पाद ३ - खण्ड २७

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - १२२ - अनभिहिते इति उच्यते ।

२ - १२२ - किम् इदम् अनभिहितम् नाम ।

३ - १२२ - उक्तम् निर्दिष्टम् अभिहितम् इति अनर्थान्तरम् ।

४ - १२२ - यावत् ब्रूयात् अनुक्ते अनिर्दिष्टे इति तावत् अनभिहिते इति ।

५ - १२२ - अनभिहितवचनम् अनर्थकम् अन्यत्र अपि विहितस्य अभावात् अभिहिते ।

६ - १२२ - अनभिहितवचनम् अनर्थकम् ।

७ - १२२ - किम् कारणम् ।

८ - १२२ - अन्यत्र अपि विहितस्य अभावात् अभिहिते ।

९ - १२२ - अन्यत्र अपि अभिहिते विहितम् न भवति ।

१० - १२२ - क्व अन्यत्र ।

११ - १२२ - चित्रगुः शबलगुः ।

१२ - १२२ - बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति ।

१३ - १२२ - गर्गाः वत्साः विदाः उर्वाः ।

१४ - १२२ - यञञ्भ्याम् उक्तत्वात् अपत्यार्थस्य न्याय्योत्पत्तिः न भवति ।

१५ - १२२ - सप्तपर्णः अष्टापदमिति ।

१६ - १२२ - समासेन उक्तत्वात् वीप्सायाः द्विर्वचनम् न भवति ।

१७ - १२२ - यत् तावत् उच्यते चित्रगुः शबल्गुः बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति इति ।

१८ - १२२ - अस्तिना सामानाधिकरण्ये मतुप् विधीयते ।

१९ - १२२ - न च अत्र अस्तिना सामानाधिकरण्यम् ।

२० - १२२ - यत् अपि उच्यते गर्गाः वत्साः विदाः उर्वाः यञञ्भ्याम् उक्तत्वात् अपत्यार्थस्य न्याय्योत्पत्तिः न भवति इति ।

२१ - १२२ - समर्थानाम् प्रथमात् वा इति वर्तते ।

२२ - १२२ - न च एतत् समर्थानाम् प्रथमम् ।

२३ - १२२ - किं तर्हि ।

२४ - १२२ - द्वितीयम् अर्थमुपसंक्रान्तम् ।

२५ - १२२ - यत् अपि उच्यते सप्तपर्णः अष्टापदम् इति समासेन उक्तत्वात् वीप्सायाः द्विर्वचनम् न भवति इति ।

२६ - १२२ - यत् अत्र वीप्सायुक्तम् न अदः प्रयुज्यते ।

२७ - १२२ - किम् पुनः तत् ।

२८ - १२२ - पर्वणि पर्वणि सप्त पर्णानि अस्य ।

२९ - १२२ - पङ्क्तौ पङ्क्तौ अष्टौ पदानि इति ।

३० - १२२ - श्नम्बहुजकक्षु तर्हि ।

३१ - १२२ - श्नम् ॒ भिनत्ति छिनत्ति ।

३२ - १२२ - श्नमा उक्तत्वात् कर्तृत्वस्य कर्तरि शप् न भवति ।

३३ - १२२ - बहुच् ॒ बहुकृतम् , बहुभिन्नम् इति ।

३४ - १२२ - बहुचा उक्तत्वात् ईषदस्माप्तेः कल्पबादयः न भवन्ति इति ।

३५ - १२२ - अकच् ॒ उच्चकैः , नीचकैः इति ।

३६ - १२२ - अकचा उक्तत्वात् कुत्सादीनाम् कादयः न भवन्ति ।

३७ - १२२ - ननु च श्नम्बहुजकचः अपवादाः ते अपवादत्वात् बाधकाः भविष्यन्ति ।

३८ - १२२ - श्नम्बहुजकक्षु नानादेशत्वात् उत्सर्गाप्रतिषेधः ।

३९ - १२२ - समानदेशैः अपवादैः उत्सर्गाणाम् बाधनम् भवति ।

४० - १२२ - नानादेशत्वात् न प्राप्नोति ।

४१ - १२२ - किम् पुनः इह अकर्तव्यः अनभिहिताधिकारः क्रियते आहोस्वित् अन्यत्र कर्तव्यः न क्रियते ।

४२ - १२२ - इह अकर्तव्यः क्रियते ।

४३ - १२२ - एषः एव हि न्याय्यः पक्षः यत् अभिहिते विहितम् न स्यात् ।

४४ - १२२ - अनभितः तु विभक्त्यर्थः तस्मात् अनभिहितवचनम् । अनभिहितः तु विभक्त्यर्थः ।

४५ - १२२ - कः पुनः विभक्त्यर्थः ।

४६ - १२२ - एकत्वादयः विभक्त्यर्थाः तेषु अनभिहितेषु कर्मादयः भिहिताः विभक्तीनाम् उत्पत्तौ निमित्तत्वाय मा भूवन् इति ।

४७ - १२२ - तस्मात् अनभिहितवचनम् ।

४८ - १२२ - तस्मात् अनभिहिताधिकारः क्रियते ।

४९ - १२२ - अवश्यम् च एतत् एवम् विज्ञेयम् एकत्वादयः विभक्त्यर्थाः इति ।

५० - १२२ - अभिहिते प्रथमाभावः । यः हि मन्यते कर्मादयः विभक्त्यर्थाः तेषु अभिहितेषु सामर्थ्यात् मे विभक्तीनाम् उत्पत्तिः न भविष्यति इति प्रथमा तस्य न प्राप्नोति ।

५१ - १२२ - क्व ।

५२ - १२२ - वृक्षः प्लक्षः ।किं कारणम् ।

५३ - १२२ - प्रातिपदिकेन उक्तः प्रातिपदिकार्थः इति ।

५४ - १२२ - न क्व चित् प्रातिपदिकेन अनुक्तः प्रातिपदिकार्थः उच्यते च प्रथमा ।

५५ - १२२ - सा वचनात् भविष्यति ।

५६ - १२२ - तव एव तु खलु एषः दोषः यस्य ते एकत्वादयः विभक्त्यर्थाः अभिहिते प्रथमाभावः इति ।

५७ - १२२ - प्रथमा ते न प्राप्नोति ।

५८ - १२२ - क्व ।

५९ - १२२ - पचति ओदनम् देवदत्तः इति ।

६० - १२२ - किम् कारणम् ।

६१ - १२२ - तिङा उक्ताः एकत्वादयः इति ।

६२ - १२२ - अनभिहिताधिकारम् च त्वम् करोषि परिगणनम् च ।

६३ - १२२ - न क्व चित् तिङा एकत्वादीनाम् अनभिधानम् उच्यते च प्रथमा ।

६४ - १२२ - सा वचनात् भविष्यति ।

६५ - १२२ - ननु च इह अनभिधानम् वृक्षः प्लक्षः इति ।

६६ - १२२ - अत्र अपि अभिधानम् अस्ति ।

६७ - १२२ - कथम् ।

६८ - १२२ - वक्ष्यति एतत् ॒ अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति ।

६९ - १२२ - वृक्षः प्लक्षः ।

७० - १२२ - अस्ति इति गम्यते ।

७१ - १२२ - तव एव तु खलु एषः दोषः यस्य ते कर्मादयः विभक्त्यार्थाः अभिहिते प्रथमाभावः इति ।

७२ - १२२ - प्रथमा ते प्राप्नोति ।

७३ - १२२ - क्व ।

७४ - १२२ - कटम् करोति भीष्मम् उदारम् शोभनम् दर्शनीयम् इति ।

७५ - १२२ - कटशब्दात् उत्पद्यमानया द्वितीयया अभिहितम् कर्म इति कृत्वा भीषादिभ्यः द्वितीया न प्राप्नोति ।

७६ - १२२ - का तर्हि प्राप्नोति ।

७७ - १२२ - प्रथमा ।

७८ - १२२ - तत् यथा ।

७९ - १२२ - कृतः कटः भीष्मः उदारः शोभनः दर्शनीयः इति ।

८० - १२२ - करोतेः उत्पद्यमानेन क्तेन अभिहितम् कर्म इति कृत्वा भीष्मादिभ्यः द्वितीया न भवति ।

८१ - १२२ - का तर्हि ।

८२ - १२२ - प्रथमा भवति ।

८३ - १२२ - न एषः दोषः ।

८४ - १२२ - न हि मम अनभिहिताधिकारः अस्ति न अपि परिगणनम् ।

८५ - १२२ - सामर्थ्यात् मे विभक्तीनाम् उत्पत्तिः भविष्यति ।

८६ - १२२ - अस्ति च सामर्थ्यम् ।

८७ - १२२ - किम् ।

८८ - १२२ - कर्मविशेषः वक्तव्यः ।

८९ - १२२ - अथ वा कटः अपि कर्म भीष्मादयः अपि ।

९० - १२२ - तत्र कर्मणि इति एव सिद्धम् ।

९१ - १२२ - अथ वा कटः एव कर्म तत् सामानाधिकरण्यात् भीष्मादिभ्यः द्वितीया भविष्यति ।

९२ - १२२ - अस्ति खल्वपि विशेषः कटं करोति भीष्ममुदारम् शोभनम् दर्शनीयम् इति च कृतः कटो भीष्मः उदारः शोभनः दर्शनीयः इति च ।

९३ - १२२ - करोतेः उत्पद्यमानः क्तः अनवयवेन सर्वम् कर्म अभिधत्ते ।

९४ - १२२ - कटशब्दात् पुनः उत्पद्यमानया द्वितीयया यत् कटस्थम् कर्म तत् शक्यमभिधातुम् न हि कर्मविशेषः ।

९५ - १२२ - तव एव तु खलु एषः दोषः यस्य ते एकत्वादयः विभक्त्यर्थाः अभिहिते प्रथमाभावः इति ।

९६ - १२२ - प्रथमा ते न प्राप्नोति ।

९७ - १२२ - क्व ।

९८ - १२२ - एकः द्वौ बहवः इति ।

९९ - १२२ - किम् कारणम् ।

१०० - १२२ - प्रातिपदिकेन उक्ताः एकत्वादयः इति ।

१०१ - १२२ - कर्मादिषु अपि वै विभक्त्यर्थेषु अवश्यम् एकत्वादयः निमित्तत्वेन उपादेयाः ।

१०२ - १२२ - कर्मणः एवत्वे कर्मणः द्वित्वे कर्मणः बहुत्वे इति ।

१०३ - १२२ - न च एकत्वादीनाम् एकत्वादयः सन्ति ।

१०४ - १२२ - अथ सन्ति मम अपि सन्ति ।

१०५ - १२२ - तेषु अनभिहितेषु प्रथमा भविष्यति ।

१०६ - १२२ - अथ वा उभयवचनाः ह्येते ।

१०७ - १२२ - द्रव्यम् च आहुः गुणम् च ।

१०८ - १२२ - यत्स्थः असौ गुणः तस्य अनुक्ताः एकत्वादयः इति कृत्वा प्रथमा भविष्यति ।

१०९ - १२२ - अथ वा सङ्ख्या नाम इयम् परप्रधाना ।

११० - १२२ - संख्येयम् अनया विशेष्यम् ।

१११ - १२२ - यदि च अत्र प्रथमा न स्यात् सङ्ख्येयम् अविशेषितम् स्यात् ।

११२ - १२२ - अथ वा वक्ष्यति तत्र वचनग्रहणस्य प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् इति ।

११३ - १२२ - अथ वा समयात् भविष्यति ।

११४ - १२२ - यदि सामयकी न नियोगतः अन्याः कस्मात् न भवन्ति ।

११५ - १२२ - कर्मादीनाम् अभावात् ।

११६ - १२२ - षष्ठी तर्हि प्राप्नोति ।

११७ - १२२ - शेषलक्षणा षष्ठी अशेषत्वात् न भविष्यति ।

११८ - १२२ - एवम् अपि व्यतिकरः प्राप्नोति ।

११९ - १२२ - एकस्मिन् अपि द्विवचनबहुवचने प्राप्नुतः ।

१२० - १२२ - द्वयोः अपि एकववचनबहुवचने प्राप्नुतः ।

१२१ - १२२ - बहुषु अपि एकवचनद्विवचने प्राप्नुतः ।

१२२ - १२२ - अर्थतः व्यवस्था भविष्यति ।

१ - २९ - परिगणनं कर्तव्यम् ।

२ - २९ - तिङ्कृत्तद्धितसमासैः परिसङ्ख्यानम् ।

३ - २९ - तिङ्कृत्तद्धितसमासैः परिसङ्ख्यानम् कर्तव्यम् ।

४ - २९ - तिङ् ।

५ - २९ - क्रियते कटः ।

६ - २९ - कृत् ।

७ - २९ - कृतः कटः ।

८ - २९ - तद्धित ।

९ - २९ - औपगवः कापटवः ।

१० - २९ - समास ।

११ - २९ - चित्रगुः शबलगुः ।

१२ - २९ - उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिवचनम् । उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिः वक्तव्या ।

१३ - २९ - क्व ।

१४ - २९ - कटम् करोति भीष्मम् उदारम् शोभनम् दर्शनीयम् इति ।

१५ - २९ - कटशब्दात् उत्पद्यमानया द्वितीयया अभिहितम् कर्म इति कृत्वा भीष्मादिभ्यः द्वितीया न प्राप्नोति ।

१६ - २९ - का तर्हि स्यात् ।

१७ - २९ - षष्ठी ।

१८ - २९ - शेषलक्षणा षष्ठी ।

१९ - २९ - अशेषत्वात् न भविष्यति ।

२० - २९ - अन्याः अपि न प्राप्नुवन्ति ।

२१ - २९ - किम् कारणम् ।

२२ - २९ - कर्मादीन् आमभावात् ।

२३ - २९ - समयश्च कृतः ने केवला प्रकृतिः प्रोक्तव्या न केवलः प्रत्ययः इति ।

२४ - २९ - न चान्या उत्पद्यमाना एतम् अभिसम्बन्धम् उत्सहन्ते वक्तुम् इति कृत्वा द्वितीया भविष्यति ।

२५ - २९ - अथ वा कटः अपि कर्म भीष्मादयः अपि ।

२६ - २९ - तत्र कर्मणि इति एव सिद्धम् ।

२७ - २९ - अथ वा कटः एव कर्म ।

२८ - २९ - तत्सामानाधिकरण्यात् भीष्मादिभ्यः द्वितीया भविष्यति ।

२९ - २९ - तस्मात् न अर्थः परिगणनेन ।

१ - ३९ - द्वयोः क्रिययोः कारके अन्यतरेण अभिहिते विभक्त्यभावप्रसङ्गः । द्वयोः क्रिययोः कारके अन्यतरेण अभिहिते विभक्तिः न प्राप्नोति ।

२ - ३९ - क्व ।

३ - ३९ - प्रासादे आस्ते , शयने आस्ते इति ।

४ - ३९ - किम् कारणम् ।

५ - ३९ - सदिप्रत्ययेन अभिहितम् अधिकरणम् इति कृत्वा सप्तमी न प्राप्नोति ।

६ - ३९ - न वा अन्यतरेण अनभिधानात् ।

७ - ३९ - न वा एषः दोषः ।

८ - ३९ - किम् कारणम् ।

९ - ३९ - अन्यतरेण अनभिधानात् ।

१० - ३९ - अन्यतरेण अत्र अनभिधानम् ।

११ - ३९ - सदिप्रत्ययेन भिधानम् आसिप्रत्ययेन अनभिधानम् ।

१२ - ३९ - यतः अनभिधानम् तदाश्रया सप्तमी भविष्यति ।

१३ - ३९ - कुतः न खलु एतत् सति अभिधाने च अनभिधाने च अनभिहिताश्रया सप्तमी भविष्यति न पुनः अभिहिताश्रयः प्रतिषेधः इति ।

१४ - ३९ - अनभिहिते हि विधानम् ।

१५ - ३९ - अनभिहिते हि सप्तमी विधीयते न अभिहिते प्रतिषेधः ।

१६ - ३९ - यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र अन्या च अन्या च क्रिया यत्र तु खलु सा एव क्रिया तत्र कथम् ।

१७ - ३९ - आसने आस्ते ।

१८ - ३९ - शयने शेते इति ।

१९ - ३९ - अत्र अपि अन्यत्वम् अस्ति ।

२० - ३९ - कुतः ।

२१ - ३९ - कालभेदात् साधनभेदात् च ।

२२ - ३९ - एकस्य अत्र आसेः आसिः साधनम् सर्वकालः च प्रत्ययः ।

२३ - ३९ - अपरस्य बाह्यम् साधनम् वर्तमानकालः च प्रत्ययः ।

२४ - ३९ - किम् पुनः द्रव्यम् साधनम् आहोस्वित् गुणः ।

२५ - ३९ - किम् च अतः ।

२६ - ३९ - यदि द्रव्यम् साधनम् न एतत् अन्यत् भवति अभिहितात् ।

२७ - ३९ - अथ हि गुणः साधनम् भवति एतत् अन्यत् अभिहितात् ।

२८ - ३९ - अन्यः हि सदिगुणः अन्यः च आसिगुणः ।

२९ - ३९ - किं पुनः साधनम् न्याय्यम् ।

३० - ३९ - गुणः इति आह ।

३१ - ३९ - कथम् ज्ञायते ।

३२ - ३९ - एवम् हि कः चित् कम् चित् पृच्छति ।

३३ - ३९ - क्व देवदत्तः इति ।

३४ - ३९ - सः तस्मै आचष्टे ।

३५ - ३९ - असौ वृक्षे इति ।

३६ - ३९ - कतरस्मिन् ।

३७ - ३९ - यः तिष्ठति इति ।

३८ - ३९ - सः वृक्षः अधिकरणम् भूत्वा अन्येन शब्देन अभिसम्बध्यमानः कर्ता सम्पद्यते ।

३९ - ३९ - द्रव्ये पुनः साधने सति यत् कर्म कर्म एव स्यात् यत् करणम् करणम् एव यत् अधिकरणम् अधिकरणम् एव ।

१ - ३० - अनभिहितवचनम् अनर्थकम् प्रथमाविधानस्य अनवकाशत्वात् ।

२ - ३० - अनभिहितवचनम् अनर्थकम् ।

३ - ३० - किम् कारणम् ।

४ - ३० - प्रथमाविधानस्य अनवकाशत्वात् ।

५ - ३० - अनवकाशा प्रथमा ।

६ - ३० - सा वचनात् भविष्यति. सावकाशा प्रथमा ।

७ - ३० - कः अवकाशः ।

८ - ३० - अकारकम् ।

९ - ३० - वृक्षः प्लक्षः इति ।

१० - ३० - अवकाशः अकारकम् इति चेत् न अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति ।

११ - ३० - अवकाशः अकारकम् इति चेत् तत् न ।

१२ - ३० - किम् कारणम् ।

१३ - ३० - अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति गम्यते ।

१४ - ३० - वृक्षः प्लक्षः ।

१५ - ३० - अस्ति इति गम्यते. विप्रतिषेधात् वा प्रथमाभावः । अथ वा द्वितीयादयः क्रियन्ताम् प्रथमा वा इति प्रथमा भविष्यति विप्रतिषेधेन ।

१६ - ३० - द्वितीयादीनाम् अवकाशः कटम् करोति भीष्मम् उदारम् शोभनम्दर्शनीयम् इति ।

१७ - ३० - प्रथमायाः अवकाशः अकारकम् वृक्षः प्लक्षः इति ।

१८ - ३० - इह उभयम् प्राप्नोति ।

१९ - ३० - कृतः कटः भीष्मः उदारः शोभनः दर्शनीयः इति ।

२० - ३० - प्रथमा भविष्यति विप्रतिषेधेन ।

२१ - ३० - न सिध्यति ।

२२ - ३० - परत्वात् षष्ठी प्राप्नोति ।

२३ - ३० - शेषलक्षणा षष्ठी अशेषत्वात् न भविष्यति ।

२४ - ३० - कृत्प्रयोगे तु परम् विधानम् षष्ठ्याः तत्प्रतिषेधार्थम् ।

२५ - ३० - कृत्प्रयोगे तु परत्वा त्षष्ठी प्राप्नोति ।

२६ - ३० - तत्प्रतिषेधार्थम् अनभिहिताधिकारः कर्तव्यः ।

२७ - ३० - कर्तव्यः कटः इति ।

२८ - ३० - सः कथम् कर्तव्यः ।

२९ - ३० - यदि एकत्वादयः विभक्त्यर्थाः ।

३० - ३० - अथ हि कर्मादयः विभक्त्यर्थाः न अर्थः अनभिहिताधिकारेण ।

१ - २५ - समयानिकषाहायोगेषु उपसङ्ख्यानम् । समयानिकषाहायोगेषु उपसङ्ख्यानम् कर्तव्यम् ।

२ - २५ - समया ग्रामम् निकषा ग्रामम् ।

३ - २५ - हायोगे ।

४ - २५ - हा देवदत्तम् ।

५ - २५ - हा यज्ञदत्तम् ।

६ - २५ - अपरः आह ॒ द्वितीयाविधाने अभितःपरितःसमयानिकषाध्यधिधिग्योगेषु उपसङ्ख्यानम् ।

७ - २५ - द्वितीयाविधाने अभितःपरितःसमयानिकषाध्यधिधिग्योगेषु उपसङ्ख्यानम् कर्तव्यम् ।

८ - २५ - अभितः ग्रामम् परितः ग्रामम् ।

९ - २५ - समया ग्रामम् ।

१० - २५ - निकषा ग्रामम् ।

११ - २५ - अधि अधि ग्रामम् ।

१२ - २५ - धिक् जाल्मम् धिक् वृषलम् ।

१३ - २५ - अपरः आह ।

१४ - २५ - उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु द्वितीया आम्रेडितान्तेषु ततः अन्यत्र अपि दृश्यते ।

१५ - २५ - उभय सर्व इति एताभ्याम् तसन्ताभ्याम् द्वितीया वक्तव्या ।

१६ - २५ - उभयतः ग्रामम् सर्वतः ग्रामम् ।

१७ - २५ - धिग्योगे ।

१८ - २५ - धिक् जाल्मम् धिक् वृषलम् ।

१९ - २५ - उपर्यादिषु त्रिषु आम्रेडितान्तेषु द्वितीया वक्तव्या ।

२० - २५ - उपरि उपरि ग्रामम् ।

२१ - २५ - अधि अधि ग्रामम् ।

२२ - २५ - अधः अधः ग्रामम् ।

२३ - २५ - ततः अन्यत्र अपि दृश्यते ।

२४ - २५ - न देवदत्तम् प्रतिभाति किम् चित् ।

२५ - २५ - बुभुक्षितम् न प्रतिभाति किम् चित् ।

१ - २७ - किमर्थम् इदम् उच्यते ।

२ - २७ - तृतीया यथा स्यात् ।

३ - २७ - अथ द्वितीया सिद्धा ।

४ - २७ - सिद्धा कर्मणि इति एव ।

५ - २७ - तृतीया अपि सिद्धा ।

६ - २७ - कथम् ।

७ - २७ - सुपाम् सुपः भवन्ति इति एव ।

८ - २७ - असति एतस्मिन् सुपाम् सुपः भवन्ति इति तृतीयार्थः अयम् आरम्भः ।

९ - २७ - यवाग्वा अग्निहोत्रं जुहोति ।

१० - २७ - एवम् तर्हि तृतीया अपि सिद्धा ।

११ - २७ - कथम् ।

१२ - २७ - कर्तृकरणयोः इति एव ।

१३ - २७ - अयम् अग्निहोत्रशब्दः अस्ति एव ज्योतिषि वर्तते ।

१४ - २७ - तद्यथा ।

१५ - २७ - अग्निहोत्रम् प्रज्वलयति इति ।

१६ - २७ - अस्ति हविषि वर्तते ।

१७ - २७ - तत् यथा ।

१८ - २७ - अग्निहोत्रम् जुहोति इति ।

१९ - २७ - जुहोतिः च अस्ति एव प्रक्षेपणे वर्तते अस्ति प्रीणात्यर्थे वर्तते ।

२० - २७ - तत् यथा तावत् यवागूशब्दात् तृतीया तदा अग्निहोत्रशब्दः ज्योतिषि वर्तते जुहोतिः च प्रीणात्यर्थे ।

२१ - २७ - तत् यथा ।

२२ - २७ - यवाग्वा अग्निहोत्रम् जुहोति ।

२३ - २७ - अग्निं प्रीणाति ।

२४ - २७ - यदा यवागूशब्दात् द्वितीया तदा अग्निहोत्रशब्दः हविषि वर्तते जुहोतिः च प्रक्षेपणे ।

२५ - २७ - तत् यथा ।

२६ - २७ - यवागूम् अग्निहोत्रम् जुहोति ।

२७ - २७ - यवागूम् हविः अग्नौ प्रक्षिपति ।

१ - १८ - इह कस्मात् न भवति ।

२ - १८ - किम् ते बाभ्रवशालङ्कायनानाम् अन्तरेण गतेन इति ।

३ - १८ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

४ - १८ - अथ वा यदि अपि तावत् अयम् अन्तरेणशब्दः दृष्टापचारः निपातः च अनिपातः च अयं तु खलु अन्तराशब्दः अदृष्टापचारः निपातः एव ।

५ - १८ - तस्य अस्य कः अन्यः द्वितीयः सहायः भवितुम् अर्हति अन्यत् अतः निपातात् ।

६ - १८ - तत् यथा ।

७ - १८ - अस्य गोः द्वितीयेन अर्थः इति गौः एव आनीयते न अश्वः न गदर्भः ।

८ - १८ - अन्तरान्तरेणयुक्तानाम् अप्रधानवचनम् ।

९ - १८ - अन्तरान्तरेणयुक्तानामप्रधानग्रहणम् वक्तव्यम् ।

१० - १८ - अप्रधाने द्वीइया भवति इति वक्तव्यम् ।

११ - १८ - अन्तरा त्वाम् च माम् च कमण्डलुः इति ।

१२ - १८ - कमण्डलोः द्वितीया मा भूत् इति ।

१३ - १८ - कः पुनः एताभ्याम् कमण्डलोः योगः ।

१४ - १८ - यत् तत् त्वाम् च माम् च अन्तरा तत् कमण्डलोः स्थानम् ।

१५ - १८ - तत्त् अर्हि वक्तव्यम् ।

१६ - १८ - न वक्तव्यम् ।

१७ - १८ - कमण्डलोः द्वितीया कस्मात् न भवति ।

१८ - १८ - उपपदविभक्तेः कारकविभक्तिः बलीयसी इति प्रथमा भविष्यति ।

१ - ४० - अत्यन्तसंयोगे कर्मवत् लाद्यर्थम् ।

२ - ४० - अत्यन्तसंयोगे कालाध्वानौ कर्मवत् भवतः इति वक्तव्यम् ।

३ - ४० - किम् प्रयोजनम् ।

४ - ४० - लाद्यर्थम् ।

५ - ४० - लादिभिः अभिधानम् यथा स्यात् ।

६ - ४० - आस्यते मासः ।

७ - ४० - शय्यते क्रोशः ।

८ - ४० - अथ वत्करणम् किमर्थम् ।

९ - ४० - स्वाश्रयम् अपि यथा स्यात् ।

१० - ४० - आस्यते मासम् ।

११ - ४० - शय्यते क्रोशम् ।

१२ - ४० - अकर्मकाणाम् भावे लः भवति इति भावे लः यथा स्यात् ।

१३ - ४० - तत् तर्हि वक्तव्यम् ।

१४ - ४० - न वक्तव्यम् ।

१५ - ४० - प्राकृतमेव एतत् कर्म यथा कटम् करोति शकटम् करोति इति ।

१६ - ४० - एवम् मन्यते ।

१७ - ४० - यत्र कः चित्क्रियाकृतः विशेषः उपजायते तत् न्याय्यम् कर्म इति ।

१८ - ४० - न च इह कः चित् क्रियाकृतः विशेषः उपजायते ।

१९ - ४० - न एवम् शक्यम् ।

२० - ४० - इह अपि न स्यात् ।

२१ - ४० - आदित्यम् पश्यति ।

२२ - ४० - हिमवन्तम् शृणोति ।

२३ - ४० - ग्रामम् गच्छति ।

२४ - ४० - तस्मात् प्राकृतमेव एतत् कर्म यथा कटम् करोति शकटम् करोति इति ।

२५ - ४० - यदि तर्हि प्राकृतम् एव एतत् कर्म अकर्मकाणाम् भावे लः भवति इति भावे लः न प्राप्नोति. आस्यते मासम् देवदत्तेन इति ।

२६ - ४० - तत् तर्हि वक्तव्यम् ।

२७ - ४० - न वक्तव्यम् ।

२८ - ४० - अकर्मकाणाम् इति उच्यते न च के चित् कालभावाध्वभिः अकर्मकाः ।

२९ - ४० - ते एवम् विज्ञास्यामः ।

३० - ४० - क्व चित् ये अकर्मकाः इति ।

३१ - ४० - अथ वा येन कर्मणा सकर्मकाः च अकर्मकाः च भवन्ति तेन अकर्मकाणाम् ।

३२ - ४० - न च एतेन कर्मणा कः चिद् अपि अकर्मकः ।

३३ - ४० - अथ वा यत् कर्म भवति न च भवति तेन कर्मकाणाम् ।

३४ - ४० - न च एतत् कर्म क्व चित् अपि न भवति ।

३५ - ४० - न तर्हि इदानीम् इदम् सूत्रम् वक्तव्यम् ।

३६ - ४० - वक्तव्यम् च ।

३७ - ४० - किम् प्रयोजनम् ।

३८ - ४० - यत्र अक्रियया अत्यन्तसंयोगः तदर्थम् ।

३९ - ४० - क्रोशम् कुटिला नदी ।

४० - ४० - क्रोशम् रमणीया वनराजिः ।

१ - ३ - क्रियापर्वर्गे इति वक्तव्यम् ।

२ - ३ - साधनापवर्गे मा भूत् ।

३ - ३ - मासम् अधीतः अनुवाको न च अनेन गृहीतः इति ।

१ - ९ - क्रियामध्ये इति वक्तव्यम् ।

२ - ९ - इह अपि यथा स्यात् ।

३ - ९ - अद्य देवदत्तः भुक्त्वा द्व्यहात् भोक्ता द्व्यहे भोक्ता ।

४ - ९ - कारकमध्ये इति इयति उच्यमाने इह एव स्यात् ॒ इहस्थः अयम् इष्वासः क्रोशात् लक्ष्यम् विध्यति क्रोशे लक्ष्यम् विध्यति ।

५ - ९ - यम् च विध्यति यतः च विध्यति उभयोः तन्मध्यम् भवति ।

६ - ९ - तत् तर्हि वक्तव्यम् ।

७ - ९ - न वक्तव्यम् ।

८ - ९ - न अन्तरेण साधनम् क्रियायाः प्रवृत्तिः भवति ।

९ - ९ - क्रियामध्यम् चेत् कारकमध्यम् अपि भवति तत्र कारकमध्ये इति एव सिद्धम् ।

१ - २३ - कर्मप्रवचनीययुक्ते प्रत्यादिभिः च लक्षणादिषु उपसङ्ख्यानम् सप्तमीपञ्चम्योः प्रतिषेधार्थम् ।

२ - २३ - कर्मप्रवचनीययुक्ते प्रत्यादिभिः च लक्षणादिषु उपसङ्ख्यानम् कर्तव्यम् ।

३ - २३ - वृक्षम् प्रति विद्योतते विद्युत् ।

४ - २३ - वृक्षम् परि ।

५ - २३ - वृक्षमनु ।

६ - २३ - साधुः देवदत्तः मातरम् प्रति ।

७ - २३ - मातरम् परि ।

८ - २३ - मातरम् अनु ।

९ - २३ - किम् प्रयोजनम् ।

१० - २३ - सप्तमीपञ्चम्योः प्रतिषेधार्थम् ।

११ - २३ - सप्तमीपञ्चम्यौ मा भूताम् इति ।

१२ - २३ - साधुनिपुणाभ्याम् अर्चायाम् सप्तमी इति सप्तमी ।

१३ - २३ - पञ्चमी अपाङ्परिभिः इति पञ्चमी ।

१४ - २३ - तत्र अयम् अपि अर्थः अप्रतेः इति न वक्तव्यम् भवति ।

१५ - २३ - तत् तर्हि वक्तव्यम् ।

१६ - २३ - न वक्तव्यम् ।

१७ - २३ - उक्तं वा ।

१८ - २३ - किम् उक्तम् ।

१९ - २३ - एकत्र तावत् उक्तम् अप्रतेः इति ।

२० - २३ - इतरत्र अपि यदि अपि तावत् अयम् परिः दृष्टापचारः वर्जने च अवर्जने च अयं खलु अपशब्दः अदृष्टापचारः वर्जनार्थः एव ।

२१ - २३ - तस्य कः अन्यः द्वितीयः सहायः भवितुम् अर्हति अन्यत् अतः वर्जनार्थात् ।

२२ - २३ - तत् यथा ।

२३ - २३ - अस्य गोः द्वितीयेन अर्थः इति गौः एव आनीयते न अश्वः न गदर्भः ।

१ - ५५ - कथम् इदम् विज्ञायते ।

२ - ५५ - यस्य च ऐश्वर्यम् ईश्वरता ईश्वरभावः तस्मात् कर्मप्रवचनीययुक्तात् इति ।

३ - ५५ - आहोस्वित् यस्य स्वस्य ईश्वरः तस्मात् कर्मप्रवचनीययुक्तात् इति ।

४ - ५५ - कः च अत्र विशेषः ।

५ - ५५ - यस्य च ईश्वरवचनम् इति कर्तृनिर्देशः चेत् अवचनात् सिद्धम् ।

६ - ५५ - यस्य च ईश्वरवचनम् इति कर्तृनिर्देशः चेत् अन्तरेण वचनम् सिद्धम् ।

७ - ५५ - अधि ब्रह्मदत्ते पञ्चालाः ।

८ - ५५ - आधृताः ते तस्मिन् भवन्ति ।

९ - ५५ - सत्यम् एवम् एतत् ।

१० - ५५ - नित्यम् परिग्रहीतव्यम् परिग्रहीत्रधीनम् भवति ।

११ - ५५ - प्रथमानुपपत्तिः तु । प्रथमा न उपपद्यते ।

१२ - ५५ - कुतः ।

१३ - ५५ - पञ्चालेभ्यः ।

१४ - ५५ - का तर्हि स्यात् ।

१५ - ५५ - षष्ठीसप्तम्यौ ।

१६ - ५५ - स्वामीश्वराधिपति इति ।

१७ - ५५ - न तत्र अधिशब्दः पठ्यते ।

१८ - ५५ - यदि अपि न पठ्यते अधिः ईश्वरवाची ।

१९ - ५५ - न तत्र पर्यायवचनानाम् ग्रहणम् ।

२० - ५५ - कथम् ज्ञायते ।

२१ - ५५ - यत् अयम् कस्य चित् पर्यायवचनस्य ग्रहणम् करोति ॒ अधिपतिदायाद इति ।

२२ - ५५ - षष्ठी तर्हि प्राप्नोति ।

२३ - ५५ - शेषलक्षणा षष्ठी अशेषत्वात् न भविष्यति ।

२४ - ५५ - द्वितीया तर्हि प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीया इति ।

२५ - ५५ - सप्तम्या उक्तत्वात् तस्य अभिसम्बन्धस्य द्वितीया न भविष्यति ।

२६ - ५५ - भवेत् यः अधेः ब्रहमदत्तस्य च अभिसम्बन्धः सः सप्तम्या उक्तः स्यात् ।

२७ - ५५ - यः तु खलु अधेः पञ्चालानाम् च अभिसम्बन्धः तत्र द्वितीया प्राप्नोति ।

२८ - ५५ - स्ववचनात् सिद्धम् । अस्तु यस्य स्वस्य ईश्वरः तस्मात् कर्मप्रवचनीययुक्तात् इति ।

२९ - ५५ - एवम् अपि अन्तरेण वचनम् सिद्धम् ।

३० - ५५ - अधि ब्रह्मदत्तः पञ्चालेषु ।

३१ - ५५ - आधृतः स तेषु भवति ।

३२ - ५५ - सत्यम् एवम् एतत् ।

३३ - ५५ - नित्यम् परिग्रहीता परिग्रहीतव्याधीनः भवति ।

३४ - ५५ - प्रथमानुपपत्तिः तु ।

३५ - ५५ - प्रथमा न उपपद्यते ।

३६ - ५५ - कुतः ।

३७ - ५५ - ब्रह्मदत्तात् ।

३८ - ५५ - का तर्हि स्यात् ।

३९ - ५५ - षष्ठीसप्तम्यौ ।

४० - ५५ - स्वामीश्वराधिपति इति ।

४१ - ५५ - न तत्र अधिशब्दः पठ्यते ।

४२ - ५५ - यदि अपि न पठ्यते अधिः ईश्वरवाची ।

४३ - ५५ - न तत्र पर्यायवचनानाम् ग्रहणम् ।

४४ - ५५ - कथम् ज्ञायते ।

४५ - ५५ - यत् अयम् कस्य चित् पर्यायवचनस्य ग्रहणम् करोति ।

४६ - ५५ - अधिपतिदायाद इति ।

४७ - ५५ - षष्ठी तर्हि प्राप्नोति ।

४८ - ५५ - शेषलक्षणा षष्ठी अशेषत्वात् न भविष्यति ।

४९ - ५५ - द्वितीया तर्हि प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीया इति ।

५० - ५५ - सप्तम्या उक्तत्वात् तस्य अभिसम्बन्धस्य द्वितीया न भविष्यति ।

५१ - ५५ - भवेत् यः धेः पञ्चालानाम् च अभिसम्बन्धः सः सप्तम्या उक्तः स्यात् यः तु खलु अधेः ब्रह्मदत्तस्य च अभिसंबन्धः तत्र द्वितीया प्राप्नोति ।

५२ - ५५ - एवं तर्हि स्ववचनात् सिद्धम् ।

५३ - ५५ - अधिः स्वम् प्रति कर्मप्रवचनीयसंज्ञः भवति इति वक्तव्यम् ।

५४ - ५५ - एवम् अपि यदा ब्रह्मदत्ते अधिकरणे सप्तमी तदा पञ्चालेभ्यः द्वितीया प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीय इति ।

५५ - ५५ - उपपदविभक्तेः कारकविभक्तिः बलीयसी इति प्रथमा भविष्यति

१ - २९ - अध्वनि अर्थग्रहणम् । अध्वनि अर्थग्रहणम् कर्तव्यम् ।

२ - २९ - इह अपि मा भूत् ।

३ - २९ - पन्थानम् गच्छति ।

४ - २९ - वीवधम् गच्छत् इ इति ।

५ - २९ - आस्थितप्रतिषेधः च ।

६ - २९ - आस्थितप्रतिषेधः च अयम् वक्तव्यः ।

७ - २९ - यः हि उत्पथेन पन्थानम् गच्छति पथे गच्छति इति एव तत्र भवितव्यम् ।

८ - २९ - किम् अर्थम् पुनः इदम् उच्यते ।

९ - २९ - चतुर्थी यथा स्यात् ।

१० - २९ - अथ द्वितीया सिद्धा ।

११ - २९ - सिद्धा कर्मणि इति एव ।

१२ - २९ - चतुर्थी अपि सिद्धा ।

१३ - २९ - । कथम् ।

१४ - २९ - सम्प्रदाने इति एव ।

१५ - २९ - न सिध्यति ।

१६ - २९ - कर्मणा यम् अभिप्रैति सः संप्रदानम् इति उच्यते ।

१७ - २९ - क्रियया च असौ ग्रामम् अभिप्रैति ।

१८ - २९ - कया क्रियया ।

१९ - २९ - गमिक्रियया ।

२० - २९ - क्रियाग्रहणम् अपि तत्र चोद्यते ।

२१ - २९ - चेष्टायाम् अनध्वनि स्त्रियम् गच्छति अजाम् नयति इति अतिप्रसङ्गः ।

२२ - २९ - चेष्टायाम् अनध्वनि स्त्रियम् गच्छति अजाम् नयति इति अतिप्रसङ्गः भवति ।

२३ - २९ - सिद्धम् तु असम्प्राप्तवचनात् ।

२४ - २९ - सिद्धम् एतत् ।

२५ - २९ - कथम् ।

२६ - २९ - असम्प्राप्ते कर्मणि द्वितीयाचतुर्थ्यौ भवतः इति वक्तव्यम् ।

२७ - २९ - अध्वनः च अनपवादः ।

२८ - २९ - एवम् च कृत्वा अनध्वनि इति एतत् अपि न वक्तव्यम् भवति ।

२९ - २९ - सम्प्राप्तम् हि एतत् कर्म अध्वानम् गच्छति इति ।

१ - ४० - चतुर्थीविधाने तादर्थ्ये उपसङ्ख्यानम् । चतुर्थीविधाने तादर्थ्ये उपसङ्ख्यानम् कर्तव्यम् ।

२ - ४० - यूपाय दारु कुण्डलाय हिरण्यम् ।

३ - ४० - किम् इदम् तादर्थ्यम् इति ।

४ - ४० - तदर्थस्य भावः तादर्थ्यम् ।

५ - ४० - तदर्थम् पुनः किम् ।

६ - ४० - सर्वनाम्नः अयम् चतुर्थ्यन्तस्य अर्थशब्देन सह समासः ।

७ - ४० - कथम् च अत्र चतुर्थी ।

८ - ४० - अनेन एव ।

९ - ४० - यदि एवम् इतरेतराश्रयम् भवति ।

१० - ४० - का इतरेतराश्रयता ।

११ - ४० - निर्देशोत्तरकालम् चतुर्थ्या भवितव्यम् चतुर्थ्या च निर्देशः तत् इतरेतराश्रयम् भवति ।

१२ - ४० - इतरेतराश्रयाणि च न प्रकल्पन्ते ।

१३ - ४० - तत् तर्हि वक्तव्यम् ।

१४ - ४० - न वक्तव्यम् ।

१५ - ४० - आचार्यप्रवृत्तिः ज्ञापयति भवति अर्थशब्देन योगे चतुर्थी इति यत् अयम् चर्तुर्थी तदर्थार्थ इति चतुर्थ्यन्तस्य अर्थशब्देन सह समासम् शास्ति ।

१६ - ४० - न खलु अपि अवश्यं चतुर्थ्यन्तस्य एव अर्थशब्देन सह समासः भवति ।

१७ - ४० - किम् तर्हि ।

१८ - ४० - षष्ठ्यन्तस्य अपि भवति ।

१९ - ४० - तत् यथा ।

२० - ४० - गुरोः इदम् गुर्वर्थम् इति ।

२१ - ४० - यदि तादर्थ्ये उपसङ्ख्यानम् क्रियते न अर्थः सम्प्रदानग्रहणेन ।

२२ - ४० - यः अपि हि उपाध्यायाय गौः दीयते उपाध्यायार्थः सः भवति ।

२३ - ४० - तत्र तादर्थ्ये इति एव सिद्धम् ।

२४ - ४० - अवश्यम् संप्रदानग्रहणम् कर्तव्यम् या अन्येन लक्षणेन सम्प्रदानसञ्ज्ञा तदर्थम् ।

२५ - ४० - छात्राय रुचितम् ।

२६ - ४० - छात्राय स्वदितम् इति ।

२७ - ४० - तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

२८ - ४० - न कर्तव्यम् ।

२९ - ४० - आचार्यप्रवृत्तिः ज्ञापयति भवति तादर्थ्ये चतुर्थी इति यत् अयम् चतुर्थी तदर्थार्थ इति चतुर्थ्यन्तस्य तदर्थेन सह समासम् शास्ति ।

३० - ४० - क्ल्̥पि सम्पद्यमाने ।

३१ - ४० - क्ल्̥पि सम्पद्यमाने चतुर्थी वक्तव्या ।

३२ - ४० - मूत्राय कल्पते यवागूः ।

३३ - ४० - उच्चाराय कल्पते यवान्नम् इति ।

३४ - ४० - उत्पातेन ज्ञाप्यमाने ।

३५ - ४० - उत्पातेन ज्ञाप्यमाने चतुर्थी वक्तव्या ।

३६ - ४० - वाताय कपिला विद्युत् आतपाय अतिलोहिनी पीता भवति सस्याय दुर्भिक्षाय सिता भवेत् ।

३७ - ४० - मांसौदनाय व्याहरति मृगः ।

३८ - ४० - हितयोगे च ।

३९ - ४० - हितयोगे चतुर्थी वक्तव्या ।

४० - ४० - । हितम् अरोचकिने हितम् आमयाविने ।

१ - १७ - स्वस्तियोगे चतुर्थी कुशलार्थैः आशिषि वाविधानात् ।

२ - १७ - स्वस्तियोगे चतुर्थी कुशलार्थैः आशिषि वाविधानात् भवति विप्रतिषेधेन ।

३ - १७ - स्वस्तियोगे चतुर्थ्याः अवकाशः स्वस्ति जाल्माय स्वस्ति वृषलाय ।

४ - १७ - कुशलार्थैः आशिषि वाविधानस्य अवकाशः अन्ये कुशलार्थाः ।

५ - १७ - कुशलम् देवत्ताय कुशलम् देवदत्तस्य ।

६ - १७ - इह उभयम् प्राप्नोति ।

७ - १७ - स्वस्ति गोभ्यः स्वस्ति ब्राह्मणेभ्यः इति ।

८ - १७ - चतुर्थी भवति विप्रतिषेधेन ।

९ - १७ - अलमिति पर्याप्त्यर्थग्रहणम् ।

१० - १७ - अलमिति पर्याप्त्यर्थग्रहणम् कर्तव्यम् ।

११ - १७ - इह मा भूत् ।

१२ - १७ - अलङ्कुरुते कन्याम् इति ।

१३ - १७ - अपरः आह ॒ अलम् इति पर्याप्त्यर्थग्रहणम् कर्तव्यम् ।

१४ - १७ - इह अपि यथा स्यात् ।

१५ - १७ - अलम् मल्लः मल्लाय ।

१६ - १७ - प्रभुःमल्लः मल्लाय ।

१७ - १७ - प्रभवति मल्लः मल्लाय इति ।

१ - १३ - अप्राणिषु इति उच्यते ।

२ - १३ - तत्र इदम् न सिध्यति ॒ न त्वा श्वानम् मन्ये , न त्वा शुने मन्ये इति ।

३ - १३ - एवम् तर्हि योगविभागः करिष्यते ।

४ - १३ - मन्यकर्मणि अनादरे विभाषा ।

५ - १३ - ततः अप्राणिषु ।

६ - १३ - अप्राणिषु च विभाषा इति ।

७ - १३ - इह अपि तर्हि प्राप्नोति ॒ न त्वा काकम् मन्ये , न त्वा शुकम् मन्ये इति ।

८ - १३ - यत् एतत् अप्राणिषु इति एतत् अनावादिषु इति वक्ष्यामि ।

९ - १३ - इमे च नावादयः भविष्यन्ति ।

१० - १३ - न त्वा नावम् मन्ये यावत् तीर्णम् न नाव्यम् ।

११ - १३ - न त्वा अन्नम् मन्ये यावत् भुक्तम् न श्राद्धम् ।

१२ - १३ - अत्र येषु प्राणिषु न इष्यते ते नावादयः भविष्यन्ति ।

१३ - १३ - मन्यकर्मणि प्रकृष्यकुत्सितग्रहणम् । मन्यकर्मणि प्रकृष्यकुत्सितग्रहणम् कर्तव्यम् इह मा भूत् ॒ त्वाम् तृणम् मन्ये इति ।

१ - ३३ - तृतीयाविधाने प्रकृत्यादिभ्यः उपसङ्ख्यानम् ।

२ - ३३ - तृतीयाविधाने प्रकृत्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ३३ - तृतीयाविधाने प्रकृत्यादिभ्यः उपसङ्ख्यानम् ।

४ - ३३ - प्रकृत्या अभिरूपः प्रकृत्या दर्शनीयः ।

५ - ३३ - प्रायेण याज्ञिकाः प्रायेण वैयाकरणाः ।

६ - ३३ - माठरः अस्मि गोत्रेण. गार्ग्यः अस्मि गोत्रेण ।

७ - ३३ - समेन धावति ।

८ - ३३ - विषमेण धावति ।

९ - ३३ - द्विद्रोणेन धान्यम् क्रीणाति ।

१० - ३३ - त्रिद्रोणेन धान्यम् क्रीणाति ।

११ - ३३ - पञ्चकेन पशून् क्रीणाति ।

१२ - ३३ - साहस्रेण अश्वान् क्रीणाति. तत् तर्हि वक्तव्यम् ।

१३ - ३३ - न वक्तव्यम् ।

१४ - ३३ - कर्तृकरणयोः तृतीया इति एव सिद्धम् ।

१५ - ३३ - इह तावत् प्रकृत्या अभिरूपः प्रकृत्या दर्शनीयः इति प्रकृतिकृतम् तस्य आभिरूप्यम् ।

१६ - ३३ - प्रायेण याज्ञिकाः प्रायेण वैयाकरणाः इति ।

१७ - ३३ - एषः तत्र प्रायः येन ते अधीयते ।

१८ - ३३ - माठरः अस्मि गोत्रेण. गार्ग्यः अस्मि गोत्रेण इति ।

१९ - ३३ - एतेन अहम् सञ्ज्ञाये ।

२० - ३३ - समेन धावति ।

२१ - ३३ - विषमेण धावति ।

२२ - ३३ - इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते समेन पथा धावति विषमेण पथा धावतीति ।

२३ - ३३ - द्विद्रोणेन धान्यम् क्रीणाति ।

२४ - ३३ - त्रिद्रोणेन धान्यम् क्रीणाति ।

२५ - ३३ - तादर्थ्यात् ताच्छब्द्यम् ।

२६ - ३३ - द्विद्रोणार्थम् द्विद्रोणम् ।

२७ - ३३ - द्विद्रोणेन हिरण्येन धान्यम् क्रीणाति इति ।

२८ - ३३ - पञ्चकेन पशून् क्रीणाति इति ।

२९ - ३३ - अत्र अपि तादर्थ्यात् ताच्छब्द्यम् ।

३० - ३३ - पञ्चपश्वर्थः पञ्चकः ।

३१ - ३३ - पञ्चकेन पशून् क्रीणाति इति ।

३२ - ३३ - साहस्रेण अश्वान् क्रीणाति इति. सहस्रपरिमाणम् साहस्रम् ।

३३ - ३३ - साहस्रेण हिरण्येन अश्वान् क्रीणाति इति.

१ - २८ - किम् उदाहरणम् ।

२ - २८ - तिलैः सह माषान् वपति इति ।

३ - २८ - न एतत् अस्ति ।

४ - २८ - तिलैः मिश्रीकृत्य माषाः उप्यन्ते ।

५ - २८ - तत्र करणे इति एव सिद्धम् ।

६ - २८ - इदम् तर्हि ।

७ - २८ - पुत्रेण सह आगतः देवदत्तः इति ।

८ - २८ - अप्रधाने कर्तरि तृतीया यथा स्यात् ।

९ - २८ - एतत् अपि न अस्ति प्रयोजनम् ।

१० - २८ - प्रधाने कर्तरि लादयः भवन्ति इति प्रधानकर्ता क्तेन अभिधीयते यः च अप्रधानम् सिद्धा तत्र कर्तरि इति एव तृतीया ।

११ - २८ - इदम् तर्हि ।

१२ - २८ - पुत्रेण सह आगमनम् देवदत्तस्य इति ।

१३ - २८ - षष्ठी अत्र बाधिका भविष्यति ।

१४ - २८ - इदम् तर्हि ।

१५ - २८ - पुत्रेण सह स्थूलः ।

१६ - २८ - पुत्रेण सह पिङ्गलः इति ।

१७ - २८ - इदम् च अपि उदाहरणम् तिलैः सह माषान् वपति इति ।

१८ - २८ - ननु च उक्तम् तिलैः मिश्रीकृत्य माषाः उप्यन्ते ।

१९ - २८ - तत्र करणे इति एव सिद्धम् इति ।

२० - २८ - भवेत् सिद्धम् यदा तिलैः मिश्रीकृत्य उप्येरन् ।

२१ - २८ - यदा तु खलु कस्य चिन् माषबीजावापः उपस्थितः तदर्थम् च क्षेत्रम् उपार्जितम् तत्र अन्यत् अपि किं चिद् उप्यते यदि भविष्यति भविष्यति इति तदा न सिध्यति ।

२२ - २८ - सहयुक्ते अप्रधानवचनम् अनर्थकम् उपपदविभक्तेः कारकविभक्तिबलीयस्त्वात् अन्यत्र अपि ।

२३ - २८ - सहयुक्ते अप्रधानवचनम् अनर्थकम् ।

२४ - २८ - किं कारणम् ।

२५ - २८ - उपपदविभक्तेः कारकविभक्तिबलीयस्त्वात् ।

२६ - २८ - अन्यत्र अपि कारकविभक्तिर्बलीयसी इति प्रथमा भविष्यति ।

२७ - २८ - क्व अन्यत्र ।

२८ - २८ - गाः स्वामी व्रजति इति ।

१ - ८ - इह कस्मात् न भवति ।

२ - ८ - अक्षि काणम् अस्य इति ।

३ - ८ - अङ्गात् विकृतात् तद्विकारतः चेत् अङ्गिनः वचनम् ।

४ - ८ - अङ्गात् विकृतात् तृतीया वक्तव्या तेन एव चेत् विकारेण अङ्गी द्योत्यते इति वक्तव्यम् ।

५ - ८ - तत् तर्हि वक्तव्यम् ।

६ - ८ - न वक्तव्यम् ।

७ - ८ - अङ्गशब्दः अयम् समुदायशब्दः येन इति च करणे एषा तृतीया ।

८ - ८ - येन अवयवेन समुदायः अङ्गी द्योत्यते तस्मिन् भवितव्यम् न च एतेन अवयवेन समुदायः द्योत्यते ।

१ - १४ - इत्थम्भूतलक्षणे तत्स्थे प्रतिषेधः ।

२ - १४ - इत्थम्भूतलक्षणे तत्स्थे प्रतिषेधः वक्तव्यः ।

३ - १४ - अपि भवान्कमण्डलुपाणिम् छात्रम द्राक्षीत् इति ।

४ - १४ - न वा इत्थम्भूतस्य लक्षणेन अपृथग्भावात् ।

५ - १४ - न वा वक्तव्यम् ।

६ - १४ - किम् कारणम् ।

७ - १४ - इत्थम्भूतस्य लक्षणेन अपृथग्भावात् ।

८ - १४ - यत्र इत्थम्भूतस्य पृथग्भूतम् लक्षणम् तत्र भवितव्यम् ।

९ - १४ - न च अत्र इत्थम्भूतस्य पृथग्भूतम् लक्षणम् ।

१० - १४ - किम् वक्तव्यम् एतत् ।

११ - १४ - न हि ।

१२ - १४ - कथम् अनुच्यमानम् गंस्यते ।

१३ - १४ - तथा हि अयम् प्राधान्येन लक्षणम् प्रतिनिर्दिशति ।

१४ - १४ - इत्थम्भूतस्य लक्षणम् इत्थंभूतलक्षणम् तस्मिन् नित्थंभूतलक्षणे इति ।

१ - ३१ - सञ्ज्ञः कृत्प्रयोगे षष्ठी विप्रतिषेधेन । सञ्ज्ञः अन्यतरस्याम् कर्मणि इति एतस्मात् कृप्रयोगे षष्ठी भवति विप्रतिषेधेन ।

२ - ३१ - सञ्ज्ञः अन्यतरस्याम् इति अस्य अवकाशः ।

३ - ३१ - मातरम् सञ्जानीते ।

४ - ३१ - मात्रा सञ्जानीते ।

५ - ३१ - कृत्प्रयोगे षष्ठ्याः अवकाशः ।

६ - ३१ - इध्मप्रव्रश्चनः पलाशशातनः ।

७ - ३१ - इह उभयम् प्राप्नोति ।

८ - ३१ - मातुः सञ्ज्ञाता ।

९ - ३१ - पितुः सञ्ज्ञाता इति ।

१० - ३१ - षष्ठी भवति विप्रतिषेधेन ।

११ - ३१ - उपपदविभक्तेः च उपपदविभक्तिः । उपपदविभक्तेः च उपपदविभक्तिः भवति विप्रतिषेधेन । अन्यारादितरेर्तदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते इति अस्य अवकाशः ।

१२ - ३१ - अन्यः देवदत्तात् ।

१३ - ३१ - स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः च इति अस्य अवकाशः ।

१४ - ३१ - गोषु स्वामी ।

१५ - ३१ - गवां स्वामी ।

१६ - ३१ - इह उभयम् प्राप्नोति ।

१७ - ३१ - अन्यः गोषु स्वामी ।

१८ - ३१ - अन्यः गवां स्वामी इति ।

१९ - ३१ - स्वामीश्वराधिपति इति एतत् भवति विप्रतिषेधेन ।

२० - ३१ - न एषः युक्त्ः विप्रतिषेधः ।

२१ - ३१ - न हि अत्र गावः अन्ययुक्ताः ।

२२ - ३१ - कः तर्हि ।

२३ - ३१ - स्वामी ।

२४ - ३१ - एवम् तर्हि तुल्यार्थः अतुलोपमाभ्याम् तृतीया अन्यतरस्याम् इति अस्य अवकाशः ।

२५ - ३१ - तुल्यः देवदत्तस्य ।

२६ - ३१ - तुल्यः देवदत्तेन इति ।

२७ - ३१ - स्वामीश्वराधिपति इति अस्य वकाशः सः एव ।

२८ - ३१ - इह उभयम् प्राप्नोति ।

२९ - ३१ - तुल्यः गोभिः स्वामी ।

३० - ३१ - तुल्यः गवां स्वामी इति ।

३१ - ३१ - तुल्यार्थः रतुलोपमाभ्याम् इति एतत् भवति विप्रतिषेधेन ।

१ - २० - निमित्तकारणहेतुषु सर्वासाम् प्रायदर्शनम् । निमित्तकारणहेतुषु सर्वा विभक्तयः प्रायेण दृश्यन्ते इति वक्तव्यम् ।

२ - २० - किम् निमित्तम् वसति ।

३ - २० - केन निमित्तेन वसति ।

४ - २० - कस्मै निमित्ताय वसति ।

५ - २० - कस्मात् निमित्तात् वसति ।

६ - २० - कस्य निमित्तस्य वसति ।

७ - २० - कस्मिन् निमित्ते वसति ।

८ - २० - किम् कारणम् वसति ।

९ - २० - केन कारणेन वसति ।

१० - २० - कस्मै कारणाय वसति ।

११ - २० - कस्मात् कारणात् वसति ।

१२ - २० - कस्य कारणस्य वसति ।

१३ - २० - कस्मिन् कारणे वसति ।

१४ - २० - कः हेतुः वसति ।

१५ - २० - कम् हेतुम् वसति ।

१६ - २० - केन हेतुना वसति ।

१७ - २० - कस्मै हेतवे वसति ।

१८ - २० - कस्मात् हेतोः वसति ।

१९ - २० - कस्य हेतोः वसति ।

२० - २० - कस्मिन् हेतौ वसति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP