पाद २ - खण्ड ४७

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ६ - रागात् इति किम् ।

२ - ६ - देवदत्तेन रक्तम् वस्त्रम् ।

३ - ६ - रक्तादीनाम् अर्थाभिधाने प्रत्ययविधानात् उपाध्यानर्थक्यम् ।

४ - ६ - रक्तादीनाम् अर्थाभिधाने प्रत्ययविधानात् उपाधिग्रहणम् अनर्थकम् ।

५ - ६ - न हि अरागात् उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधानम् स्यात् ।

६ - ६ - अनभिधानात् ततः उत्पत्तिः न भविष्यति ।

१ - २० - ठक्प्रकरणे शकलकर्दमाभ्याम् उपसङ्ख्यानम् ।

२ - २० - ठक्प्रकरणे शकलकर्दमाभ्याम् उपसङ्ख्यानम् कर्तव्यम् ।

३ - २० - शाकलिकम् कार्दमिकम् ।

४ - २० - नील्याः अन् ।

५ - २० - नील्याः अन् वक्तव्यः ।

६ - २० - नील्या रक्तम् नीलम् ।

७ - २० - पीतात् कन् ।पीतात् कन् वक्तव्यः ।

८ - २० - पीतेन रक्तम् पीतकम् ।

९ - २० - पीतकशब्दः वा प्रकृत्यन्तरम् ।

१० - २० - तस्मात् लुक् वक्तव्यः ।

११ - २० - हरिद्रामहारजनाभ्याम् अञ् ।

१२ - २० - हरिद्रामहारजनाभ्याम् अञ् वक्तव्यः ।

१३ - २० - हारिद्रम् माहारजनम् ।

१४ - २० - रागात् इति उच्यते ।

१५ - २० - तत्र इदम् न सिध्यति ।

१६ - २० - हारिद्रौ कुक्कुटस्य पादौ ।

१७ - २० - काषायौ गर्दभस्य कर्णौ इति ।

१८ - २० - उपमानात् सिद्धम् ।

१९ - २० - हरिद्रौ इव हरिद्रौ ।

२० - २० - काषायौ इव काषायौ

१ - २६ - अयुक्तः अयम् निर्देशः ।

२ - २६ - योगः हिम् नाम भवति ययोः सन्निकर्षविप्रकर्षौ स्तः ।

३ - २६ - न च कालनक्षत्रयोः सन्निकर्षविप्रकर्षौ स्तः ।

४ - २६ - नित्ये हि कालनक्षत्रे ।

५ - २६ - कथम् तर्हि निर्देशः कर्तव्यः ।

६ - २६ - नक्षत्रेण चन्द्रमसः योगात् तद्युक्तात् काले प्रत्ययविधानम् ।

७ - २६ - नक्षत्रेण चन्द्रमसः योगात् तद्युक्तात् काले प्रत्ययः भवति इति वक्तव्यम् ।

८ - २६ - पुष्येण युक्तः पुष्ययुक्तः , पुष्ययुक्तः चन्द्रमाः अस्मिन् काले पौषम् अहः , पौषी रात्रिः ।

९ - २६ - तत्र उत्तरपदलोपः ।

१० - २६ - तत्र उत्तरपदलोपः वक्तव्यः ।

११ - २६ - पुष्ययुक्तशब्दात् हि प्रत्ययः विधीयते ।

१२ - २६ - लिङ्गवचनानुपपत्तिः च ।

१३ - २६ - लिङ्गवचनयोः च अनुपपत्तिः ।

१४ - २६ - चन्द्रमसः यत् लिङ्गम् वचनम् च तत् युक्तवद्भावेन प्राप्नोति ।

१५ - २६ - कालयोगात् सिद्धम् ।

१६ - २६ - अस्तु नक्ष्त्रेण युक्तः कालः इति एव ।

१७ - २६ - नन् च उक्तम् अयुक्तः अयम् निर्देशः ।

१८ - २६ - योगः हिम् नाम भवति ययोः सन्निकर्षविप्रकर्षौ स्तः न च कालनक्षत्रयोः सन्निकर्षविप्रकर्षौ स्तः ।

१९ - २६ - नित्ये हि कालनक्षत्रे इति ।

२० - २६ - न एषः दोषः ।

२१ - २६ - पुष्यसमीपगते चन्द्रमसि पुष्यशब्दः वर्तते ।

२२ - २६ - तेन तत्सञ्ज्ञकेन कालः विशेष्यते ।

२३ - २६ - तथा च सम्प्रत्ययः ।

२४ - २६ - एवम् च कृत्वा लोके सम्प्रत्ययः भवति ।

२५ - २६ - पुष्यसमीपगते चन्द्रमसि वक्तारः भवन्ति पुष्येण अद्य ।

२६ - २६ - मघाभिः अद्य इति ।

१ - २० - इह कस्मात् न भवति ।

२ - २० - पौषी रात्रिः पौषम् अहः ।

३ - २० - अविशेषे इति उच्यते ।

४ - २० - विशेषः च अत्र गम्यते ।

५ - २० - रात्रिः इति उक्ते अहः न इति गम्यते ।

६ - २० - अहः इति उक्ते रात्रिः न इति गम्यते ।

७ - २० - इह अपि तर्हि न प्राप्नोति ।

८ - २० - अद्य पुष्यः इति ।

९ - २० - अत्र अपि हि विशेषः गम्यते ।

१० - २० - अद्य इति उक्ते न ह्यः न श्वः इति ।

११ - २० - यदि अपि अत्र विशेषः गम्यते अविशेषः अपि गम्यते ।

१२ - २० - अद्य इति उक्ते न ज्ञायते रात्रौ वा दिवा वा इति ।

१३ - २० - यतः अविशेषः तदाश्रयः लुप् भविष्यति ।

१४ - २० - इह अपि तर्हि यदि अपि विशेषः गम्यते अविशेषः अपि तु गम्यते ।

१५ - २० - रात्रिः इति उक्ते न ज्ञायते कदा इति ।

१६ - २० - यतः अविशेषः तदाश्रयः लुप् प्राप्नोति ।

१७ - २० - एवम् तर्हि नक्षत्रेण युक्तः कालः इति अनुवर्तते ।

१८ - २० - नक्षत्रेण युक्तस्य कालस्य अविशेषे ।

१९ - २० - कः पुनः कालः नक्षत्रेण युज्यते ।

२० - २० - अहोरात्रः ।

१ - ५ - इह कस्मात् न युक्तवद्भावः भवति ।

२ - ५ - श्रवणा रात्रिः ।

३ - ५ - निपातनात् एतत् सिद्धम् ।

४ - ५ - किम् निपातनम् ।

५ - ५ - फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः इति ।

१ - २९ - दृष्टम् साम कलेः ढक् ।

२ - २९ - दृष्टम् साम इति अत्र कलेः ढक् वक्तव्यः ।

३ - २९ - कलिना दृष्टम् साम कालेयम् साम गीयते ।

४ - २९ - अपरः आह सर्वत्र अग्निकलिभ्याम् ढक् ।

५ - २९ - सर्वत्र अग्निकलिभ्याम् ढक् वक्तव्यः ।

६ - २९ - अग्निना दृष्टम् साम आग्नेयम् ।

७ - २९ - अग्नौ भवम् आग्नेयम् ।

८ - २९ - अग्नेः आगतम् आग्नेयम् ।

९ - २९ - अग्नेः स्वम् आग्नेयम् ।

१० - २९ - अग्निः देवता अस्य आग्नेयम् ।

११ - २९ - कलिना दृष्टम् साम कालेयम् ।

१२ - २९ - कलेः आगतम् कालेयम् ।

१३ - २९ - कलौ भवम् कालेयम् ।

१४ - २९ - कलेः स्वम् कालेयम् ।

१५ - २९ - कलिः देवता अस्य कालेयः चरुः ।

१६ - २९ - दृष्टे सामनि जाते च अपि अण् डित् द्विः वा विधीयते ।

१७ - २९ - दृष्टे सामनि जाते च अपि अण् डित् द्विः वा वक्तव्यः ।

१८ - २९ - उशनसा दृष्टम् साम औशनसम् औशनम् ।

१९ - २९ - शतभिषजि जातः शातभिषजः शातभिषः ।

२० - २९ - तीयात् ईकक् ।

२१ - २९ - तीयात् ईकक् वक्तव्यः ।

२२ - २९ - द्वैतीयिकः तार्तीयिकः ।

२३ - २९ - न विद्यायाः ।

२४ - २९ - विद्यायाः न भवति इति वक्तव्यम् ।

२५ - २९ - द्वितीया विद्या तृतीया विद्या इति एव ।

२६ - २९ - गोत्रात् अङ्कवत् इष्यते ।

२७ - २९ - औपगवकम् ।

२८ - २९ - दृष्टे सामनि जाते च अपि अण् डित् द्विः वा विधीयते ।

२९ - २९ - तीयात् ईकक् न विद्यायाः गोत्रात् अङ्कवत् इष्यते ।

१ - १० - किमर्थः डकारः ।

२ - १० - डिति इति लोपः यथा स्यात् ।

३ - १० - न एतत् अस्ति प्रयोजनम् ।

४ - १० - यस्येतिलोपेन अपि एतत् सिद्धम् ।

५ - १० - एवम् तर्हि सिद्धे सति यत् ययतौ डितौ करोति तत् ज्ञापयति आचार्यः भवतः एते परिभाषे ।

६ - १० - अननुबन्धकग्रहणे न सानुबन्धकस्य तदनुबन्धकग्रहणे न अतदनुबन्धकस्य ग्रहणम् इति ।

७ - १० - किम् एतस्य ज्ञापने प्रयोजनम् ।

८ - १० - अवामदेव्यम् इति एतत् सिद्धम् भवति ।

९ - १० - सिद्धे यस्येतिलोपेन किमर्थम् ययतौ डितौ ।

१० - १० - ग्रहणम् मा अतदर्थे भूत् वामदेवस्य नञ्स्वरे ।

१ - ९ - परिवृतः रथः इति तदेकान्तग्रहणम् ।

२ - ९ - परिवृतः रथः इति अत्र तदेकान्तग्रहणम् कर्तव्यम् ।

३ - ९ - येन परिवृतः रथः रथैकान्तः चेत् सः भवति इति वक्तव्यम् ।

४ - ९ - इह मा भूत् पुत्रैः परिवृतः रथः ।

५ - ९ - छात्रैः परिवृतः रथः इति ।

६ - ९ - तत् तर्हि वक्तव्यम् ।

७ - ९ - न वक्तव्यम् ।

८ - ९ - कस्मात् न भवति पुत्रैः परिवृतः रथः , छात्रैः परिवृतः रथः इति ।

९ - ९ - अनभिधानात् ।

१ - ४ - अयम् योगः शक्यः अवक्तुम् ।

२ - ४ - कथम् पाण्डुकम्बली पाण्डुकम्बलिनौ पाण्डुकम्बलिनः इति ।

३ - ४ - इनिना एतत् मत्वर्थीयेन सिद्धम् ।

४ - ४ - पाण्डुकम्बलः अस्य अस्ति इति पाण्डुकम्बली ।

१ - १० - कौमारापूर्ववचने इति उभयतः स्त्रियाः अपूर्वत्वे ।

२ - १० - कौमारापूर्ववचने इति अत्र उभयतः स्त्रियाः अपूर्वत्वे इति वक्तव्यम् ।

३ - १० - अपूर्वपतिम् कुमारीम् उपपन्नः कौमारः भर्ता ।

४ - १० - कुमारी अपूर्वपतिः पतिम् उपपन्ना कौमारी भार्या ।

५ - १० - कौमारापूर्ववचने कुमार्याः अण् विधीयते अपूर्वत्वम् यदा तस्याः कुमार्याम् भवति इति वा ।

६ - १० - अथ वा कुमार्याम् भवः कौमारः ।

७ - १० - यदि एवम् कौमारी भार्या इति न सिध्यति ।

८ - १० - पुंयोगात् स्त्र्यभिधानम् ।

९ - १० - पुंयोगात् स्त्र्यभिधानम् भविष्यति ।

१० - १० - कौमारस्य भार्या कौमारी इति ।

१ - १३ - सा अस्मिन् पौर्णमासी इति सञ्ज्ञाग्रहणम् ।

२ - १३ - सा अस्मिन् पौर्णमासी इति सञ्ज्ञाग्रहणम् कर्तव्यम् ।

३ - १३ - असञ्ज्ञायाम् गरीयान् उप्संयोगः ।

४ - १३ - अक्रियमाणे हि सञ्ज्ञाग्रहणे गरीयान् उप्संयोगः कर्तव्यः स्यात् ।

५ - १३ - मासार्धमासयोः इति वक्तव्यम् स्यात् ।

६ - १३ - इह मा भूत् ।

७ - १३ - पौषी पौर्णमासी अस्मिन् पञ्चदशरात्रे दशरात्रे इति ।

८ - १३ - संवत्सरपर्वणि इति च वक्तव्यम् स्यात् ।

९ - १३ - भृतकमासे मा भूत् इति ।

१० - १३ - तत् तर्हि वक्तव्यम् ।

११ - १३ - न वक्तव्यम् ।

१२ - १३ - इतिकरणः क्रियते ।

१३ - १३ - ततः चेत् विवक्षा ।

१ - ११ - यस्य इति लोपः कस्मात् न भवति ।

२ - ११ - इकारोच्चारणसामर्थ्यात् ।

३ - ११ - अथ यत् कायम् हविः कथम् तस्य सम्प्रैषः कर्तव्यः ।

४ - ११ - यदि तावत् किमः कादेशः कस्मै अनुब्रूहि इति भवितव्यम् ।

५ - ११ - अथ न किमः काय अनुब्रूहि इति भवितव्यम् ।

६ - ११ - यदि अपि किमः अथ अपि न किमः उभयथा कस्मै अनुब्रूहि इति भवितव्यम् ।

७ - ११ - सर्वस्य हि सर्वनामसञ्ज्ञा क्रियते ।

८ - ११ - सर्वः च प्रजापतिः प्रजापतिः च कः ।

९ - ११ - अपरः आह यदि एव किमः अथ अपि न किमः उभयथा काय अनुब्रूहि इति भवितव्यम् ।

१० - ११ - सञ्ज्ञोपसर्जनयोः हि सर्वनामसञ्ज्ञा प्रतिषिध्यते ।

११ - ११ - सञ्ज्ञा च एषा तत्रभवतः ।

१ - ६ - अथ यत् अपोनप्त्रियम् अपान्नप्त्रियम् हविः कथम् तस्य सम्प्रैषः कर्तव्यः ।

२ - ६ - अपोनपाते अनुब्रूहि ।

३ - ६ - अपान्नपाते अनुब्रूहि ।

४ - ६ - अपोनप्त्रपान्नप्तृभावः कस्मात् न भवति ।

५ - ६ - प्रत्ययसन्नियोगेन ऋकारान्तत्वम् उच्यते ।

६ - ६ - तेन असति प्रत्यये न भवितव्यम् ।

१ - ६ - छप्रकरणे पैङ्गाक्षीपुत्रादिभ्यः उपसङ्ख्यानम् ।

२ - ६ - छप्रकरणे पैङ्गाक्षीपुत्रादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ६ - पैङ्गाक्षीपुत्रीयम् तार्णबिन्दवीयम् ।

४ - ६ - शतरुद्रात् घ च ।

५ - ६ - शतरुद्रात् घप्रत्ययः वक्तव्यः छः च वक्तव्यः ।

६ - ६ - शतरुद्रियम् शतरुद्रीयम् ।

१ - १८ - कथम् इदम् विज्ञायते भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति ।

२ - १८ - आहोस्वित् कालेभ्यः भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति ।

३ - १८ - कः च अत्र विशेषः ।

४ - १८ - कालेभ्यः भवे प्रत्ययमात्रप्रसङ्गः ।

५ - १८ - यदि विज्ञायते भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति प्रत्ययमात्रम् प्राप्नोति ।

६ - १८ - यः कालेभ्यः भवे तस्य विधाने प्रातिपदिकमात्रात् प्रसङ्गः ।

७ - १८ - अथ विज्ञायते कालेभ्यः भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति प्रातिपदिकमात्रात् प्राप्नुवन्ति ।

८ - १८ - सिद्धम् तु उभयनिर्देशात् ।

९ - १८ - सिद्धम् एतत् ।

१० - १८ - कथम् ।

११ - १८ - उभयनिर्देशात् ।

१२ - १८ - उभयनिर्देशः कर्तव्यः ।

१३ - १८ - कालेभ्यः भववत् कालेभ्यः इति ।

१४ - १८ - सः तर्हि उभयनिर्देशः कर्तव्यः ।

१५ - १८ - न कर्तव्यः ।

१६ - १८ - भववत् इति वतिना निर्देशः अयम् ।

१७ - १८ - यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण भवे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन विशेषेण सा अस्य देवता इति अस्मिन् अर्थे भवन्ति ततः अमी भववत् कृताः स्युः ।

१८ - १८ - अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमी भववत् कृताः स्युः ।

१ - ७ - ठञ्प्रकरणे तत् अस्मिन् वर्तते इति नवयज्ञादिभ्यः उपसङ्ख्यानम् ।

२ - ७ - ठञ्प्रकरणे तत् अस्मिन् वर्तते इति नवयज्ञादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ७ - नवयज्ञः वर्तते अस्मिन् काले नावयज्ञिकः ।

४ - ७ - पाकयज्ञिकः ।

५ - ७ - पूर्णमासात् अण् ।

६ - ७ - पूर्णमासात् अण् वक्तव्यः ।

७ - ७ - पूर्णमासः वर्तते अस्मिन् काले पौर्णमासी तिथिः ।

१ - २६ - पितृव्यमातुल इति किम् निपात्यते ।

२ - २६ - पितृमातृभ्याम् भ्रातरि व्यड्डुलचौ ।

३ - २६ - पितृमातृभ्याम् भ्रातरि व्यड्डुलचौ प्रत्ययौ निपात्येते ।

४ - २६ - पितुः भ्राता पितृव्यः ।

५ - २६ - मातुः भ्राता मातुलः ।

६ - २६ - मातामहपितामहेति किम् निपात्यते ।

७ - २६ - मातृपितृभ्याम् पितरि डामहच् ।

८ - २६ - मातृपितृभ्याम् पितरि डामहच्प्रत्ययः निपात्यते ।

९ - २६ - मातुः पिता मातामहः ।

१० - २६ - पितुः पिता पितामहः ।

११ - २६ - मातरि षित् च ।

१२ - २६ - षित् च वक्तव्यः ।

१३ - २६ - मातामही पितामही ।

१४ - २६ - महः वा छन्दसि आनङः अवग्रहदर्शनात् ।

१५ - २६ - महः वा पुनः एषः भविष्यति छन्दसि आनङः अवग्रहदर्शनात् ।

१६ - २६ - छन्दसि आनङः अवग्रहः दृश्यते ।

१७ - २६ - पिता-महः इति ।

१८ - २६ - अवेः दुग्धे सोढदूसमरीसचः ।

१९ - २६ - अवेः दुग्धे सोढदूसमरीसचः इति एते प्रत्ययाः वक्तव्याः ।

२० - २६ - अविसोढम् अविदूसम् अविमरीसम् ।

२१ - २६ - तिलात् निष्फलात् पिञ्जपेजौ ।

२२ - २६ - तिलात् निष्फलात् पिञ्जपेजौ वक्तव्यौ ।

२३ - २६ - तिलपिञ्जः तिलपेजः ।

२४ - २६ - पिञ्जः छन्दसि डित् च ।

२५ - २६ - पिञ्जः छन्दसि डित् च वक्तव्यः ।

२६ - २६ - तिलपिञ्जम् दण्डानतम् ।

१ - ११ - किमर्थम् भिक्षादिषु युवतिशब्दः पठ्यते न तस्य समूहः इति एव सिद्धम् ।

२ - ११ - न सिध्यति ।

३ - ११ - अनुदात्तादिलक्षणः अञ् प्राप्तः ।

४ - ११ - तद्बाधनार्थम् ।

५ - ११ - अतः उत्तरम् पठति भिक्षादिषु युवतिग्रहणानर्थक्यम् पुंवद्भावस्य सिद्धत्वात् प्रत्ययविधौ ।

६ - ११ - भिक्षादिषु युवतिग्रहणम् अनर्थकम् ।

७ - ११ - किम् कारणम् ।

८ - ११ - पुंवद्भावस्य सिद्धत्वात् प्रत्ययविधौ ।

९ - ११ - पुंवद्भावः अत्र भविष्यते भस अढे तद्धिते पुंवत् भवति इति ।

१० - ११ - सिद्धः च प्रत्ययविधौ ।

११ - ११ - सः च सिद्धः प्रत्ययविधौ ।

१ - १९ - वृद्धात् च इति वक्तव्यम् ।

२ - १९ - वृद्धानाम् समूहः वार्धकम् ।

३ - १९ - अञः वुञ् पूर्वविप्रतिषिद्धम् ।

४ - १९ - अञः वुञ् भवति पूर्वविप्रतिषेधेन ।

५ - १९ - अञः अवकाशः कपोत कापोतम् ।

६ - १९ - वुञः अवकाशः ग्लुचुकायनि ग्लौचुकायनकम् ।

७ - १९ - इह उभयम् प्राप्नोति औपगवकम् कापटवकम् ।

८ - १९ - वुञ् भवति पूर्वविप्रतिषेधेन ।

९ - १९ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

१० - १९ - न वक्तव्यः ।

११ - १९ - वक्ष्यति एतत् पूर्वः अपि वुञ् परम् अञम् बाधते इति ।

१२ - १९ - अथ वा इष्टवाची परशब्दः ।

१३ - १९ - विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति ।

१४ - १९ - ठक् तु विप्रतिषेधात् ।

१५ - १९ - ठक् तु भवति विप्रतिषेधेन ।

१६ - १९ - ठकः अवकाशः सक्तु साक्तुकम् ।

१७ - १९ - अञः सः एव ।

१८ - १९ - इह उभयम् प्राप्नोति आपूपिकम् शाष्कुलिकम् मौदिकम् ।

१९ - १९ - ठक् भवति विप्रतिषेधेन ।

१ - २ - गणिकायः च इति वक्तव्यम् ।

२ - २ - गणिकानाम् समूहः गाणिक्यम् ।

१ - १० - किमर्थम् ब्राह्मणादिभ्यः यन् विधीयते न यञ् प्रकृतः सः अनुवर्तिष्यते ।

२ - १० - न हि अस्ति विशेषः ब्राह्मणादिभ्यः यनः वा यञः वा ।

३ - १० - तत् एव रूपम् सः एव स्वरः ।

४ - १० - एवम् तर्हि सिद्धे सति यत् ब्राह्मणादिभ्यः यनम् शास्ति तत् ज्ञापयति आचार्यः अन्येभ्यः अपि अयम् भवति इति ।

५ - १० - किम् एतस्य ज्ञापने प्रयोजनम् ।

६ - १० - यन्प्रकरणे पृष्ठात् उपसङ्ख्यानम् इति चोदयिष्यति ।

७ - १० - तन् न कर्तव्यम् भवति ।

८ - १० - यन्प्रकरणे पृष्ठात् उपसङ्ख्यानम् ।

९ - १० - यन्प्रकरणे पृष्ठात् उपसङ्ख्यानम् कर्तव्यम् ।

१० - १० - पृष्ठानाम् समूहः पृष्ठ्यः षडहः ।

१ - १३ - गजसहायाभ्याम् च इति वक्तव्यम् ।

२ - १३ - गजता सहायता ।

३ - १३ - अह्नः खः ।

४ - १३ - अह्नः खः वक्तव्यः ।

५ - १३ - अह्नाम् समूहः अहीनः ।

६ - १३ - क्रतौ । क्रतौ इति वक्तव्यम् ।

७ - १३ - इह मा भूत् ।

८ - १३ - आह्नाय धूतपाप्मानः भास्कराः जातमृत्यवः ।

९ - १३ - पर्श्वाः सण् ।

१० - १३ - पर्श्वाः सण् वक्तव्यः ।

११ - १३ - पर्शूनाम् समूहः पार्श्वम् ।

१२ - १३ - यदि सण् क्रियते इत्सञ्ज्ञा न प्राप्नोति ।

१३ - १३ - एवम् तर्हि णस् वक्तव्यः ।

१ - ५२ - खण्डिका शुक उलूक ।

२ - ५२ - किमर्थम् कण्डिकादिषु उलूकशब्दः पठ्यते न अनुदात्तदेः इति एव सिद्धम् ।

३ - ५२ - न सिध्यति ।

४ - ५२ - चाषोलूकयोः छन्दसि आद्युदात्तः प्रयोगः दृश्यते ।

५ - ५२ - चषेण किकिदीविना ।

६ - ५२ - यत् उलूकः वदति ।

७ - ५२ - न एतयोः छन्दसि सामूहिकः दृश्यते ।

८ - ५२ - यत्र च दृश्यते तत्र एतौ अनुदात्तादी ।

९ - ५२ - इदम् तर्हि प्रयोजनम् ।

१० - ५२ - अयम् औलूक्यः गोत्रम् ।

११ - ५२ - तत्र गोत्राश्रयः वुञ् प्राप्तः ।

१२ - ५२ - तद्बाधनार्थम् ।

१३ - ५२ - एतत् अपि न अस्ति प्रयोजनम् ।

१४ - ५२ - बहुवचनान्तानाम् सामूहिकः बहुषु च लुक् ।

१५ - ५२ - तत्र लुकि कृते अनुदात्तादेः इति एव सिद्धम् ।

१६ - ५२ - न सिध्यति ।

१७ - ५२ - गोत्रे अलुक् अचि इति अलुक् प्राप्नोति ।

१८ - ५२ - अञ्सिद्धिः अनुदात्तादेः कः अर्थः क्षुद्रकमालवात् ।

१९ - ५२ - अनुदात्तादेः इति एव अञ् सिद्धः ।

२० - ५२ - किमर्थम् क्षुद्रमालवशब्दः खण्डिकादिषु पठ्यते ।

२१ - ५२ - गोत्राश्रयः वुञ् प्राप्तः तद्बाधनार्थम् ।

२२ - ५२ - गोत्रात् वुञ् न च तत् गोत्रम् ।

२३ - ५२ - गोत्रात् वुञ् भवति इति उच्यते न च क्षुद्रमालवकशब्दः गोत्रम् ।

२४ - ५२ - न च गोत्रसमुदायः गोत्रग्रहणेन गृह्यते ।

२५ - ५२ - तत् यथा जनपदसमुदायः जनपदग्रहणेन न गृह्यते ।

२६ - ५२ - काशिकोसलीयाः इति वुञ् न भवति ।

२७ - ५२ - तदन्तविधिना प्राप्नोति ।

२८ - ५२ - तदन्तात् न सः सर्वतः ।

२९ - ५२ - परिगणितेषु कार्येषु तदन्तविधिः ।

३० - ५२ - न च इदम् तत्र परिगण्यते ।

३१ - ५२ - ज्ञापकम् स्यात् तदन्तत्वे ।

३२ - ५२ - एवम् तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति ।

३३ - ५२ - तथा च आपिशलेः विधिः ।

३४ - ५२ - एवम् च कृत्वा आपिशलेः आचार्यस्य विधिः उपपन्नः भवति ।

३५ - ५२ - धेनुः अनञि कम् उत्पादयति ।

३६ - ५२ - धेनूनाम् समूहः धैनुकम् ।

३७ - ५२ - अनञि इति किम् ।

३८ - ५२ - अधेनूनाम् समूहः आधेनवम् ।

३९ - ५२ - सेनायाम् नियमार्थम् वा ।

४० - ५२ - अथ वा नियमार्थः अयम् आरम्भः ।

४१ - ५२ - क्षुद्रकमालवशब्दात् सेनायाम् एव ।

४२ - ५२ - क्व मा भूत् ।

४३ - ५२ - क्षौद्रकमालवकम् अन्यत् इति ।

४४ - ५२ - यथा बाध्येत वा अञ् वुञा ।

४५ - ५२ - अथ वा ज्ञापयति आचार्यः पूर्वः अपि वुञ् परम् अञम् बाधते इति ।

४६ - ५२ - ननु च उक्तम् गोत्रात् वुञ् न च तत् गोत्रम् इति ।

४७ - ५२ - तदन्तविधिना प्राप्नोति ।

४८ - ५२ - ननु च उक्तम् तदन्तात् न सः सर्वतः इति ।

४९ - ५२ - ज्ञापकम् स्यात् तदन्तत्वे ।

५० - ५२ - एवम् तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति ।

५१ - ५२ - कथम् पुनः एतत् उभयम् शक्यम् ज्ञापयितुम् भवति च तदन्तविधिः पूर्वः च वुञ् परम् अञम् बाधते इति ।

५२ - ५२ - उभयम् ज्ञाप्यते ।

१ - ५ - अञ्प्रकरणे क्षुद्रकमालवात् सेनासञ्ज्ञायाम् ।

२ - ५ - अञ्प्रकरणे क्षुद्रकमालवात् सेनासञ्ज्ञायाम् इति वक्तव्यम् ।

३ - ५ - क्षौद्रकमालवी सेना चेत् ।

४ - ५ - क्व मा भूत् ।

५ - ५ - क्षौद्रकमालवकम् अन्यत् ।

१ - ११ - पाश तृण धूम वात ।

२ - ११ - पृथग्वातादर्शनात् असमूहः ।

३ - ११ - पृथग्वातादर्शनात् अयुक्तः अयम् सामूहिकः ।

४ - ११ - न हि पृथक् वाताः दृश्यन्ते ।

५ - ११ - न तर्हि इदानीम् भवति वात्या इति ।

६ - ११ - भवति ।

७ - ११ - शीघ्रत्वे तु ।

८ - ११ - शीघ्रः वातः वात्या ।

९ - ११ - अथ वा पृथक् वाताः अपि दृश्यन्ते ।

१० - ११ - तत् यथा पूर्वः वातः उत्तरः वातः सर्वतः वातः ।

११ - ११ - वाताः वान्तु दिशः दश ।

१ - ३ - खलादिभः इनिः ।

२ - ३ - खलादिभः इनिः वक्तव्यः ।

३ - ३ - खलिनी ऊहिनी कुन्दुमिनी इति ।

१ - २५ - विषयाभिधाने जनपदे लुपा- बहुवचनविषयात् ।

२ - २५ - विषयाभिधाने जनपदे लुप् बहुवचनविषयात् वक्तव्यः ।

३ - २५ - अङ्गानाम् विषयः अङ्गाः ।

४ - २५ - वङ्गाः सुह्माः पुण्ड्राः ।

५ - २५ - गान्धार्यादिभ्यः वा ।

६ - २५ - गान्धार्यादिभ्यः वा इति वक्तव्यम् ।

७ - २५ - गान्धारः गान्धारयः वासातः वसातयः शैबः शिबयः ।

८ - २५ - राजन्यादिभ्यः वा वुञ् ।

९ - २५ - राजन्यादिभ्यः वा वुञ् वक्तव्यः ।

१० - २५ - राजन्याः राजन्यकः दैवयातवः दैवयातवकः ।

११ - २५ - बैल्ववनादिभ्यः नित्यम् ।

१२ - २५ - बैल्ववनादिभ्यः नित्यम् इति वक्तव्यम् ।

१३ - २५ - बैल्ववनकः आम्बरीषपुत्रकः आत्मकामेयकः ।

१४ - २५ - तत् तर्हि बहु वक्तव्यम् ।

१५ - २५ - न वा अभिधेयस्य निवासविषयत्वात् निवासविवक्षायाम् लुब्विषयविवक्षायाम् प्रत्ययः ।

१६ - २५ - न वा वक्तव्यम् ।

१७ - २५ - किम् कारणम् ।

१८ - २५ - अभिधेयस्य निवासविषयत्वात् ।

१९ - २५ - यत् अभिधेयम् सः निवासः च विषयः च ।

२० - २५ - अभिधेयस्य निवासविषयत्वात् निवासविवक्षायाम् लुप् विषयविवक्षायाम् प्रत्ययः भविष्यति ।

२१ - २५ - इदम् तर्हि प्रयोजनम् ।

२२ - २५ - एतत् ज्ञास्यामि इह नित्यः विधिः इह विभाषा इति ।

२३ - २५ - एतत् अपि न अस्ति प्रयोजनम् ।

२४ - २५ - यावता यत् अभिधेयम् सः निवासः च विषयः च ।

२५ - २५ - अभिधेयस्य निवासविषयत्वात् निवासविवक्षायाम् लुप् विषयविवक्षायाम् प्रत्ययः ।

१ - ३ - छन्दसः प्रत्ययविधाने नपुंसकात् स्वार्थे उपसङ्ख्यानम् ।

२ - ३ - छन्दसः प्रत्ययविधाने नपुंसकात् स्वार्थे उपसङ्ख्यानम् कर्तव्यम् ।

३ - ३ - त्रिष्टुप् एव त्रैष्टुभम् अनुष्टुप् एव आनुष्टुभम् जगती एव जागतम् ।

१ - ३ - किमर्थम् इमौ उभौ अर्थौ निर्दिश्येते न यः अधीते वेत्ति अपि असौ यः तु वेत्ति अधीते अपि असौ ।

२ - ३ - न एतयोः आवश्यकः समावेशः ।

३ - ३ - भवति हि कः चित् सम्पाठम् पठति न च वेत्ति कः चित् च वेत्ति न च सम्पाठम् पठति ।

१ - ४८ - उक्थादि इति उच्यते ।

२ - ४८ - कानि उक्थानि ।

३ - ४८ - सामानि ।

४ - ४८ - यदि एवम् सामगमात्रे औक्थिकः इति प्राप्नोति ।

५ - ४८ - न एषः दोषः ।

६ - ४८ - तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।

७ - ४८ - उक्थार्थम् उक्थम् ।

८ - ४८ - इह उक्थानि अधीते औक्थिकः यज्ञम् अधीते याज्ञिकः ।

९ - ४८ - यः इदानीम् औक्थिक्यम् याज्ञिकम् च अधीते कथम् तत्र भवितव्यम् ।

१० - ४८ - औक्थिकः याज्ञिकः इति एव भवितव्यम् ।

११ - ४८ - कथम् ।

१२ - ४८ - तस्येदम्प्रत्ययात् लुक् ।

१३ - ४८ - तस्येदम्प्रत्ययात् लुक् ।

१४ - ४८ - तस्येदम्प्रत्ययस्य च ।

१५ - ४८ - सः तर्हि वक्तव्यः ।

१६ - ४८ - न वक्तव्यः ।

१७ - ४८ - इह अस्माभिः त्रैशब्द्यम् साध्यम् ।

१८ - ४८ - उक्थानि अधीते औक्थिक्यम् अधीते औक्थिकः इति ।

१९ - ४८ - तत्र द्वयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन ।

२० - ४८ - तत् यथा अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति आविकम् इति ।

२१ - ४८ - एवम् उक्थानि अधीते इति विगृह्य औक्थिकः इति भविष्यति ।

२२ - ४८ - औक्थिक्यम् अधीते इति विगृह्य वाक्यम् एव. विद्यालक्षणकल्पसूत्रान्तात् अकल्पादेः इकक् स्मृतः ।

२३ - ४८ - विद्या ।

२४ - ४८ - वायसविद्यकः ।

२५ - ४८ - विद्या लक्षण गोलक्षणिकः आश्वलक्षणिकः ।

२६ - ४८ - लक्षण ।

२७ - ४८ - कल्प ।

२८ - ४८ - पाराशरकल्पिकः पारकल्पिकः ।

२९ - ४८ - कल्प् ।

३० - ४८ - सूत्र ।

३१ - ४८ - वार्त्तिकसूत्रिकः साङ्ग्रहसूत्रिकः ।

३२ - ४८ - अकल्पादेः इति किमर्थम् ।

३३ - ४८ - काल्पसूत्रः ।

३४ - ४८ - विद्या च अनङ्गक्षत्रधर्मत्रिपूर्वा ।

३५ - ४८ - विद्या च अनङ्गक्षत्रधर्मत्रिपूर्वा इति वक्तव्यम् ।

३६ - ४८ - आङ्गविद्यः क्षात्रविद्यः धार्मविद्यः त्रैविद्यः ।

३७ - ४८ - आख्यानाख्यायिकेतिहासपुराणेभ्यः च ठक् वक्तव्यः ।

३८ - ४८ - यावक्रीतिकः प्रैयङ्गविकः यायातिकः ।

३९ - ४८ - आख्यान ।

४० - ४८ - आख्यायिका ।

४१ - ४८ - वासवदत्तिकः सौमनोत्तरिकः ।

४२ - ४८ - ऐतिहासिकः पौराणिकः ।

४३ - ४८ - सर्वसादेः द्विगोः च लः ।

४४ - ४८ - सर्वसादेः द्विगोः च लः वक्तव्यः ।

४५ - ४८ - सर्ववेदः सर्वतन्त्रः ।

४६ - ४८ - सवार्त्तिकः ससङ्ग्रहः ।

४७ - ४८ - पञ्चकल्पः द्वितन्त्रः ।

४८ - ४८ - अनुसूः लक्ष्यलक्षणे सर्वसादेः द्विगोः च लः इकन् पदोत्तरपदात् शतषष्टेः षिकन् पथः ।

१ - ३ - अयम् योगः शक्यः अवक्तुम् ।

२ - ३ - कथम् अनुब्राह्मणी अनुब्राह्मणिनौ अनुब्राह्मणिनः ।

३ - ३ - इनिना एव मत्वर्थीयेन सिद्धम् ।

१ - ५ - अयुक्तः अयम् निर्देशः ।

२ - ५ - अधीते इति वर्तते न च वसन्तः नाम अध्ययनम् अस्ति ।

३ - ५ - न एषः दोषः ।

४ - ५ - साहचर्यात् ताच्छब्द्यम् भविष्यति ।

५ - ५ - वसन्तसहचरितम् अध्ययनम् वसन्ते अध्ययनम् इति ।

१ - ३ - अयुक्तः अयम् निर्देशः ।

२ - ३ - प्रौक्तात् इति भवितव्यम् ।

३ - ३ - सौत्रः निर्देशः ।

१ - ३ - सङ्ख्याप्रकृतेः इति वक्तव्यम् ।

२ - ३ - इह मा भूत् ।

३ - ३ - माहावार्त्तिकः कालपकः ।

१ - ३१ - किमर्थम् इदम् उच्यते ।

२ - ३१ - अन्यत्र अभिधेयस्य अनित्यत्वात् छन्दोब्राह्मणानाम् तद्विषयवचनम् ।

३ - ३१ - अन्यत्र अभिधेयम् अनित्यम् भवति ।

४ - ३१ - पाणिनीयम् इति वा भवति पाणिनीयाः इति वा ।

५ - ३१ - अन्यत्र अभिधेयस्य अनित्यत्वात् छन्दोब्राह्मणानाम् अपि अनित्यता प्राप्नोति ।

६ - ३१ - इष्यते च तद्विषयता एव स्यात् इति ।

७ - ३१ - तत् च अन्तरेण यत्नम् न सिध्यति इति छन्दोब्राह्मणानाम् तद्विषयवचनम् ।

८ - ३१ - एवमर्थम् इदम् उच्यते ।

९ - ३१ - अस्ति प्रयोजनम् एतत् ।

१० - ३१ - किम् तर्हि इति ।

११ - ३१ - तत्र यथाधिकारम् तद्विषयप्रसङ्गः ।

१२ - ३१ - तत्र यथाधिकारम् तद्विषयता प्राप्नोति ।

१३ - ३१ - अधीते वेद इति वर्तते ।

१४ - ३१ - तेन अध्येतृवेदित्रोः एव तद्विषयता स्यात् ।

१५ - ३१ - ये अन्ये उपचाराः तत्र न स्यात् ।

१६ - ३१ - यथा इह भवति पाणिनीयम् महत् सुविहितम् इति एवम् इह अपि स्यात् कठम् महत् सुविहितम् इति ।

१७ - ३१ - सिद्धम् तु प्रोक्ताधिकारे तद्विषयवचनात् ।

१८ - ३१ - सिद्धम् एतत् ।

१९ - ३१ - कथम् ।

२० - ३१ - प्रोक्ताधिकारे एव तद्विषयता वक्तव्या ।

२१ - ३१ - तेन प्रोक्तम् ।

२२ - ३१ - छन्दोब्राह्मणानि अध्येतृवेदित्रोः एव इति ।

२३ - ३१ - तत् तर्हि अध्येतृवेदितृग्रहणम् कर्तव्यम् ।

२४ - ३१ - ननु च इह अपि क्रियते ।

२५ - ३१ - परार्थम् एतद् भवति तत् अधीते तत् वेद इति ।

२६ - ३१ - एवम् तर्हि यावत् इह छन्दोब्राह्मणग्रहणम् तावत् अत्र अध्येतृवेदितृग्रहणम् ।

२७ - ३१ - ननु च तत्र अपि क्रियते ।

२८ - ३१ - परार्थम् तत् भविष्यति ।

२९ - ३१ - पुराण्प्रोक्तेषु ब्राह्मणकल्पेषु शौनकादिभ्यः छन्दसि इति ।

३० - ३१ - इह वा छन्दोब्राह्मणग्रहणम् क्रियते तत्र वा अध्येतृवेदितृग्रहणम् ।

३१ - ३१ - कः नु अत्र विशेषः ।

१ - ३४ - याज्ञवक्क्यादिभ्यः प्रतिषेधः ।

२ - ३४ - याज्ञवक्यादिभ्यः प्रतिषेधः वक्तव्यः ।

३ - ३४ - याज्ञवल्कानि ब्राह्मणानि ।

४ - ३४ - सौलभानि ।

५ - ३४ - किम् प्रोक्ताधिकारे तद्विषयता क्रियते इति अतः याज्ञवक्क्यादिभ्यः प्रतिषेधः वक्तव्यः ।

६ - ३४ - न इति आह ।

७ - ३४ - सर्वथा याज्ञवक्क्यादिभ्यः प्रतिषेधः वक्तव्यः ।

८ - ३४ - इनिः वा प्रोक्ते तद्विषयः ।

९ - ३४ - अथ वा इनिः प्रोक्ते तद्विषयः भवति इति वक्तव्यम् ।

१० - ३४ - यदि इनिः प्रोक्ते तद्विषयः भवति इति उच्यते पैङ्गी कल्पः अत्र अपि प्राप्नोति ।

११ - ३४ - काश्यपकौशिकग्रहणम् च कल्पे नियमार्थम् ।

१२ - ३४ - काश्यपकौशिकग्रहणम् च कल्पे नियमार्थम् द्रष्टव्यम् ।

१३ - ३४ - काश्यपकौशिकाभ्याम् एव इनिः कल्पे तद्विषयः भवति न अन्येभ्यः इति ।

१४ - ३४ - एवम् अपि छणादीनाम् तद्विषयता न प्राप्नोति ।

१५ - ३४ - तैत्तिरीयाः वारतन्तवीयाः ।

१६ - ३४ - यदि पुनः छणादयः प्रोक्ते तद्विषयाः भवन्ति इति उच्येत ।

१७ - ३४ - एवम् अपि पैङ्गी कल्पः अत्र अपि प्राप्नोति ।

१८ - ३४ - काश्यपकौशिकग्रहणम् च कल्पे नियमार्थम् इति एव ।

१९ - ३४ - एवम् अपि औत्सर्गिकाणाम् तद्विषयता न प्राप्नोति ।

२० - ३४ - क्रौडाः काङ्कताः मौदाः पैप्पलादाः ।

२१ - ३४ - छणादयः च अपि औत्सर्गिकान् अध्येतृवेदित्रोः एव बाधेरन् ।

२२ - ३४ - ये अन्ये उपचाराः तत्र न बाधेरन् ।

२३ - ३४ - तित्तिरिणा प्रोक्ताः श्लोकाः इति ।

२४ - ३४ - अस्ति तर्हि अविशेषेण ।

२५ - ३४ - ननु च उक्तम् याज्ञवक्यादिभ्यः प्रतिषेधः इति ।

२६ - ३४ - वक्ष्यति एतत् ।

२७ - ३४ - याज्ञवक्यादिभ्यः प्रतिषेधः तुल्यकालत्वात् इति ।

२८ - ३४ - तत्र एव वक्तव्यम् ।

२९ - ३४ - तद्विषयता च न भवति इति ।

३० - ३४ - कथम् काश्यपिनः कौशिकिनः इति ।

३१ - ३४ - इनिः प्रोक्ते तद्विषयः भवति इति उच्यमाने अवश्यम् काश्यपकौशिकग्रहणम् कल्पे नियमार्थम् द्रष्टव्यम् ।

३२ - ३४ - तत् एव इदानीम् विध्यर्थम् भविष्यति ।

३३ - ३४ - कथम् पाराशरिणः भिक्षवः शैलालिनः नटाः ।

३४ - ३४ - अत्र अपि तद्विषयता च इति अनुवर्तिष्यते ।

१ - २१ - किम् पुनः अयम् एकः योगः आहोस्वित् नानायोगाः ।

२ - २१ - किम् च अतः ।

३ - २१ - यदि एकः योगः उत्तरेषु अर्थादेशनेषु देशे तन्नाम्नि देशे तन्नाम्नि इति अस्य अनुवृत्तिः कर्तव्या ।

४ - २१ - न हि एकयोगे अनुवृत्तिः भवति ।

५ - २१ - कथम् ज्ञायते ।

६ - २१ - यत् अयम् तत् अधीते तत् वेद इति द्विः तद्ग्रहणम् करोति ।

७ - २१ - अथ नानायोगाः ओः अञ् इति एवमादि अनुक्रमणम् यत् एव सर्वान्त्यम् अर्थादेशनम् तस्य एव विषये स्यात् ।

८ - २१ - यथा इच्छसि तथा अस्तु ।

९ - २१ - अस्तु तावत् एकः योगः ।

१० - २१ - ननु च उक्तम् उत्तरेषु अर्थादेशनेषु देशे तन्नाम्नि देशे तन्नाम्नि इति अस्य अनुवृत्तिः कर्तव्या ।

११ - २१ - न हि एकयोगे अनुवृत्तिः भवति इति ।

१२ - २१ - एकयोगे अपि अनुवृत्तिः भवति ।

१३ - २१ - कथम् ज्ञायते ।

१४ - २१ - यत् अयम् तत् अस्य अस्ति अस्मिन् इति मतुप् इति द्विः तद्ग्रहणम् न करोति ।

१५ - २१ - कथम् तत् अधीते तत् वेद इति ।

१६ - २१ - प्रमादकृतम् आचार्यस्य शक्यम् अकर्तुम् ।

१७ - २१ - अथ वा पुनः सन्तु नानायोगाः ।

१८ - २१ - ननु च उक्तम् ओः अञ् इति एवमादि अनुक्रमणम् यत् एव सर्वान्त्यम् अर्थादेशनम् तस्य एव विषये स्यात् इति ।

१९ - २१ - न एषः दोषः ।

२० - २१ - गोयूथवत् अधिकाराः ।

२१ - २१ - तत् यथा गोयूथम् एकदण्डप्रघट्टितम् सर्वम् समम् घोषम् गच्छति तद्वत् अधिकाराः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP