्पः ।

४० - ७४ - मृदुकल्पः इति ।

४१ - ७४ - न एतत् अस्ति ।

४२ - ७४ - निर्ज्ञातस्य अर्थस्य समाप्तिः वा भवति विसमाप्तिः वा गुणः च अनिर्ज्ञातः ।

४३ - ७४ - इदम् तर्हि ।

४४ - ७४ - गुडकल्पा द्राक्षा ।

४५ - ७४ - तैलकल्पा प्रसन्ना ।

४६ - ७४ - पयस्कल्पा यवागूः इति ।

४७ - ७४ - द्रव्यम् अपि अनिर्ज्ञातम् ।

४८ - ७४ - इदम् तर्हि ।

४९ - ७४ - कृतकल्पम् ।

५० - ७४ - भुक्तकल्पम् ।

५१ - ७४ - पीतकल्पम् इति ।

५२ - ७४ - क्तान्तात् प्रत्ययविधानानुपपत्तिः क्तस्य भूतकाललक्षणत्वात् कल्पादीनाम् च असमाप्तिवचनात् ।

५३ - ७४ - क्तान्तात् प्रत्ययविधानेः अनुपपत्तिः ।

५४ - ७४ - किम् कारणम् ।

५५ - ७४ - क्तस्य भूतकाललक्षणत्वात् ।

५६ - ७४ - भूतकाललक्षणः क्तः ।

५७ - ७४ - कल्पादीनाम् च असमाप्तिवचनात् ।

५८ - ७४ - विसमाप्तिवचनाः च कल्पादयः ।

५९ - ७४ - न च अस्ति सम्भवः यत् भूतकालः च स्यात् असमाप्तिः च इति ।

६० - ७४ - सिद्धम् तु आशंसायाम् भूतवद्वचनात् ।

६१ - ७४ - सिद्धम् एतत् ।

६२ - ७४ - कथम् ।

६३ - ७४ - आशंसायाम् भूतवत् च इति एवम् अत्र क्तः भविष्यति ।

६४ - ७४ - इदम् च अपि उदाहरणम् पटुकल्पः ।

६५ - ७४ - मृदुकल्पः इति ।

६६ - ७४ - ननु च उक्तम् निर्ज्ञातस्य अर्थस्य समाप्तिः वा भवति विसमाप्तिः वा गुणः च अनिर्ज्ञातः इति ।

६७ - ७४ - लोकतः व्यवहारम् दृष्ट्वा गुणस्य निर्ज्ञानम् ।

६८ - ७४ - तत् यथा पटुः अयम् ब्राह्मणः इति उच्यते यः लघुना उपायेन अथान् साधयति ।

६९ - ७४ - पटुकल्पः अयम् इति उच्यति यः न तथा साधयति ।

७० - ७४ - इदम् च अपि उदाहरणम् गुडकल्पा द्राक्षा ।

७१ - ७४ - तैलकल्पा प्रसन्ना ।

७२ - ७४ - पयस्कल्पा यवागूः इति ।

७३ - ७४ - ननु च उक्तम् द्रव्यम् अपि अनिर्ज्ञातम् इति ।

७४ - ७४ - लोकतः द्रव्यम् अपि निर्ज्ञातम् ।

१ - ८० - विभाषाग्रहणम् किमर्थम् ।

२ - ८० - विभाषा बहुच् यथा स्यात् ।

३ - ८० - बहुचा मुक्ते वाक्यम् अपि यथा स्यात् ।

४ - ८० - न एतत् अस्ति प्रयोजनम् ।

५ - ८० - प्रकृता महाविभाषा ।

६ - ८० - तया वाक्यम् भविष्यति ।

७ - ८० - इदम् तर्हि प्रयोजनम् ।

८ - ८० - कल्पादयः अपि यथा स्युः इति ।

९ - ८० - एतत् अपि न अस्ति प्रयोजनम् ।

१० - ८० - बहुच् उच्यते कल्पादयः अपि ।

११ - ८० - तत् उभयम् वचनात् भविष्यति ।

१२ - ८० - न एवम् शक्यम् ।

१३ - ८० - अक्रियमाणे हि विभाषाग्रहणे अनवकाशः बहुच् कल्पादीन् बाधेत ।

१४ - ८० - कल्पादयः अपि अनवकाशाः ।

१५ - ८० - ते वचनात् भविष्यन्ति ।

१६ - ८० - सावकाशाः कल्पादयः ।

१७ - ८० - कः अवकाशः ।

१८ - ८० - तिङन्तानि अवकाशः ।

१९ - ८० - अथ सुब्ग्रहणम् किमर्थम् ।

२० - ८० - सुबन्तात् उत्पत्तिः यथा स्यात् ।

२१ - ८० - प्रातिपदिकात् मा भूत् इति ।

२२ - ८० - न एतत् अस्ति प्रयोजनम् ।

२३ - ८० - न अस्ति अत्र विशेषः सुबन्तात् उत्पत्तौ सत्याम् प्रातिपदिकात् वा ।

२४ - ८० - यदि एवम् इह अपि न अर्थः सुब्ग्रहणेन ।

२५ - ८० - सुपः आत्मनः क्यच् इति ।

२६ - ८० - इह अपि न अस्ति अत्र विशेषः सुबन्तात् उत्पत्तौ सत्याम् प्रातिपदिकात् वा ।

२७ - ८० - अयम् अस्ति विशेषः ।

२८ - ८० - सुबन्तात् उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा भवति ।

२९ - ८० - प्रातिपदिकात् उत्पत्तौ सत्याम् पदसञ्ज्ञा न प्राप्नोति ।

३० - ८० - ननु च प्रातिपदिकात् अपि उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा ।

३१ - ८० - कथम् ।

३२ - ८० - आरभ्यते नः क्ये इति ।

३३ - ८० - तत् च अवश्यम् कर्तव्यम् सुबन्तात् उत्पत्तौ नियमार्थम् ।

३४ - ८० - तत् एव प्रातिपदिकात् उत्पत्तौ सत्याम् विध्यर्थम् भविष्यति ।

३५ - ८० - इदम् तर्हि प्रयोजनम् ।

३६ - ८० - सुबन्तात् उत्पत्तिः यथा स्यात् ।

३७ - ८० - तिङन्तात् मा भूत् इति ।

३८ - ८० - एतत् अपि न अस्ति प्रयोजनम् ।

३९ - ८० - ङ्याप्प्रातिपदिकात् इति वर्तते ।

४० - ८० - अतः उत्तरम् पठति ।

४१ - ८० - बहुचि सुब्ग्रहणात् पूर्वत्र तिङः विधानम् ।

४२ - ८० - बहुचि सुब्ग्रहणम् क्रियते पूर्वत्र तिङः विधिः यथा विज्ञायेत ।

४३ - ८० - न एतत् अस्ति प्रयोजनम् ।

४४ - ८० - प्रकृतम् तिङ्ग्रहणम् अनुवर्तते ।

४५ - ८० - क्व प्रकृतम् ।

४६ - ८० - अतिशायने तमबिष्ठनौ ।

४७ - ८० - तिङः च इति ।

४८ - ८० - एवम् तर्हि बहुचि सुब्ग्रहणम् पूर्वत्र तिङः विधानात् ।

४९ - ८० - बहुचि सुब्ग्रहणम् क्रियते ।

५० - ८० - किम् कारणम् ।

५१ - ८० - पूर्वत्र तिङः विधानात् ।

५२ - ८० - पूर्वत्र तिङः च इति अनुवर्तते ।

५३ - ८० - तत् इह अपि प्राप्नोति ।

५४ - ८० - ननु च तिङ्ग्रहणम् निवर्तेत ।

५५ - ८० - अवश्यम् उत्तरार्थम् अनुवर्त्यम् अव्ययसर्वनाम्नाम् अकच् प्राक् टेः इति पचतकि जल्पतकि इति एवमर्थम् ।

५६ - ८० - यदि सुब्ग्रहणम् क्रियते स्वरः न सिध्यति ।

५७ - ८० - बहुपटवः एवम् स्वरः प्रसज्येत बहुपटवः इति च इष्यते ।

५८ - ८० - पठिष्यति हि आचार्यः चितः सप्रकृतेः बह्वकजर्थम् इति ।

५९ - ८० - स्वरः कथम् ।

६० - ८० - स्वरः प्रातिपदिकत्वात् ।

६१ - ८० - सुब्लुकि कृते प्रातिपदिकत्वात् स्वरः भविष्यति ।

६२ - ८० - अथ तुग्रहणम् किमर्थम् ।

६३ - ८० - तुग्रहणम् नित्यपूर्वार्थम् ।

६४ - ८० - तुग्रहणम् क्रियते नित्यम् पूर्वः यथा स्यात् ।

६५ - ८० - विभाषा मा भूत् इति ।

६६ - ८० - न एतत् अस्ति प्रयोजनम् ।

६७ - ८० - न विभाषाग्रहणेन पूर्वम् अभिसम्बध्यते ।

६८ - ८० - किम् तर्हि ।

६९ - ८० - बहुच् अभिसम्बध्यते विभाषा बहुच् भवति इति ।

७० - ८० - यदा च भवति तदा पूर्वः भवति ।

७१ - ८० - इदम् तर्हि प्रयोजनम् ।

७२ - ८० - प्राक् उत्पत्तेः यत् लिङ्गम् वचनम् च तत् उत्पन्ने अपि प्रत्यये यथा स्यात् ।

७३ - ८० - बहुगुडः द्राक्षा ।

७४ - ८० - बहुतैलम् प्रसन्ना ।

७५ - ८० - बहुपयः यवागूः इति ।

७६ - ८० - एतत् अपि न अस्ति प्रयोजनम् ।

७७ - ८० - स्वाऋथिकः अयम् स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।

७८ - ८० - एवम् तर्हि सिद्धे सति यत् तुग्रहणम् करोति तत् ज्ञापयति आचार्यः स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति ।

७९ - ८० - किम् एतस्य ज्ञापने प्रयोजनम् ।

८० - ८० - गुडकल्पा द्राक्षा , तैलकल्पा प्रसन्ना , पयस्कल्पा यवागूः इति एतत् सिद्धम् भवति ।

१ - १८ - तमादिभ्यः कल्पादयः विप्रतिषेधेन ।

२ - १८ - तमादिभ्यः कल्पादयः भवन्ति विप्रतिषेधेन ।

३ - १८ - तमादीनाम् अवकाशः प्रकर्षस्य वचनम् ईषदसमाप्तेः अवचनम् ।

४ - १८ - पटुतरः ।

५ - १८ - पटुतमः ।

६ - १८ - कल्पादीनाम् ईषदसमाप्तेः वचनम् प्रकर्षस्य अवचनम् ।

७ - १८ - पटुकल्पः ।

८ - १८ - मृदुकल्पः ।

९ - १८ - उभयवचने उभयम् प्राप्नोति ।

१० - १८ - पटुकल्पतरः ।

११ - १८ - मृदुकल्पतरः ।

१२ - १८ - कल्पादयः भवन्ति विप्रतिषेधेन ।

१३ - १८ - यदि एवम् ईषदसमाप्तेः प्रकर्षे तमादिः प्रत्ययः प्राप्नोति प्रकृतेः एव च इष्यते ।

१४ - १८ - तमादिः ईषत्प्रधानात् ।

१५ - १८ - तमादिः ईषत्प्रधानात् अपि भवति ।

१६ - १८ - अस्य प्रकर्षः अस्ति ।

१७ - १८ - तस्य प्रकर्षे भविष्यति ।

१८ - १८ - कस्य च प्रकर्षः अस्ति. प्रकृतेः एव ।

१ - १० - किम् अयम् सुबन्तस्य प्राक् टेः भवति आहोस्वित् ङ्याप्प्रातिपदिकस्य ।

२ - १० - कुतः सन्देहः ।

३ - १० - उभयम् प्रकृतम् ।

४ - १० - अन्यतरत् शक्यम् विशेषयितुम् ।

५ - १० - किम् च अतः ।

६ - १० - यदि सुबन्तस्य युष्मकाभिः अस्मकाभिः युष्मकासु अस्मकासु युवकयोः आवकयोः इति न सिध्यति ।

७ - १० - अथ प्रातिपदिकस्य त्वयका मयका त्वयकि मयकि इति अत्र अपि प्राप्नोति ।

८ - १० - अस्तु सुबन्तस्य ।

९ - १० - कथम् युष्मकाभिः अस्मकाभिः युष्मकासु अस्मकासु युवकयोः आवकयोः इति ।

१० - १० - अनोकारसकारभकारादौ इति वक्तव्यम् ।

१ - ७ - अकच्प्रकरणे तूष्णीमः काम् ।

२ - ७ - अकच्प्रकरणे तूष्णीमः काम् वक्तव्यः ।

३ - ७ - आसितव्यम् किल तूष्णीकाम् एतत् पश्यतः चिन्तितम् ।

४ - ७ - शीले कः मलोपः च ।

५ - ७ - शीले कः मलोपः च वक्तव्यः ।

६ - ७ - तूष्णीशीलः ।

७ - ७ - तूष्णीकः ।

१ - ८ - इह भिनत्ति छिनत्ति इति शनमि कृते शप् प्राप्नोति ।

२ - ८ - बहुकृतम् बहुभुक्तम् बहुपीतम् इति बहुचि कृते कल्पादयः प्राप्नुवन्ति ।

३ - ८ - उच्चकैः नीचकैः अकचि कृते कादयः प्राप्नुवन्ति ।

४ - ८ - ननु च श्नम्बहुजकचः अपवादाः ते बाधकाः भविष्यन्ति ।

५ - ८ - श्नम्बहुजकक्षु नानादेशत्वात् उत्सर्गप्रतिषेधः ।

६ - ८ - श्नम्बहुजकक्षु नानादेशत्वात् उत्सर्गप्रतिषेधः वक्तव्यः ।

७ - ८ - समानदेशैः अपवादैः उत्सर्गाणाम् बाधनम् भवति ।

८ - ८ - नानादेशत्वात् न प्राप्नोति ।

१ - ३१ - कविधेः तमादयः पूर्वविप्रतिषिद्धम् ।

२ - ३१ - कविधेः तमादयः भवन्ति पूर्वविप्रतिषेधेन ।

३ - ३१ - कविधेः अवकाशः कुत्सादीनाम् वचनम् प्रकर्षस्य अवचनम् ।

४ - ३१ - पटुकः ।

५ - ३१ - मृदुकः ।

६ - ३१ - तमादीनाम् अवकाशः प्रकर्षस्य वचनम् कुत्सादीनाम् अवचनम् ।

७ - ३१ - पटुतरः ।

८ - ३१ - पटुतमः ।

९ - ३१ - उभयवचने उभयम् प्राप्नोति ।

१० - ३१ - पटुतरकः ।

११ - ३१ - पटुतमकः ।

१२ - ३१ - तमादयः भवन्ति पूर्वविप्रतिषेधेन ।

१३ - ३१ - कदा चित् छिन्नकतरादयः ।

१४ - ३१ - कदा चित् छिन्नकतरादयः भवन्ति विप्रतिषेधेन ।

१५ - ३१ - छिन्नकतरम् ।

१६ - ३१ - छिन्नकतमम् । एकदेशिप्रधानः च समासः ।

१७ - ३१ - एकदेशिप्रधानः च समासः कविधेः भवति पूर्वविप्रतिषेधेन ।

१८ - ३१ - अर्धपिप्पलिका ।

१९ - ३१ - अर्धकोशातकिका ।

२० - ३१ - उत्तरपदार्थप्रधानः च सञ्ज्ञायाम् कन्विध्यर्थम् ।

२१ - ३१ - उत्तरपदार्थप्रधानः च समासः कविधेः भवति पूर्वविप्रतिषेधेन ।

२२ - ३१ - किम् प्रयोजनम् ।

२३ - ३१ - सञ्ज्ञायाम् कन्विध्यर्थम् ।

२४ - ३१ - सञ्ज्ञायाम् कन् यथा स्यात् ।

२५ - ३१ - नवग्रामकम् ।

२६ - ३१ - नवराष्ट्रकम् ।

२७ - ३१ - नवनगरकम् ।

२८ - ३१ - कदा चित् द्वन्द्वः ।

२९ - ३१ - कदा चित् द्वन्द्वः कविधेः भवति पूर्वविप्रतिषेधेन ।

३० - ३१ - प्लक्षकन्यग्रोदकौ ।

३१ - ३१ - प्लक्षन्यग्रोधकौ इति ।

१ - ४१ - इह कुत्सितकः अनुकम्पितकः इति स्वशब्देन उक्तत्वात् तस्य अर्थस्य प्रत्ययः न प्राप्नोति ।

२ - ४१ - न एषः दोषः ।

३ - ४१ - कुत्सितस्य अनुकम्पायाम् भविष्यति अनुकम्पितस्य कुत्सायाम् ।

४ - ४१ - अथ वा स्वार्थम् अभिधायः शब्दः निरपेक्षः द्रव्यम् आह समवेतम् ।

५ - ४१ - समवेतस्य च वचने लिङ्गम् वचनम् विभक्तिम् च ।

६ - ४१ - अभिधाय तान् विशेषान् अपेक्षमाणः च कृत्स्नमात्मानम् प्रियकुत्सनादिषु पुनः प्रवर्तते असौ विभक्त्यन्तः ।

७ - ४१ - कथम् पुनः इदम् विज्ञायते कुत्सितादीनाम् अर्थे इति आहोस्वित् कुत्सितादिसमानाधिकरणात् इति ।

८ - ४१ - कः च अत्र विशेषः ।

९ - ४१ - कुत्सिदादीनाम् अर्थे चेत् लिङ्गवचनानुपपत्तिः ।

१० - ४१ - कुत्सिदादीनाम् अर्थे चेत् लिङ्गवचनयोः अनुपपत्तिः ।

११ - ४१ - पटुकम् ।

१२ - ४१ - पटुका ।

१३ - ४१ - पटुकः ।

१४ - ४१ - पटुकौ ।

१५ - ४१ - पटुकाः इति ।

१६ - ४१ - एकः अयम् अर्थः कुत्सितम् नाम ।

१७ - ४१ - तस्य एकत्वात् एकवचनम् एव प्राप्नोति ।

१८ - ४१ - अस्ति तर्हि कुत्सितादिसमानाधिकरणात् इति ।

१९ - ४१ - कुत्सिदादिसमानाधिकरणात् इति चेत् अतिप्रसङ्गः यथा टाबादिषु ।

२० - ४१ - कुत्सिदादिसमानाधिकरणात् इति चेत् अतिप्रसङ्गः भवति यथा टाबादिषु ।

२१ - ४१ - कथम् च टाबादिषु ।

२२ - ४१ - उक्तम् तत्र स्त्रीसमानाधिकरणात् इति चेत् भूतादिषु अतिप्रसङ्गः इति ।

२३ - ४१ - एवम् इह अपि कुत्सिदादिसमानाधिकरणात् इति चेत् अतिप्रसङ्गः भवति ।

२४ - ४१ - इदम् घृतकम् ।

२५ - ४१ - इदम् तैलकम् ।

२६ - ४१ - इदम्शब्दात् अपि प्राप्नोति ।

२७ - ४१ - सिद्धम् तु येन कुत्सितादिवचनम् तद्युक्तात् स्वार्थे प्रत्ययविधानात् ।

२८ - ४१ - सिद्धम् एतत् ।

२९ - ४१ - कथम् ।

३० - ४१ - येन कुत्सितादयः अर्थाः गम्यन्ते तद्युक्तात् स्वार्थे प्रत्ययः भवति इति वक्तव्यम् ।

३१ - ४१ - सिध्यति ।

३२ - ४१ - सूत्रम् तर्हि भिद्यते ।

३३ - ४१ - यथान्यासम् एव अस्तु ।

३४ - ४१ - ननु च उक्तम् कुत्सिदादीनाम् अर्थे चेत् लिङ्गवचनानुपपत्तिः इति ।

३५ - ४१ - न एषः दोषः ।

३६ - ४१ - न अयम् प्रत्ययार्थः ।

३७ - ४१ - किम् तर्हि प्रकृत्यर्थविशेषणम् एतत् ।

३८ - ४१ - कुत्सितादिषु यत् प्रातिपदिकम् वर्तते तस्मात् कादयः भवन्ति ।

३९ - ४१ - कस्मिन् अर्थे ।

४० - ४१ - स्वार्थे ।

४१ - ४१ - स्वाऋथिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।

१ - २९ - चतुर्थ्यात् ।

२ - २९ - चतुर्थ्यात् लोपः वक्तव्यः ।

३ - २९ - बृहस्पतिदत्तकः ।

४ - २९ - बृहस्पतिकः ।

५ - २९ - प्रजापतिदत्तकः ।

६ - २९ - प्रजापतिकः ।

७ - २९ - अनजादौ च ।

८ - २९ - अनजादौ च लोपः वक्तव्यः ।

९ - २९ - देवदत्तकः ।

१० - २९ - देवकः ।

११ - २९ - यज्ञदत्तकः ।

१२ - २९ - यज्ञकः ।

१३ - २९ - लोपः पूर्वपदस्य च ।

१४ - २९ - पूर्वपदस्य च लोपः वक्तव्यः ।

१५ - २९ - देवदत्तकः ।

१६ - २९ - दत्तकः ।

१७ - २९ - यज्ञदत्तकः ।

१८ - २९ - दत्तकः ।

१९ - २९ - अप्रत्यये तथा एव इष्टः ।

२० - २९ - देवदत्तः ।

२१ - २९ - दत्तः ।

२२ - २९ - यज्ञदत्तः ।

२३ - २९ - दत्तः ।

२४ - २९ - उवर्णात् लः इलस्य च ।

२५ - २९ - उवर्णात् इलस्य च लोपः वक्तव्यः ।

२६ - २९ - भानुदत्तकः ।

२७ - २९ - भानुलः ।

२८ - २९ - वसुदत्तकः ।

२९ - २९ - वसुलः ।

१ - १६ - अथ ठग्ग्रहणम् किमर्थम् न इके कृते अजादौ इति एव सिद्धम् ।

२ - १६ - ठग्ग्रहणम् उकः द्वितीयत्वे कविधानार्थम् ।

३ - १६ - ठग्ग्रहणम् क्रियते उकः द्वितीयत्वे कविधिः यथा स्यात् ।

४ - १६ - वायुदत्तकः ।

५ - १६ - वायुकः ।

६ - १६ - पितृदत्तकः ।

७ - १६ - पितृकः ।

८ - १६ - अजादिलक्षणे हि माथिकादिवत् प्रसङ्गः ।

९ - १६ - अजादिलक्षणे हि माथिकादिवत् प्रसज्येत ।

१० - १६ - तत् यथ मथितम् पण्यम् अस्य माथितिकः इति अकारलोपे कृते तान्तात् इति कादेशः न भवति एवम् इह अपि न स्यात् ।

११ - १६ - द्वितीयात् अचः लोपे सन्ध्यक्षरद्वितीयत्वे तदादेः लोपवचनम् ।

१२ - १६ - द्वितीयात् अचः लोपे कर्तव्ये सन्ध्यक्षरद्वितीयत्वे तदादेः लोपः वक्तव्यः ।

१३ - १६ - लहोडः ।

१४ - १६ - लहिकः ।

१५ - १६ - कहोडः ।

१६ - १६ - कहिकः ।

१ - २२ - वरुणादीनाम् च तृतीयात् सः च अकृतसन्धीनाम् ।

२ - २२ - वरुणादीनाम् च तृतीयात् लोपः उच्यते ।

३ - २२ - सः च अकृतसन्धीनाम् वक्तव्यः ।

४ - २२ - सुपर्याशीर्दत्तः ।

५ - २२ - सुपरिकः , सुपरियः , सुपरिलः ।

६ - २२ - इह षडङ्गुलिः षडिकः इति अजादिलोपे कृते पदसञ्ज्ञा न प्राप्नोति ।

७ - २२ - तत्र कः दोषः ।

८ - २२ - जश्त्वम् न स्यात् ।

९ - २२ - षडिके जश्त्वे उक्तम् ।

१० - २२ - किम् उक्तम् ।

११ - २२ - सिद्धम् अचः स्थानिवत्वात् इति ।

१२ - २२ - यदि एवम् वाचिकादिषु पदवृत्तप्रतिषेधः ।

१३ - २२ - वाचिकादिषु पदवृत्तस्य प्रतिषेधः वक्तव्यः ।

१४ - २२ - सिद्धम् एकाक्षरपूर्वपदानाम् उत्तरपदलोपवचनात् ।

१५ - २२ - सिद्धम् एतत् ।

१६ - २२ - कथम् ।

१७ - २२ - एकाक्षरपूर्वपदानाम् उत्तरपदस्य लोपः वक्तव्यः ।

१८ - २२ - इह अपि तर्हि प्राप्नोति ।

१९ - २२ - षडङ्गुलिः ।

२० - २२ - षडिकः इति ।

२१ - २२ - षषः ठाजादिवचनात् सिद्धम् ।

२२ - २२ - षषः ठाजादिवचनात् सिद्धम् एतत् ।

१ - १० - किमर्थम् इमौ उभौ अर्थौ निर्दिश्येते न यत् अल्पम् ह्रस्वम् अपि तत् भवति यत् च ह्रस्वम् अल्पम् अपि तत् भवति ।

२ - १० - न एतयोः आवश्यकः समावेशः ।

३ - १० - अल्पम् घृतम् ।

४ - १० - अल्पम् तैलम् इति उच्यते ।

५ - १० - न कः चित् आह ह्रस्वम् घृतम् ।

६ - १० - ह्रस्वम् तैलम् इति ।

७ - १० - तथा ह्रस्वः पटः ।

८ - १० - ह्रस्वः शाटकः इति उच्यते ।

९ - १० - न कः चित् आह अल्पः पटः ।

१० - १० - अल्पः शाटकः इति ।

१ - १३ - कुटीशमीशुण्डाभ्यः प्रत्ययसन्नियोगेन पुंवद्भावः ।

२ - १३ - कुटीशमीशुण्डाभ्यः प्रत्ययसन्नियोगेन पुंवद्भावः वक्तव्यः ।

३ - १३ - कुटी ।

४ - १३ - कुटीरः ।

५ - १३ - शमी ।

६ - १३ - शमीरः ।

७ - १३ - शुण्डा ।

८ - १३ - शुण्डारः इति ।

९ - १३ - किम् पुनः कारणम् न सिध्यति ।

१० - १३ - स्वार्थिकः अयम् स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।

११ - १३ - उक्तम् वा ।

१२ - १३ - किम् उक्तम् ।

१३ - १३ - स्वाऋथिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति ।

१ - ७ - वत्सादिभ्यः तनुत्वे कार्श्ये प्रतिषेधः ।

२ - ७ - वत्सादिभ्यः तनुत्वे कार्श्ये प्रतिषेधः वक्तव्यः ।

३ - ७ - कृशः वत्सः वत्सतरः इति मा भूत् इति ।

४ - ७ - सः तर्हि प्रतिषेधः वक्तव्यः ।

५ - ७ - न वक्तव्यः ।

६ - ७ - यस्य गुणस्य हि भावात् द्रव्ये शब्दनिवेशः तदभिधाने तस्मिन् गुणे वक्तव्ये प्रत्ययेन भवितव्यम् ।

७ - ७ - न च कार्श्यस्य सद्भावात् द्रव्ये वत्सशब्दः ।

१ - १२ - किमादीनाम् द्विबह्वर्थे प्रत्ययविधानात् उपाध्यानर्थक्यम् ।

२ - १२ - किमादीनाम् द्विबह्वर्थे प्रत्ययविधानात् उपाधिग्रहणम् अनर्थकम् ।

३ - १२ - किम् कारणम् ।

४ - १२ - बहिर्धारणम् निर्धारणम् ।

५ - १२ - यावता द्वयोः एकस्य एव बहिर्धारणम् भवति ।

६ - १२ - अपरः आह बहूनाम् जतिपरिप्रश्ने डतमच् इति अत्र बहुग्रहणम् अनर्थकम् ।

७ - १२ - किम् कारणम् ।

८ - १२ - किम् इति एतत् परिप्रश्ने वर्तते परिप्रश्नः च अनिर्ज्ञाते अनिर्ज्ञातम् च बहुषु ।

९ - १२ - द्व्येकयोः पुनः निर्ज्ञातम् ।

१० - १२ - निर्ज्ञातत्वात् द्व्येकयोः परिप्रश्नः न ।

११ - १२ - परिप्रश्नाभावात् किम् एव न अस्ति ।

१२ - १२ - कुतः प्रत्ययः ।

१ - ७ - प्राग्वचनम् किमर्थम् ।

२ - ७ - विभाषा यथा स्यात् ।

३ - ७ - प्राग्वचनानर्थक्यम् च विभाषाप्रकरणात् ।

४ - ७ - प्राग्वचनम् अनर्थकम् ।

५ - ७ - किम् कारणम् ।

६ - ७ - प्रकृता महाविभाषा ।

७ - ७ - तय एव सिद्धम् ।

१ - १२ - अवक्षेपणे कन् विधीयते कुत्सिते कः ।

२ - १२ - कः एतयोः अर्थयोः विशेषः ।

३ - १२ - अवक्षेपणम् करणम् कुत्सितम् कर्म ।

४ - १२ - अवक्षेपणम् वै कुत्सितम् करणम् ।

५ - १२ - तेन यत् कुत्य्स्यते तत् अपि कुत्सितम् भवति ।

६ - १२ - तत्र कुत्सितम् इति एव सिद्धम् भवति ।

७ - १२ - एवम् तर्हि यत् परस्य कुत्सार्थम् उपादीयते तत् इह उदाहरणम् ।

८ - १२ - व्याकरणकेन नाम अयम् गर्वितः ।

९ - १२ - याज्ञिक्येन नाम अयम् गर्वितः ।

१० - १२ - यत् स्वकुत्सार्थम् कुत्सार्थम् उपादीयते तत् तत्र उदाहरणम् ।

११ - १२ - देवदत्तकः ।

१२ - १२ - यज्ञदत्तकः ।

१ - ६ - किमर्थम् मनुष्ये लुप् उच्यते न लुक् एव उच्येत ।

२ - ६ - लिङ्गसिद्ध्यर्थम् लुप् मनुष्ये ।

३ - ६ - लिङ्गसिद्ध्यर्थम् मनुष्ये लुप् उच्यते ।

४ - ६ - चञ्चा इव चञ्चा ।

५ - ६ - वध्रिका इव वध्रिका ।

६ - ६ - खरकुटी इव खरकुटी ।

१ - ९ - अपण्ये इति उच्यते ।

२ - ९ - तत्र इदम् न सिध्यति ।

३ - ९ - शिवः ।

४ - ९ - स्कन्दः ।

५ - ९ - विशाखः इति ।

६ - ९ - किम् कारणम् ।

७ - ९ - मौर्यैः हिरण्याऋथिभिः अर्चाः प्रकल्पिताः ।

८ - ९ - भवेत् तासु न स्यात् ।

९ - ९ - याः तु एताः सम्प्रतिपूजार्थाः तासु भविष्यति ।

१ - ९ - तत् इति अनेन किम् प्रतिनिर्दिश्यते ।

२ - ९ - छः ।

३ - ९ - कथम् पुनः समासः नाम छविषयः स्यात् ।

४ - ९ - एवम् तर्हि इवार्थः ।

५ - ९ - यदि तर्हि समासः अपि इवार्थे प्रत्ययः अपि समासेनोक्तत्वात् प्रत्ययः न प्राप्नोति ।

६ - ९ - एवम् तर्हि द्वौ इवार्थौ ।

७ - ९ - कथम् ।

८ - ९ - काकागमनम् इव तालपतनम् इव काकतालम् ।

९ - ९ - काकतालम् इव काकतालीयम् ।

१ - १३ - अणः गोत्रात् गोत्रवचनम् ।

२ - १३ - अणः गोत्रात् गोत्रग्रहणम् कर्तव्यम् ।

३ - १३ - गोत्रात् इति वक्तव्यम् ।

४ - १३ - इह मा भूत् ।

५ - १३ - आभिजितः मुहूर्तः ।

६ - १३ - आभिजितः स्थालीपाकः इति ।

७ - १३ - गोत्रम् इति च वक्तव्यम् ।

८ - १३ - किम् प्रयोजनम् ।

९ - १३ - आभिजितकः ।

१० - १३ - गोत्राश्रयः वुञ् यथा स्यात् ।

११ - १३ - गोत्रम् इति शक्यम् अकर्तुम् ।

१२ - १३ - कथम् आभिजितकः ।

१३ - १३ - गोत्रात् अयम् स्वार्थिकः गोत्रम् एव भवति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP