पाद ३ - खण्ड ४९

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - १० - युष्मदस्मद्भ्याम् प्रत्ययविधाने योगविभागः ।

२ - १० - युष्मदस्मद्भ्याम् प्रत्ययविधाने योगविभागः कर्तव्यः ।

३ - १० - युष्मदस्मदोः अन्यतरस्याम् छः भवति ।

४ - १० - युष्मदीयः अस्मदीयः ।

५ - १० - ततः खञ् च ।

६ - १० - खञ् च भवति युष्मदस्मदोः अन्यतरस्याम् ।

७ - १० - यौष्मकीणः आस्माकीनः ।

८ - १० - किमर्थः योगविभागः ।

९ - १० - समसङ्ख्याप्रतिषेधार्थः ।

१० - १० - सङ्ख्यातानुदेशः मा भूत् इति ।

१ - १९ - आदेशवचने च ।

२ - १९ - किम् ।

३ - १९ - योगविभागः कर्तव्यः ।

४ - १९ - तस्मिन् अणि युष्माकास्माकौ भवतः ।

५ - १९ - यौष्माकः आस्माकः ।

६ - १९ - ततः खञि ।

७ - १९ - खञि च युष्माकास्माकौ भवतः ।

८ - १९ - यौष्माकीणः आस्माकीनः ।

९ - १९ - किमर्थः योगविभागः ।

१० - १९ - समसङ्ख्याप्रतिषेधार्थः इति एव ।

११ - १९ - तत्र पुनः खञ्ग्रहणम् ।

१२ - १९ - तत्र पुनः खञ्ग्रहणम् कर्तव्यम् ।

१३ - १९ - न हि अन्तरेण खञ्ग्रहणम् योगाङ्गम् उपजायते ।

१४ - १९ - तत् तर्हि वक्तव्यम् ।

१५ - १९ - न वक्तव्यम् ।

१६ - १९ - एवम् वक्ष्यामि ।

१७ - १९ - तस्मिन् खञि युष्माकास्माकौ भवतः ।

१८ - १९ - ततः अणि च ।

१९ - १९ - अणि चयुष्माकास्माकौ भवतः इति ।

१ - २५ - एकार्थग्रहणम् च ।

२ - २५ - एकार्थग्रहणम् च कर्तव्यम् ।

३ - २५ - एकार्थयोः युष्मदस्मदोः इति वक्तव्यम् ।

४ - २५ - किमर्थम् न एकवचने इति एव सिद्धम् ।

५ - २५ - न सिध्यति ।

६ - २५ - किम् कारणम् ।

७ - २५ - एकवचनाभावात् ।

८ - २५ - एकवचने इति उच्यते ।

९ - २५ - न च अत्र एकवचनम् पश्यामः ।

१० - २५ - यदि पुनः एकवचनपरत्वेन अण्खञौ विशेष्येयाताम् ।

११ - २५ - न एवम् शक्यम् ।

१२ - २५ - इह हि प्रसज्येयाताम् ।

१३ - २५ - युष्माकम् छात्रः यौष्माकीणः ।

१४ - २५ - आस्माकीनः ।

१५ - २५ - इह च न स्याताम् ।

१६ - २५ - तव छात्राः तावकीनाः ।

१७ - २५ - मामकीनाः ।

१८ - २५ - तस्मात् न एवम् शक्यम् ।

१९ - २५ - न चेत् एवम् एकार्थग्रहणम् कर्तव्यम् ।

२० - २५ - न कर्तव्यम् ।

२१ - २५ - न इदम् पारिभाषिकस्य एकवचनस्य ग्रहणम् ।

२२ - २५ - किम् तर्हि ।

२३ - २५ - अन्वर्थग्रहणम् ।

२४ - २५ - उच्यते वचनम् ।

२५ - २५ - एकस्य अर्थस्य वचनम् एकवचनम् ।

१ - १० - अर्धात् यद्विधाने सपूर्वात् ठञ् ।

२ - १० - अर्धात् यद्विधाने सपूर्वात् ठञ् वक्तव्यः ।

३ - १० - बालेयार्धिकः गौतमार्धिकः ।

४ - १० - दिक्पूर्वपदात् यत् च ।

५ - १० - दिक्पूर्वपदात् यत् च ठञ् च वक्तव्यः ।

६ - १० - पूर्वार्ध्यः पौर्वार्धिकः दक्षिणार्ध्यः दाक्षिणार्धिकः उत्तरार्ध्यः औत्तरार्धिकः ।

७ - १० - किमर्थम् इदम् उच्यते यदा आद्यन्यासे एव दिक्पूर्वपदात् अर्धात् उभयम् उच्यते ।

८ - १० - इदम् अद्य अपूर्वम् क्रियते अर्धात् यद्विधाने सपूर्वात् ठञ् इति ।

९ - १० - तत् द्वेष्यम् विजानीयात् सर्वम् विकल्पते इति ।

१० - १० - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्ते दिक्पूर्वपदात् यथान्यासम् एव भवति इति ।

१ - २२ - श्वसः तुटि आदेशानुपपत्तिः अनादित्वात् ।

२ - २२ - श्वसः तुटि कृते आदेशानुपपत्तिः ।

३ - २२ - किम् कारणम् ।

४ - २२ - अनादित्वात् ।

५ - २२ - तुटि कृते अनादित्वात् आदेशः न प्राप्नोति ।

६ - २२ - एवम् तर्हि पूर्वान्तः करिष्यते ।

७ - २२ - पूर्वान्ते कप्रतिषेधः ।

८ - २२ - यदि पूर्वान्तः कादेशस्य प्रतिषेधः वक्तव्यः ।

९ - २२ - शौवस्तिकम् ।

१० - २२ - तान्तात् इति कादेशः प्राप्नोति ।

११ - २२ - अस्तु तर्हि परादिः ।

१२ - २२ - ननु च उक्तम् श्वसः तुटि आदेशानुपपत्तिः अनादित्वात् इति ।

१३ - २२ - सिद्धम् तु आदिष्टस्य तुड्वचनात् ।

१४ - २२ - सिद्धम् एतत् ।

१५ - २२ - कथम् ।

१६ - २२ - तुड् आदिष्टस्य इति वक्तव्यम् ।

१७ - २२ - अथ वा चेन सन्नियोगः करिष्यते ।

१८ - २२ - तुट् च ।

१९ - २२ - किम् च ।

२० - २२ - यत् च अन्यत् प्राप्नोति ।

२१ - २२ - किम् च अन्यत् प्राप्नोति ।

२२ - २२ - आदेशः ।

१ - १६ - हेमन्तस्य अणि तलोपवचनानर्थक्यम् हेम्नः प्रकृत्यन्तरत्वात् ।

२ - १६ - हेमन्तस्य अणि तलोपवचनम् अनर्थकम् ।

३ - १६ - किम् कारणम् ।

४ - १६ - हेम्नः प्रकृत्यन्तरत्वात् ।

५ - १६ - प्रकृत्यन्तरम् हेमन्शब्दः ।

६ - १६ - आतः च प्रकृत्यन्तरम् ।

७ - १६ - एवम् हि आह ।

८ - १६ - हेमन् हेमन् आगनीगन्ति कर्णौ ।

९ - १६ - तस्मात् एतौ हेमन् न शुष्यतः इति ।

१० - १६ - अलोपदर्शनात् च ।

११ - १६ - अलोपः खलु अपि दृश्यते ।

१२ - १६ - पङ्क्तिः हैमन्ती इति ।

१३ - १६ - अपरः आह हेमन्तस्य अण्वचनम् अणि च तलोपवचनम् अनर्थकम् ।

१४ - १६ - किम् कारणम् ।

१५ - १६ - हेम्नः प्रकृत्यन्तरत्वात् अलोपदर्शनात् च इति एव ।

१६ - १६ - तत्र ऋतुभ्यः इति एव सिद्धम् ।

१ - ८ - चिरपरुत्परारिभ्यः त्नः वक्तव्यः ।

२ - ८ - चिरत्नम् परुत्त्नम् परारित्नम् ।

३ - ८ - प्रगस्य छन्दसि गलोपः च त्नः च वक्तव्यः ।

४ - ८ - प्रत्नम् आत्मानम् ।

५ - ८ - अग्रादिपश्चात् डिमुच् स्मृतः ।

६ - ८ - अग्रिमम् आदिमम् पश्चिमम् ।

७ - ८ - अन्तात् च इति वक्तव्यम् ।

८ - ८ - अन्तिमम्.

१ - ४२ - अथ सायचिरयोः किम् निपात्यते ।

२ - ४२ - सायचिरयोः मकारान्तत्वम् प्रत्ययसन्नियुक्तम् ।

३ - ४२ - सायचिरयोः मकारान्तत्वम् प्रत्ययसन्नियोगेन निपात्यते ।

४ - ४२ - सायन्तनम् चिरन्तनम् ।

५ - ४२ - न एतत् अस्ति प्रयोजनम् ।

६ - ४२ - मकारान्तः सायंशब्दः ।

७ - ४२ - कथम् सायाह्नः ।

८ - ४२ - सायमः अह्ने मलोपः ।

९ - ४२ - सायमः अह्ने मलोपः वक्तव्यः ।

१० - ४२ - कथम् सायतरे ।

११ - ४२ - तरे च इति वक्तव्यम् ।

१२ - ४२ - कथम् सायम् साये ।

१३ - ४२ - वा सप्तम्याम् इति वक्तव्यम् ।

१४ - ४२ - अथ प्राह्णप्रगयोः किम् निपात्यते ।

१५ - ४२ - प्राह्णप्रग्योः एकारान्तत्वम् ।

१६ - ४२ - प्राह्णप्रग्योः एकारान्तत्वम् निपात्यते ।

१७ - ४२ - प्राह्णेतनम् प्रगेतनम् ।

१८ - ४२ - न एतत् अस्ति प्रयोजनम् ।

१९ - ४२ - सप्तम्याः अलुका अपि सिद्धम् ।

२० - ४२ - भवेत् सिद्धम् यदा सप्तमी ।

२१ - ४२ - यदा तु अन्या विभक्तिः तदा न सिध्यति ।

२२ - ४२ - तुटि उक्तम् ।

२३ - ४२ - किम् उक्तम् ।

२४ - ४२ - तुटि आदेशानुपपत्तिः अनादित्वात् इति ।

२५ - ४२ - तुटि कृते अनादित्वात् आदेशः न प्राप्नोति ।

२६ - ४२ - एवम् तर्हि पूर्वान्तः करिष्यते ।

२७ - ४२ - पूर्वान्ते विसर्जनीयः ।

२८ - ४२ - यदि पूर्वान्तः विसर्जनीयः वक्तव्यः ।

२९ - ४२ - प्रातस्तनम् पुनस्तनम् ।

३० - ४२ - परादौ पुनः सति खरवसानयोः विसर्जनीयः इति विसर्जनीयः सिद्धः भवति ।

३१ - ४२ - अस्तु तर्हि परादिः ।

३२ - ४२ - ननु च उक्तम् तुटि कृते अनादित्वात् आदेशः न प्राप्नोति इति ।

३३ - ४२ - सिद्धम् तु आदिष्टस्य तुड्वचनात् ।

३४ - ४२ - सिद्धम् एतत् ।

३५ - ४२ - कथम् ।

३६ - ४२ - तुड् आदिष्टस्य इति वक्तव्यम् ।

३७ - ४२ - अथ वा चेन सन्नियोगः करिष्यते ।

३८ - ४२ - तुट् च ।

३९ - ४२ - किम् च ।

४० - ४२ - यत् च अन्यत् प्राप्नोति ।

४१ - ४२ - किम् च अन्यत् प्राप्नोति ।

४२ - ४२ - आदेशः ।

१ - ५८ - पूर्वाह्णापराह्णाभ्याम् सुबन्तवचनम् सप्तमीश्रवणाऋथम् ।

२ - ५८ - पूर्वाह्णापराह्णाभ्याम् सुबन्तत्वम् वक्तव्यम् ।

३ - ५८ - किम् प्रयोजनम् ।

४ - ५८ - सप्तमीश्रवणाऋथम् ।

५ - ५८ - सप्तम्याः श्रवणम् यथा स्यात् ।

६ - ५८ - पूर्वाह्णेतनम् अपराह्णेतनम् ।

७ - ५८ - तत् तर्हि वक्तव्यम् ।

८ - ५८ - न वक्तव्यम् ।

९ - ५८ - आचार्यप्रवृत्तिः ज्ञापयति भवति अत्र सप्तमी इति यत् अयम् घकालतनेषु कालनाम्नः इति सप्तम्याः अलुकम् शास्ति ।

१० - ५८ - अलुग्वचनम् ज्ञापकम् इति चेत् अव्ययात् सप्तमीप्रसङ्गः ।

११ - ५८ - अलुग्वचनम् ज्ञापकम् इति चेत् अव्ययात् सप्तमी प्राप्नोति ।

१२ - ५८ - दोषातनम् दिवातनम् ।

१३ - ५८ - अस्तु अव्ययात् इति लुक् भविष्यति ।

१४ - ५८ - इह अपि लुक् प्राप्नोति ।

१५ - ५८ - पूर्वाह्णेतनम् अपराह्णेतनम् ।

१६ - ५८ - अलुक् अत्र लुकम् बाधिष्यते ।

१७ - ५८ - इह अपि बाधेत ।

१८ - ५८ - दोषातनम् दिवातनम् ।

१९ - ५८ - समानाश्रयः लुक् अलुका बाध्यते ।

२० - ५८ - कः च समानाश्रयः ।

२१ - ५८ - यः प्रत्ययाश्रयः ।

२२ - ५८ - अत्र च प्राक् एव प्रत्ययोत्पत्तेः लुक् भवति ।

२३ - ५८ - न सिध्यति ।

२४ - ५८ - इह हि सति प्रत्यये लुका भवितव्यम् ।

२५ - ५८ - सति लुकि अलुका भवितव्यम् ।

२६ - ५८ - तत्र च प्रत्ययः एव न अस्ति ।

२७ - ५८ - कुतः लुक् भविष्यति ।

२८ - ५८ - सा एषा ज्ञापकेन असती विभक्तिः आकृष्यते ।

२९ - ५८ - सा यथा इह बाधिका भवति पूर्वाह्णेतनम् अपराह्णेतनम् एवम् इह अपि स्यात् दोषातनम् दिवातनम् ।

३० - ५८ - एवम् तर्हि न ब्रूमः अलुग्वचनम् ज्ञापकम् भवति अत्र सप्तमी इति ।

३१ - ५८ - किम् तर्हि ।

३२ - ५८ - भवति सुबन्तात् उत्पत्तिः इति ।

३३ - ५८ - किम् पुनः ज्ञाप्यम् एतत् यावता समर्थानाम् प्रथमात् वा इति वर्तते सामर्थ्यम् च सुबन्तेन ।

३४ - ५८ - ज्ञाप्यम् इति आह ।

३५ - ५८ - कथम् ।

३६ - ५८ - ङ्याप्प्रातिपदिकात् इति अपि वर्तते ।

३७ - ५८ - तत्र कुतः एतत् सुबन्तात् उत्पत्तिः भविष्यति न पुनः ङ्याप्प्रातिपदिकात् इति ।

३८ - ५८ - कथम् यत् उक्तम् वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे च प्रत्ययविधौ तत्सम्प्रत्ययार्थम् इति ।

३९ - ५८ - समर्थस्य यत् वृद्धम् ङ्याप्प्रातिपदिकम् इति एतत् विज्ञायते ।

४० - ५८ - यदि एतत् ज्ञप्यते कथम् द्विपदः आगतम् द्विपाद्रूप्यम् प्रष्ठौहः आगतम् प्रष्ठ्वाड्रूप्यम् कीलालपः आगतम् कीलालपारूप्यम् पपुषः आगतम् पपिवड्रूप्यम् ।

४१ - ५८ - पद्भावः ऊहाकारलोपः प्रसारणम् इति एते विधयः प्राप्नुवन्ति ।

४२ - ५८ - लुके कृते न भविष्यन्ति ।

४३ - ५८ - इह तर्हि सामसु साधुः सामन्यः वेमन्यः नलोपः प्रातिपदिकान्तस्य इति नलोपः प्राप्नोति ।

४४ - ५८ - लुकि कृते भत्वात् न भविष्यति ।

४५ - ५८ - इदम् इह सम्प्रधार्यम् ।

४६ - ५८ - लुक् क्रियताम् नलोपः इति ।

४७ - ५८ - किम् अत्र कर्तव्यम् ।

४८ - ५८ - परत्वात् नलोपः ।

४९ - ५८ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

५० - ५८ - नलोपः क्रियताम् तद्धितोत्पत्तिः इति ।

५१ - ५८ - किम् अत्र कर्तव्यम् ।

५२ - ५८ - परत्वात् नलोपः ।

५३ - ५८ - असिद्धः नलोपः ।

५४ - ५८ - तस्य असिद्धत्वात् तद्धितोत्पत्तिः भविष्यति ।

५५ - ५८ - परिगणितेषु कार्येषु नलोपः असिद्धः न च इदम् तत्र परिगण्यते ।

५६ - ५८ - इदम् अपि तत्र परिगण्यते ।

५७ - ५८ - कथम् ।

५८ - ५८ - सुब्विधिः इति सर्वविभक्त्यन्तः समासः सुपः विधिः सुब्विधिः , सुबन्तात् विधिः सुब्विधिः इति ।

१ - ३६ - किमर्थम् जातादयः अर्थाः निर्दिश्यन्ते ।

२ - ३६ - जातादिषु अर्थेषु घादयः यथा स्युः ।

३ - ३६ - स्वार्थे मा भूवन् इति ।

४ - ३६ - न एतत् अस्ति प्रयोजनम् ।

५ - ३६ - शेषे इति वर्तते ।

६ - ३६ - तेन स्वार्थे न भविष्यन्ति ।

७ - ३६ - अतः उत्तरम् पठत् ।

८ - ३६ - तत्रजातादिषु वचनम् नियमार्थम् ।

९ - ३६ - नियमार्थः अयम् आरम्भः ।

१० - ३६ - जातादिषु एव घादयः यथा स्युः ।

११ - ३६ - इह मा भूवन् ।

१२ - ३६ - तत्र आस्ते तत्र शेते इति ।

१३ - ३६ - यदि नियमः क्रियते दार्षदाः सक्तवः औलूखलः यावकः इति न सिध्यति ।

१४ - ३६ - संस्कृतम् इति एवम् भविष्यति ।

१५ - ३६ - भवेत् सिद्धम् दार्षदाः सक्तवः इति ।

१६ - ३६ - इदम् तु न सिध्यति औलूखलः यावकः इति ।

१७ - ३६ - संस्कृतम् हि नाम तत् भवति यत् ततः एव अपकृष्य अभ्यवह्रियते ।

१८ - ३६ - न च यावकः उलूखलात् एव अपकृष्य अभ्यवह्रियते ।

१९ - ३६ - अवश्यम् रन्धनादीनि प्रतीक्ष्याणि ।

२० - ३६ - तस्मात् न अर्थः अनेन नियमेन ।

२१ - ३६ - कस्मात् न भवति तत्र आस्ते तत्र शेते इति ।

२२ - ३६ - अनभिधानात् ।

२३ - ३६ - तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् ।

२४ - ३६ - क्रियमाणेषु अपि हि अर्थनिर्देशेषु यत्र जातादिषु उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधान न भवति न भवति तत्र प्रत्ययोत्पत्तिः ।

२५ - ३६ - तत् यथा अङ्गुल्या खनति वृक्षमूलात् आगतः इति ।

२६ - ३६ - न तर्हि इदानीम् जातादयः अर्थाः निर्देष्टव्याः ।

२७ - ३६ - निर्देष्टव्याः च ।

२८ - ३६ - किम् प्रयोजनम् ।

२९ - ३६ - अपवादविधानार्थम् ।

३० - ३६ - प्राविषः ठप् ।

३१ - ३६ - प्रावृषि जातः प्रावृषकः ।

३२ - ३६ - क्व मा भूत् ।

३३ - ३६ - प्रावृषि भवः प्रावेषेण्याः बलाहकाः ।

३४ - ३६ - यानि तु एतानि निरपवादानि अर्थापदेशानि तानि शक्यानि अकर्तुम् ।

३५ - ३६ - कृतलब्धक्रीतकुशलाः ।

३६ - ३६ - स्रौघ्नः देवदत्तः इति ।

१ - १७ - लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियाम् उपसङ्ख्यानम् ।

२ - १७ - लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियाम् उपसङ्ख्यानम् कर्तव्यम् ।

३ - १७ - चित्रायाम् जाता चित्रा स्त्री चित्रा ।

४ - १७ - रेवती रेवती स्त्री रेवती ।

५ - १७ - रोहिणी रोहिणी स्त्री ।

६ - १७ - फल्गुन्यषाढाभ्याम् टानौ ।

७ - १७ - फल्गुन्यषाढाभ्याम् टानौ वक्तव्यौ ।

८ - १७ - फल्गुनी ।

९ - १७ - अषाढाः उपदधाति ।

१० - १७ - श्रविष्ठाषाढाभ्याम् छण् ।

११ - १७ - श्रविष्ठाषाढाभ्याम् छण् वक्तव्यः ।

१२ - १७ - श्राविष्ठीयाः आषाढीयाः ।

१३ - १७ - न वा नक्षत्रेभ्यः बलुलम् लुग्वचनात् ।

१४ - १७ - न वा वक्तव्यः ।

१५ - १७ - किम् कारणम् ।

१६ - १७ - नक्षत्रेभ्यः बलुलम् लुग्वचनात् ।

१७ - १७ - नक्षत्रेभ्यः बलुलम् लुक् इति एवम् अत्र लुक् भविष्यति ।

१ - २५ - प्रायभवग्रहणम् अनर्थकम् तत्रभवेन कृतत्वात् ।

२ - २५ - प्रायभवग्रहणम् अनर्थकम् ।

३ - २५ - किम् कारणम् ।

४ - २५ - तत्रभवेन कृतत्वात् ।

५ - २५ - यः हि राष्ट्रे प्रायेण भवति तत्र भवः असौ भवति ।

६ - २५ - तत्र तत्र भवः इति एव सिद्धम् ।

७ - २५ - न सिध्यति ।

८ - २५ - अनित्यभवः प्रायभवः ।

९ - २५ - अनित्यभवः प्रायभवः इति चेत् मुक्तसंशयेन तुल्यम् ।

१० - २५ - यत् भवान् मुक्तसंशयम् तत्र भवे उदाहरणम् न्याय्यम् मन्यते स्रौघ्नः देवदत्तः इति तेन एतत् तुल्यम् ।

११ - २५ - सः अपि हि अवश्यम् उदक्देशादीनि अभिनिष्क्रामति ।

१२ - २५ - अथ एतत् भवान् प्रायभवे उदाहरणम् न्याय्यम् मन्यते तत्र भवे किम् उदाहरणम् ।

१३ - २५ - यत् तत्र नित्यम् भवति ।

१४ - २५ - स्रौघ्नाः प्रासादाः स्रौघ्नाः प्राकाराः इति ।

१५ - २५ - एवम् तर्हि तत्र भवति इति प्रकृत्य जीह्वामूलाङ्गुलेः छः विधीयते ।

१६ - २५ - सः यथा दृष्टापचरे अङ्गुलीयम् इति भवति एवम् प्रयभवे अपि भविष्यति ।

१७ - २५ - इदम् तर्हि प्रयोजनम् ।

१८ - २५ - प्रायभवः इति प्रकृत्य उपजानूपकर्णोपनीवेः ठकम् वक्ष्यति ।

१९ - २५ - सः प्रायभवे एव यथा स्यात् ।

२० - २५ - तत्र भवे मा भूत् ।

२१ - २५ - उपजानुभवम् गडु इति ।

२२ - २५ - अथ इदानीम् तत्र भवः इति प्रकृत्य शरीरावयवात् यत् विधीयते ।

२३ - २५ - सः अत्र कस्मात् न भवति ।

२४ - २५ - अनभिधानात् ।

२५ - २५ - सः यथा एव अनभिधानात् यत् न भवति एवम् ठक् अपि न भविष्यति ।

१ - १५ - विकारे कोशात् ढञ् ।

२ - १५ - विकारे कोशात् ढञ् वक्तव्यः ।

३ - १५ - कोशस्य विकारः कौशेयम् ।

४ - १५ - सम्भूते हि अर्थानुपपत्तिः ।

५ - १५ - सम्भूते इति हि उच्यमाने अर्थस्य अनुपपत्तिः स्यात् ।

६ - १५ - न हि अदः कोशे सम्भवति ।

७ - १५ - किम् तर्हि ।

८ - १५ - कोशस्य अदः विकारः ।

९ - १५ - यदि विकारः इति उच्यते भस्मनि अपि प्राप्नोति ।

१० - १५ - भस्म अपि कोशस्य विकारः ।

११ - १५ - अथ सम्भूते इति उच्यमाने क्रिमौ कस्मात् न भवति ।

१२ - १५ - क्रिमिः अपि हि कोशे सम्भवति ।

१३ - १५ - अनभिधानात् ।

१४ - १५ - यथा एव तर्हि अनभिधानात् क्रिमौ न भवति एवम् भस्मनि अपि न भविष्यति ।

१५ - १५ - अर्थः च उपपन्नः भवति ।

१ - ५ - अयुक्तः अयम् निर्देशः ।

२ - ५ - कालात् इति वर्तते. न च कलापी नाम कलः अस्ति ।

३ - ५ - न एषः दोषः ।

४ - ५ - साहचर्यात् ताच्छब्द्यम् भविष्यति ।

५ - ५ - कलापिसहचरितः कालः कलापी कालः इति ।

१ - १० - तत्र इति वर्तमाने पुनः तत्रग्रहणम् किमर्थम् ।

२ - १० - तत्रप्रकरणे तत्र इति पुनर्वचनम् कालनिवृत्त्यर्थम् ।

३ - १० - तत्रप्रकरणे तत्र इति पुनर्वचनम् क्रियते कालनिवृत्त्यर्थम् ।

४ - १० - कालाधिकारः निवर्त्यते ।

५ - १० - न हि काकः वाश्यते इति एव अधिकाराः निवर्तन्ते ।

६ - १० - कः वा अभिसम्बन्धः यत् तत्रग्रहणम् कालाधिकारम् निवर्तयेत् ।

७ - १० - एषः अभिसम्बन्धः ।

८ - १० - कालाभिसम्बद्धम् तत्रग्रहणम् अनुवर्तते ।

९ - १० - तत्रग्रहणम् च तत्रग्रहणस्य निवर्तकम् भवति ।

१० - १० - तस्मिन् निवृत्ते कालाधिकारः अपि निवर्तते ।

१ - ६ - ञ्यप्रकरणे परिमुखादिभ्यः उपसङ्ख्यानम् ।

२ - ६ - ञ्यप्रकरणे परिमुखादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ६ - पारिमुख्यम् पारिहनव्यम् ।

४ - ६ - अव्ययीभावाद् विधाने उपकूलादिभ्यः प्रतिषेधः ।

५ - ६ - अव्ययीभावाद् विधाने उपकूलादिभ्यः प्रतिषेधः वक्तव्यः ।

६ - ६ - औपकूलः औपमूलः औपशालः ।

१ - ३१ - अत्यल्पम् इदम् उच्यते ।

२ - ३१ - समानस्य तदादेः च अध्यात्मादिषु च इष्यते ।

३ - ३१ - समानस्य सामानिकः ।

४ - ३१ - तदादेः समानग्रामिकः समानदेशिकः ।

५ - ३१ - अध्यात्मादिषु च इष्यते ।

६ - ३१ - आध्यात्मिकः आधिदैविकः आधिभौतिकः ।

७ - ३१ - ऊर्ध्वन्दमात् च देहात् च ।

८ - ३१ - ठञ् वक्तव्यः ।

९ - ३१ - और्ध्वन्दमिकम् और्ध्वदेहिकम् ।

१० - ३१ - लोकोत्तरपदस्य च ।

११ - ३१ - ठञ् वक्तव्यः ।

१२ - ३१ - ऐहलौकिकम् पारलौकिकम् ।

१३ - ३१ - मुखपार्श्वतसोः ईयः ।

१४ - ३१ - मुख पार्श्व इति एताभ्याम् तसन्ताभ्याम् ईयः वक्तव्यः ।

१५ - ३१ - मुखतीयः पार्श्वतीयः ।

१६ - ३१ - कुक् जनस्य परस्य च ।ईयः वक्तव्यः ।

१७ - ३१ - जनकीयम् परकीयम् ।

१८ - ३१ - ईयः कार्यः अथ मध्यस्य ।

१९ - ३१ - मध्यीयः ।

२० - ३१ - मण्मीयौ च प्रत्ययौ ।

२१ - ३१ - मण्मीयौ च अपि प्रत्ययौ वक्तव्यौ ।

२२ - ३१ - माध्यमः मध्यमीयः ।

२३ - ३१ - मध्य [ऋमध्यः] मध्यम् दिनण् च अस्मात् ।

२४ - ३१ - मध्यशब्दः मध्यशब्दम् आपद्यते दिनण् च अस्मात् प्रत्ययः भवति ।

२५ - ३१ - माध्यन्दिनः उद्गायति ।

२६ - ३१ - स्थाम्नः लुक् अजिनात् तथा ।

२७ - ३१ - स्थाम्नः लुक् वक्तव्यः ।

२८ - ३१ - अश्वत्थामा ।

२९ - ३१ - अजिनान्तात् च लुक् वक्तव्यः ।

३० - ३१ - उलाजिनः सिंहाजिनः व्याघ्राजिनः ।

३१ - ३१ - बाह्यः दैव्यः पाञ्चजन्यः गाम्भीर्यम् च ञ्यः इष्यते ।

१ - ३२ - किमर्थम् भवव्याख्यानयोः युगपत् अधिकारः क्रियते ।

२ - ३२ - भवव्याख्यानयोः युगपत् अधिकारः अपवादविधानार्थः ।

३ - ३२ - भवव्याख्यानयोः युगपत् अधिकारः क्रियते अपवादविधानार्थः ।

४ - ३२ - युगपद् अपवादान् वक्ष्यामि इति ।

५ - ३२ - किम् उच्यते अपवादविधानार्थः इति न पुनः निर्देशार्थः अपि स्यात् ।

६ - ३२ - कृतनिर्देशौ हि तौ ।

७ - ३२ - कृतनिर्देशौ हि एतौ अर्थौ ।

८ - ३२ - एकः तत्र भवः इति अपरः तस्य इदम् इति ।

९ - ३२ - अथ व्याख्यातव्यनाम्नः ग्रहणम् किमर्थम् ।

१० - ३२ - तत्र व्याख्यातव्यनाम्नः ग्रहणम् भवार्थम् ।

११ - ३२ - तत्र व्याख्यातव्यनाम्नः ग्रहणम् क्रियते भवार्थम् ।

१२ - ३२ - किम् उच्यते भवार्थम् इति न पुनः व्याख्यानार्थम् अपि ।

१३ - ३२ - व्याख्याने हि अवचनात् सिद्धम् ।

१४ - ३२ - व्याख्याने हि सति अन्तरेण वचनम् सिद्धम् ।

१५ - ३२ - यत् प्रति व्याख्यानम् इति एतत् भवति तस्मात् उत्पत्तिः भविष्यति ।

१६ - ३२ - किम् प्रति एतत् भवति ।

१७ - ३२ - व्याख्यातव्यनाम ।

१८ - ३२ - यत् उच्यते भवार्थम् इति तत् न ।

१९ - ३२ - व्याख्यानार्थम् अपि व्याख्यातव्यनाम्नः ग्रहणम् क्रियते ।

२० - ३२ - इह मा भूत् ।

२१ - ३२ - पाटलिपुत्रस्य व्याख्यानी सुकोसला इति ।

२२ - ३२ - अथ क्रिअय्माणे अपि व्याख्यातव्यनाम्नः ग्रहणे कस्मात् एव अत्र न भवति ।

२३ - ३२ - अवयशः हि आख्यानम् व्याख्यानम् ।

२४ - ३२ - पाटलिपुत्रम् च अपि अवयवशः व्याचष्टे ।

२५ - ३२ - ईदृशाः अस्य प्राकाराः इति ।

२६ - ३२ - सत्यम् एवम् एतत् ।

२७ - ३२ - क्व चित् तु का चित् प्रसृततरा गतिः भवति ।

२८ - ३२ - शब्दग्रन्थेषु च एषा प्रसृततरा गतिः भवति ।

२९ - ३२ - निरुक्तम् व्याख्यायते ।

३० - ३२ - व्याकरणम् व्याख्यायते इति उच्यते ।

३१ - ३२ - न कः चित् आह ।

३२ - ३२ - पाटलिपुत्रम् व्याख्यायते इति ।

१ - १६ - भवे मन्त्रेषु लुग्वचनम् ।

२ - १६ - भवे मन्त्रेषु लुक् वक्तव्यः ।

३ - १६ - अग्निष्टोमे भवः मन्त्रः अग्निष्टोमः ।

४ - १६ - राजसूयः वाजपेयः ।

५ - १६ - कल्पे च व्याख्याने ।

६ - १६ - कल्पे च व्याख्याने लुक् वक्तव्यः ।

७ - १६ - अग्निष्टोमस्य व्याख्यानः कल्पः अग्निष्टोमः ।

८ - १६ - राजसूयः वाजपेयः ।

९ - १६ - सः तर्हि वक्तव्यः ।

१० - १६ - न वा तादर्थ्यात् ताच्छब्द्यम् ।

११ - १६ - न वा वक्तव्यः ।

१२ - १६ - किम् कारणम् ।

१३ - १६ - तादर्थ्यात् ताच्छब्द्यम् ।

१४ - १६ - तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।

१५ - १६ - अग्निष्टोमार्थः अग्निष्टोमः ।

१६ - १६ - राजसूयः वाजपेयः ।

१ - १३ - क्रतुग्रहणम् किमर्थम् ।

२ - १३ - यज्ञेभ्यः इति इयति उच्यमाने ये एव सञ्ज्ञीभूतकाः यज्ञाः ततः उत्पत्तिः स्यात् आग्निष्टोमिकः राजसूयिकः वाजपेयिकः ।

३ - १३ - यत्र वा यज्ञशब्दः अस्ति ।

४ - १३ - नावयज्ञिकः पाकयज्ञिकः ।

५ - १३ - इह न स्यात् ।

६ - १३ - पाञ्चौदनिकः साप्तौदनिकः शातौदनिकः ।

७ - १३ - क्रतुग्रहणे पुनः क्रियमाणे न दोषः भवति ।

८ - १३ - अथ यज्ञग्रहणम् किमर्थम् ।

९ - १३ - क्रतुभ्यः इति इयति उच्यमाने ये एव सञ्ज्ञीभूतकाः क्रतवः ततः उत्पत्तिः स्यात् ।

१० - १३ - आग्निष्टोमिकः राजसूयिकः वाजपेयिकः ।

११ - १३ - इह न स्यात् ।

१२ - १३ - पाञ्चौदनिकः साप्तौदनिकः शातौदनिकः ।

१३ - १३ - यज्ञग्रहणे पुनः क्रियमाणे न दोषः भवति ।

१ - ३ - नामाख्यातग्रहणम् सङ्घातविगृहीतार्थम् ।

२ - ३ - नामाख्यातग्रहणम् सङ्घातविगृहीतार्थम् द्रष्टव्यम् ।

३ - ३ - नामिकः आख्यातिकः नामाख्यातिकः ।

१ - १३ - अयुक्तः अयम् निर्देशः ।

२ - १३ - न हि असौ विदूरात् प्रभवति ।

३ - १३ - किम् तर्हि. वालवायात् प्रभवति विदूरे संस्क्रियते ।

४ - १३ - एवम् तर्हि ।

५ - १३ - वालवायः विदूरम् च ।

६ - १३ - वालवायः विदूरशब्दम् आपद्यते ञ्यः च प्रत्ययः वक्तव्यः ।

७ - १३ - प्रकृत्यन्तरम् एव वा । अथ वा प्रकृत्यन्तरम् विदूरशब्दः वालवायस्य ।

८ - १३ - न वै तत्र वालय्वायम् विदूरः इति उपाचरन्ति ।

९ - १३ - न वै तत्र इति चेत् ब्रूयात् जित्वरीवत् उपाचरेत् ।

१० - १३ - तत् यथा वाणिजः वाराणसीम् जित्वरीम् इति उपाचरन्ति एवम् वैयाकरणाः वालवायम् विदुरः इति उपाचरन्ति ।

११ - १३ - वालवायः विदूरम् च ।

१२ - १३ - प्रकृत्यन्तरम् एव वा ।

१३ - १३ - न वै तत्र इति चेत् ब्रूयात् जित्वरीवत् उपाचरेत् ।

१ - १० - अयुक्तः अयम् निर्देशः ।

२ - १० - चेतनावतः एतत् भवति निष्क्रामणम् वा अपक्रमणम् वा द्वारम् च अचेतनम् ।

३ - १० - कथम् तर्हि निर्देशः करत्व्यः ।

४ - १० - अभिनिष्क्रमणम् द्वारम् इति ।

५ - १० - सः तर्हि तथा निर्देशः करत्व्यः ।

६ - १० - न कर्तव्यः ।

७ - १० - अचेतनेषु अपि चेतनावत् उपचारः दृश्यते ।

८ - १० - तत् यथा ।

९ - १० - अयम् अस्य कोणः अभिनिःसृतः ।

१० - १० - अयम् अभिप्रविष्टः इति ।

१ - ५ - अधिकृत्य कृते ग्रन्थे लुपा- आख्यायिकाभ्यः बहुलम् ।

२ - ५ - अधिकृत्य कृते ग्रन्थे इति अत्र आख्यायिकाभ्यः बहुलम् लुप् वक्तव्यः ।

३ - ५ - वासवदत्ता सुमनोत्तरा ।

४ - ५ - न च भवति ।

५ - ५ - भैमरथी ।

१ - ३ - द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः ।

२ - ३ - द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः वक्तव्यः ।

३ - ३ - दैवासुरम् राक्षोसुरम् दैवासुरी रक्षोसुरी ।

१ - ३ - निवासाभिजनयोः कः विशेषः ।

२ - ३ - निवासः नाम यत्र सम्प्रति उष्यते ।

३ - ३ - अभिजनः नाम यत्र पूर्वैः उषितम् ।

१ - ७ - किमर्थम् वासुदेवशब्दात् वुन् विधीयते न गोत्रक्षत्रियाख्येभ्यः बहुलम् वुञ् इति एव सिद्धम् ।

२ - ७ - न हि अस्ति विशेषः वासुदेवशब्दात् वुनः वा वुञः वा ।

३ - ७ - तत् एव रूपम् सः एव स्वरः ।

४ - ७ - इदम् तर्हि प्रयोजनम् ।

५ - ७ - वासुदेवशब्दस्य पूर्वनिपातम् वक्ष्यामि इति ।

६ - ७ - अथ वा न एषा क्षत्रियाख्या ।

७ - ७ - सञ्ज्ञा एषा तत्रभवतः ।

१ - ८ - सर्ववचनम् किमर्थम् ।

२ - ८ - सर्ववचनम् प्रकृतिनिर्ह्रासार्थम् ।

३ - ८ - सर्ववचनम् क्रियते प्रकृतिनिर्ह्रासार्थम् ।

४ - ८ - प्रकृतिनिर्ह्रासः यथा स्यात् ।

५ - ८ - तत् च मद्रवृज्यर्थम् ।

६ - ८ - तत् च मद्रवृज्यर्थम् द्रष्टव्यम् ।

७ - ८ - माद्रः भक्तिः अस्य माद्रौ वा भक्तिः अस्य मद्रकः इति एव यथा स्यात् ।

८ - ८ - वार्ज्यः भक्तिः अस्य वार्ज्यौ वा भक्तिः अस्य वृजिकः इति एव यथा स्यात् ।

१ - ३६ - प्रोक्तग्रहणम् अनर्थकम् तत्र अदर्शनात् ।

२ - ३६ - प्रोक्तग्रहणम् अनर्थकम् ।

३ - ३६ - किम् कारणम् ।

४ - ३६ - तत्र अदर्शनात् ।

५ - ३६ - ग्रामे ग्रामे काठकम् कालापकम् च प्रोच्यते ।

६ - ३६ - तत्र अदर्शनात् ।

७ - ३६ - न च तत्र प्रत्ययः दृश्यते ।

८ - ३६ - ग्रन्थे च दर्शनात् ।

९ - ३६ - यत्र च दृश्यते ग्रन्थः सः ।

१० - ३६ - तत्र कृते ग्रन्थे इति एव सिद्धम् ।

११ - ३६ - छन्दोर्थम् तर्हि इदम् वक्तव्यम् ।

१२ - ३६ - न हि छन्दांसि क्रियन्ते ।

१३ - ३६ - नित्यानि छन्दांसि ।

१४ - ३६ - छन्दोर्थम् इति चेत् तुलयम् ।

१५ - ३६ - छन्दोर्थम् इति चेत् तुलयम् एतत् भवति ।

१६ - ३६ - ग्रामे ग्रामे काठकम् कालापकम् च प्रोच्यते ।

१७ - ३६ - तत्र अदर्शनात् ।

१८ - ३६ - न च तत्र प्रत्ययः दृश्यते ।

१९ - ३६ - ग्रन्थे च दर्शनात् ।

२० - ३६ - यत्र च दृश्यते ग्रन्थः सः ।

२१ - ३६ - तत्र कृते ग्रन्थे इति एव सिद्धम् ।

२२ - ३६ - ननु च उक्तम् न हि छन्दांसि क्रियन्ते ।

२३ - ३६ - नित्यानि छन्दांसि इति ।

२४ - ३६ - यदि अपि अर्थः नित्यः या तु असौ वर्णानुपूर्वी स अनित्या ।

२५ - ३६ - तद्भेदात् च एतत् भवति ।

२६ - ३६ - काठकम् कालापकम् मौदकम् पैप्पलादकम् इति ।

२७ - ३६ - न तर्हि इदानीम् इदम् वक्तव्यम् ।

२८ - ३६ - वक्तव्यम् च ।

२९ - ३६ - किम् प्रयोजनम् ।

३० - ३६ - यत् तेन प्रोक्तम् न च तेन कृतम् ।

३१ - ३६ - माधुरी वृत्तिः ।

३२ - ३६ - यदि तर्हि अस्य निबन्धनम् अस्ति इदम् एव वक्तव्यम् ।

३३ - ३६ - तत् न वक्तव्यम् ।

३४ - ३६ - तत् अपि अवश्यम् वक्तव्यम् ।

३५ - ३६ - यत् तेन् कृतम् न च तेन प्रोक्तम् ।

३६ - ३६ - वाररुचम् काव्यम् जालूकाः श्लोकाः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP