पाद ४ - खण्ड १८

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


२ - १७ - अन्यत्र सञ्ज्ञासमावेशान्नियमार्थम् वचनम् ।

३ - १७ - अन्यत्र सञ्ज्ञासमावेशः भवति ।

४ - १७ - क्वान्यत्र ।

५ - १७ - लोके व्याकरणे च ।

६ - १७ - लोके तावत् ।

७ - १७ - इन्द्रः शक्रः पुरुहूतः पुरन्दरः ।

८ - १७ - कन्दुः कोष्ठः कुशूलः इति ।

९ - १७ - एकस्य द्रव्यस्य बह्व्यः सञ्ज्ञाः भवन्ति ।

१० - १७ - व्याकरणे अपि कर्तव्यम् हर्तव्यम् इति अत्र प्रत्ययकृत्कृत्यसञ्ज्ञानाम् समावेशः भवति ।

११ - १७ - पाञ्चालः वैदेहः वैदर्भः इति अत्र प्रत्ययतद्धिततद्राजसञ्ज्ञानां समावेशः भवति ।

१२ - १७ - अन्यत्र सञ्ज्ञासमावेशात् एतस्मात् कारणात् आ कडारात् अपि सञ्ज्ञानाम् समावेशः प्राप्नोति ।

१३ - १७ - इष्यते च एका एव सञ्ज्ञा स्यात् इति ।

१४ - १७ - तत् च अन्तरेण यत्नम् न सिध्यति इति नियमार्थम् वचनम् ।

१५ - १७ - एवमर्थम् इदम् उच्यते ।

१६ - १७ - अस्ति प्रयोजनम् एतत् ।

१७ - १७ - किम् तर्हि इति ।

१ - १६२ - कथम् त्वेतत्सूत्रम् पठितव्यम् ।

२ - १६२ - किम् आ कडारात् एका सञ्ज्ञा इति आहोस्वित् प्राक् कडारात् परम् कार्यम् इति ।

३ - १६२ - कुतः पुनः अयम् सन्देहः ।

४ - १६२ - उभयथा हि आचार्येण शिष्याः सूत्रम् प्रतिपादिताः ॒ केचित् आ कडारात् एका सञ्ज्ञा इति , केचित् प्राक् कडारात् परम् कार्यम् इति ।

५ - १६२ - कः च अत्र विशेषः ।

६ - १६२ - तत्र एकसञ्ज्ञाधिकारे तद्वचनम् । तत्र एकसञ्ज्ञाधिकारे तत् वक्तव्यम् ।

७ - १६२ - किम् ।

८ - १६२ - एका सञ्ज्ञा भवति इति ।

९ - १६२ - ननु च यस्य अपि परङ्कार्यत्वम् तेन अपि परग्रहणम् कर्तव्यम् ।

१० - १६२ - परार्थम् मम भविष्यति ।

११ - १६२ - विप्रतिषेधे च इति ।

१२ - १६२ - मम अपि तर्हि एकग्रहणम् परार्थम् भविष्यति ।

१३ - १६२ - सरूपाणाम् एकशेषः एकविभक्तौ इति ।

१४ - १६२ - सञ्ज्ञाधिकारः च अयम् ।

१५ - १६२ - तत्र किम् अन्यत् शक्यम् विज्ञातुम् अन्यत् अतः सञ्ज्ञायाः ।

१६ - १६२ - तत्र एतावत् वाच्यम् ।

१७ - १६२ - आ कडारात् एका ।

१८ - १६२ - किम् ।

१९ - १६२ - एका सञ्ज्ञा भवति इति ।

२० - १६२ - अङ्गसञ्ज्ञया भपदसञ्ज्ञयोः असमावेशः ।

२१ - १६२ - अण्गसञ्ज्ञया भपदसञ्ज्ञयोः समावेशः न प्राप्नोति ।

२२ - १६२ - सार्पिष्कः बार्हिष्कः याजुष्कः धानुष्कः ।

२३ - १६२ - बाभ्रव्यः माण्डव्य इति ।

२४ - १६२ - अनवकाशे भपदसञ्ज्ञे अङ्गसञ्ज्ञां बाधेयाताम् ।

२५ - १६२ - परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।

२६ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।

२७ - १६२ - कथम् ।

२८ - १६२ - पूर्वे तस्य भपदसञ्ज्ञे परा अङ्गसञ्ज्ञा ।

२९ - १६२ - कथम् ।

३० - १६२ - एवम् स वक्ष्यति ।

३१ - १६२ - यस्मात्प्रत्ययविधिः तदादि सुप्तिङन्तं पदम् नः क्ये सिति च ।

३२ - १६२ - स्वादिषु असर्वनामस्थाने यचि भम् ।

३३ - १६२ - तस्य अन्ते प्रत्यये अङ्गमिति ।

३४ - १६२ - तत्र आरम्भसामर्थ्याच् च भपदसञ्ज्ञे परङ्कार्यत्वात् च अङ्गसञ्ज्ञा भविष्यति ।

३५ - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि अङ्गसञ्ज्ञापूर्विके भपदसञ्ज्ञे ।

३६ - १६२ - कथम् ।अनुवृत्तिः क्रियते ।

३७ - १६२ - पर्यायः प्रसज्येत. एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः ।

३८ - १६२ - कर्मधारयत्वे तत्पुरुषग्रहणम् । कर्मधारयत्वे तत्पुरुषग्रहणम् कर्तव्यम् ।

३९ - १६२ - तत्पुरुषः समानाधिकरणः कर्मधारयः इति ।

४० - १६२ - एकसञ्ज्ञाधिकारः इति चोदितम् ।

४१ - १६२ - अक्रियमाणे हि अनवकाशा कर्मधारयसञ्ज्ञा तत्पुरुषसञ्ज्ञाम् बाधेत ।

४२ - १६२ - परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।

४३ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।

४४ - १६२ - कथम् ।

४५ - १६२ - पूर्वा तस्य कर्मधारयसञ्ज्ञा परा तत्पुरुषसञ्ज्ञा ।

४६ - १६२ - कथम् ।

४७ - १६२ - एवम् स वक्ष्यति ।

४८ - १६२ - पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन कर्मधारयः इति ।

४९ - १६२ - एवम् सर्वम् कर्मधारयप्रकरणम् अनुक्रम्य तस्य अन्ते श्रितादिः तत्पुरुषः इति ।

५० - १६२ - तत्र आरम्भसामर्थ्यात् च कर्मधारयसञ्ज्ञा परङ्कार्यत्वात् च तत्पुरुषसञ्ज्ञा भविष्यति ।

५१ - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि तत्पुरुषसञ्ज्ञापूर्विका कर्मधारयसञ्ज्ञा ।

५२ - १६२ - कथम् ।

५३ - १६२ - अनुवृत्तिः क्रियते ।

५४ - १६२ - पर्यायः प्रसज्येत ।

५५ - १६२ - एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः ।

५६ - १६२ - तत्पुरुषत्वे द्विगुचग्रहणम् ।

५७ - १६२ - तत्पुरुषत्वे द्विगुचग्रहणम् कर्तव्यम् ।

५८ - १६२ - तत्पुरुषः द्विगुः च इति चकारः कर्तव्यः ।

५९ - १६२ - अक्रियमाणे हि चकारे अनवकाशा द्विगुसञ्ज्ञा तत्पुरुषसञ्ज्ञाम् बाधेत ।

६० - १६२ - परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।

६१ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपप्पतेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।

६२ - १६२ - कथम् ।

६३ - १६२ - पूर्वा तस्य द्विगुसञ्ज्ञा परा तत्पुरुषसञ्ज्ञा. कथम् ।

६४ - १६२ - एवं स वक्ष्यति ।

६५ - १६२ - तद्धितार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वः द्विगुः इति ।

६६ - १६२ - एवम् सर्वम् द्विगुप्रकरणम् अनुक्रम्य तस्य अन्ते श्रितादिः तत्पुरुषः इति ।

६७ - १६२ - तत्र आरम्भसामर्थ्यात् च द्विगुसञ्ज्ञा परङ्कार्यत्वात् च तत्पुरुषसञ्ज्ञा भविष्यति ।

६८ - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि तत्पुरुषसञ्ज्ञापूर्विका द्विगुसञ्ज्ञा ।

६९ - १६२ - कथम् ।

७० - १६२ - अनुवृत्तिः क्रियते ।

७१ - १६२ - पर्यायः प्रसज्येत ।

७२ - १६२ - एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः ।

७३ - १६२ - गतिदिवःकर्महेतुमत्सु चग्रहणम् ।

७४ - १६२ - गतिदिवःकर्महेतुमत्सु चग्रहणम् कर्तव्यम् ।

७५ - १६२ - उपसर्गाः क्रियायोगे गतिश्च इति चकारः कर्तव्यः ।

७६ - १६२ - अक्रियमाणे हि चकारे अनवकाशः पसर्गसञ्ज्ञा गतिसञ्ज्ञाम् बाधेत ।

७७ - १६२ - परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।

७८ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।

७९ - १६२ - कथम् ।

८० - १६२ - पूर्वा तस्य उपसर्गसञ्ज्ञा परा गतिसञ्ज्ञा ।

८१ - १६२ - अत्र आरम्भसामर्थ्यात् च उपसर्गसञ्ज्ञा परङ्कार्यत्वात् च गतिसञ्ज्ञा भविष्यति ।

८२ - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य उपसर्गसञ्ज्ञापूर्विका गतिसञ्ज्ञा ।

८३ - १६२ - कथम् ।

८४ - १६२ - अनुवृत्तिः क्रियते ।

८५ - १६२ - पर्यायः प्रसज्येत ।

८६ - १६२ - एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः ।

८७ - १६२ - गतिसञ्ज्ञा अपि अनवकाशा सा वचनात् भविष्यति ।

८८ - १६२ - सावकाशा गतिसञ्ज्ञा ।

८९ - १६२ - कः अवकाशः ।

९० - १६२ - ऊर्यादीनि अवकाशः ।

९१ - १६२ - प्रादीनां या गतिसञ्ज्ञा सा अनवकाशा ।

९२ - १६२ - गति ।

९३ - १६२ - दिवः कर्म ।

९४ - १६२ - साधकतमम् करणम् दिवः कर्म च इति चकारः कर्तव्यः ।

९५ - १६२ - अक्रियमाणे हि चकारे अनवकाशा कर्मसञ्ज्ञा करणसञ्ज्ञाम् बाधेत ।

९६ - १६२ - परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।

९७ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।

९८ - १६२ - कथम् ।

९९ - १६२ - पूर्वा तस्य कर्मसञ्ज्ञा परा करणसञ्ज्ञा ।

१०० - १६२ - कथम् ।

१०१ - १६२ - एवम् स वक्ष्यति ।

१०२ - १६२ - दिवः साधकतमम् कर्म ।

१०३ - १६२ - ततः करणम् ।

१०४ - १६२ - करणसञ्ज्ञाम् च भवति साधकतमम् ।

१०५ - १६२ - दिव इति निवृत्तम् ।

१०६ - १६२ - तत्र आरम्भसामर्थ्यात् च कर्मसञ्ज्ञा परङ्कार्यत्वात् च करणसञ्ज्ञा भविष्यति ।

१०७ - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकारःतस्य अपि करणसञ्ज्ञापूर्विका कर्मसञ्ज्ञा ।

१०८ - १६२ - कथम् ।

१०९ - १६२ - अनुवृत्तिः क्रियते ।

११० - १६२ - पर्यायः प्रसज्येत ।

१११ - १६२ - एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः ।

११२ - १६२ - दिवः कर्म ।

११३ - १६२ - हेतुमत् ।

११४ - १६२ - स्वतन्त्रः कर्ता तत्प्रयोजको हेतुः च इति चकारः कर्तव्यः ।

११५ - १६२ - अक्रियमाणे हि चकारे अनवकाशा हेतुसञ्ज्ञा कर्तृसञ्ज्ञाम् बाधेत ।

११६ - १६२ - परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।

११७ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोर्भावः सिद्धः ।

११८ - १६२ - कथम् ।

११९ - १६२ - पूर्वा तस्य हेतुसञ्ज्ञा परा कर्तृसञ्ज्ञा ।

१२० - १६२ - कथम् ।

१२१ - १६२ - एवम् स वक्ष्यति ।

१२२ - १६२ - स्वतन्त्रः प्रयोजकः हेतुः इति ।

१२३ - १६२ - ततः कर्ता ।

१२४ - १६२ - कर्तृसञ्ज्ञः च भवति स्वतन्त्रः ।

१२५ - १६२ - प्रयोजकः इति निवृत्तम् ।

१२६ - १६२ - तत्र आरम्भसामर्थ्यात् च हेतुसञ्ज्ञा परङ्कार्यत्वात् च कर्तृसञ्ज्ञा भविष्यति ।

१२७ - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि कर्तृसञ्ज्ञापूर्विका हेतुसञ्ज्ञा ।

१२८ - १६२ - कथम् ।

१२९ - १६२ - अनुवृत्तिः क्रियते ।

१३० - १६२ - पर्यायः प्रसज्येत ।

१३१ - १६२ - एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः ।

१३२ - १६२ - गुरुलघुसञ्ज्ञे नदीघिसञ्ज्ञे ।

१३३ - १६२ - गुरुलघुसञ्ज्ञे नदीघिसञ्ज्ञे बाधेयाताम् ।

१३४ - १६२ - गार्गिबन्धुः वात्सीबन्धुः वैत्रम् विविनिय्य ।

१३५ - १६२ - परवचने हि नियमानुपत्तेः उभयसञ्ज्ञाभावः ।

१३६ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।

१३७ - १६२ - कथम् ।

१३८ - १६२ - पूर्वे तस्य नदीघिसञ्ज्ञे परे गुरुलघुसञ्ज्ञे ।

१३९ - १६२ - तत्र आरम्भसामर्थ्यात् च नदीघिसञ्ज्ञे परङ्कार्यत्वात् च गुरुलघुसञ्ज्ञे भविष्यतः ।

१४० - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि नदीघिसंघिसञ्ज्ञापूर्विके गुरुलघुसञ्ज्ञे ।

१४१ - १६२ - कथम् ।

१४२ - १६२ - अनुवृत्तिः क्रियते ।

१४३ - १६२ - पर्यायः प्रसज्येत ।

१४४ - १६२ - एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः ।

१४५ - १६२ - परस्मैपदसञ्ज्ञाम् पुरुषसञ्ज्ञा । परस्मैपदसञ्ज्ञाम् पुरुषसञ्ज्ञा बाधेत ।

१४६ - १६२ - परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।

१४७ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्योभयोः सञ्ज्ञयोः भावः सिद्धः ।

१४८ - १६२ - कथम् ।

१४९ - १६२ - पूर्वा तस्य पुरुषसञ्ज्ञा परा परस्मैपदसञ्ज्ञा ।

१५० - १६२ - कथम् ।

१५१ - १६२ - एवं स वक्ष्यति ।

१५२ - १६२ - तिङः त्रीणि त्रीणि प्रथममध्योत्तमाः इति ।

१५३ - १६२ - एवम् सर्वम् पुरुषनियमम् अनुक्रम्य तस्य अन्ते लः परस्मैपदम् इति ।

१५४ - १६२ - तत्र आरम्भसामार्थ्यात् च पुरुषसञ्ज्ञा परङ्कार्यत्वात् च परस्मैपदसञ्ज्ञा भविष्यति ।

१५५ - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकरः तस्य अपि परस्मैपदसञ्ज्ञापूर्विका पुरुषसञ्ज्ञा ।

१५६ - १६२ - कथम् ।

१५७ - १६२ - अनुवृत्तिः क्रियते ।

१५८ - १६२ - पर्यायः प्रसज्येत. एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः ।

१५९ - १६२ - परस्मैपदसञ्ज्ञा अपि अनवकाशा सा वचनात् भविष्यति ।

१६० - १६२ - सावकाशा परस्मैपदसञ्ज्ञा ।

१६१ - १६२ - कः अवकाशः ।

१६२ - १६२ - शतृक्वसू अवकाशः ।

१ - ७३ - परवचने सिति पदं भम् ।

२ - ७३ - परवचने सिति पदम् भसञ्ज्ञमपि प्राप्नोति ।

३ - ७३ - अयम् ते योनिः ऋत्वियः ।

४ - ७३ - प्रजम् विन्दाम ऋत्विजयाम् ।

५ - ७३ - आरम्भसामर्थ्यात् च पदसञ्ज्ञा परङ्कार्यत्वात् च भसञ्ज्ञा प्राप्नोति ।

६ - ७३ - गतिबुद्ध्यादीनाम् ण्यन्तानाम् कर्म कर्तृसञ्ज्ञम् ।

७ - ७३ - गतिबुद्ध्यादीआं ण्यन्तानाम् कर्म कर्तृसञ्ज्ञम् अपि प्राप्नोति ।

८ - ७३ - आरम्भसामर्थ्यात् च कर्मसञ्ज्ञा पदसञ्ज्ञा परङ्कार्यत्वात् च कर्तृसञ्ज्ञा प्राप्नोति ।

९ - ७३ - न एषः दोषः ।

१० - ७३ - आचार्यप्रवृत्तिः ज्ञापयति न कर्मसञ्ज्ञायाम् कर्तृसञ्ज्ञा भवति इति यत् अयम् हृक्रोः अन्यतरस्याम् इति अन्तरस्याङ्ग्रहणम् करोति ।

११ - ७३ - शेषवचनम् च घिसञ्ज्ञानिवृत्त्यर्थम् ।

१२ - ७३ - शेषग्रहणम् च कर्तव्यम् ।

१३ - ७३ - शेषः घि असखि इति ।

१४ - ७३ - किम् प्रयोजनम् ।

१५ - ७३ - घिसाञ्ज्ञानिवृत्त्यर्थम् ।

१६ - ७३ - नदीसञ्ज्ञायाम् घिसञ्ज्ञा मा भूत् इति ।

१७ - ७३ - शकट्यै पद्धत्यै बुद्धयै धेन्वै ।

१८ - ७३ - इतरथा हि परङ्कार्यत्वात् च घिसञ्ज्ञा आरम्भसामर्थ्यात् च ङिति ह्रस्वः च इति नदीसञ्ज्ञा ।

१९ - ७३ - न वा असम्भवात् ।

२० - ७३ - न वा असम्भवात् ।

२१ - ७३ - न वा कर्तव्यम् ।

२२ - ७३ - नदीसञ्ज्ञायाम् घिसञ्ज्ञा कस्मात् न भवति ।

२३ - ७३ - असम्भवात् ।

२४ - ७३ - कः असौ असम्भवः ।

२५ - ७३ - ह्रस्वलक्षणा हि नदीसञ्ज्ञा घिसञ्ज्ञायाम् च गुणः ।

२६ - ७३ - ह्रस्वलक्षणा हि नदीसञ्ज्ञा घिसञ्ज्ञायाम् च गुणेन भवितव्यम् ।

२७ - ७३ - तत्र वचनप्रामाण्यात् नदीसञ्ज्ञायाम् घिसञ्ज्ञाभावः ।

२८ - ७३ - तत्र वचनप्रामाण्यात् नदीसञ्ज्ञायाम् घिसञ्ज्ञा न भविष्यति ।

२९ - ७३ - किम् कारणम् ।

३० - ७३ - आश्रयाभावात् ।

३१ - ७३ - आश्रयाभावात् नदीसञ्ज्ञायाम् घिसञ्ज्ञानिवृत्तिः इति चेत् यणादेशाभावः ।

३२ - ७३ - आश्रयाभावात् नदीसञ्ज्ञायाम् घिसञ्ज्ञानिवृत्तिः इति चेत् एवम् उच्यते यणादेशः अपि न प्राप्नोति ।

३३ - ७३ - न एषः दोषः ।

३४ - ७३ - नद्याश्रयत्वात् यणादेशस्य ह्रस्वस्य नदीसञ्ज्ञाभावः ।

३५ - ७३ - नद्याश्रयः यणादेशः ।

३६ - ७३ - यदा नदीसञ्ज्ञया घिसञ्ज्ञा बाधिता तत उत्तरकालम् यणादेशेन भवितव्यम् ।

३७ - ७३ - नद्याश्रयत्वात् यणादेशस्य ह्रस्वस्य नदीसञ्ज्ञा भविष्यति ।

३८ - ७३ - बहुव्रीह्यर्थम् तु । बह्व्रीहिप्रतिषेधार्थम् तु शेषग्रहणम् कर्तव्यम् ।

३९ - ७३ - शेषः बवुव्रीहिः इति ।

४० - ७३ - किं प्रयोजनम् ।

४१ - ७३ - प्रयोजनमव्ययीभावोपमानद्विगुकृल्लोपेषु । अव्ययीभावे ।

४२ - ७३ - उन्मत्तगङ्गम् लोहितगङ्गम् ।

४३ - ७३ - उपमाने ।

४४ - ७३ - शस्त्रीश्यामा कुमुदश्येनी ।

४५ - ७३ - द्विगु ।

४६ - ७३ - पञ्चगवम् दशगवम् ।

४७ - ७३ - कृल्लोपे ।

४८ - ७३ - निष्कौशाम्बिः निर्वाराणसिः ।

४९ - ७३ - तत्र शेषवचनात् दोषः सङ्ख्यासमानाधिकरणञ्समासेषु बहुव्रीहिप्रतिषेधः ।

५० - ७३ - तत्र शेषवचनात् दोषः भवति ।

५१ - ७३ - सङ्ख्यासमानाधिकरणञ्समासेषु बहुव्रीहेः प्रतिषेधः प्राप्नोति ।

५२ - ७३ - सङ्ख्या ।

५३ - ७३ - द्वीरावतीकः देशः त्रीरावतीकः देशः ।

५४ - ७३ - समानाधिकरण ।

५५ - ७३ - वीर्पुरुषकः ग्रामः ।

५६ - ७३ - नञ्समासे ।

५७ - ७३ - अब्राह्मणकः देशः अवृषलकः देशः ।

५८ - ७३ - कृल्लोपे च शेषवचनात् प्रादिभिः न बहुव्रीहिः ।

५९ - ७३ - कृल्लोपे च शेषवचनात् प्रादिभिः न प्राप्नोति ।

६० - ७३ - प्रपतितपर्णः प्रपर्णकः प्रपतितपलाशः प्रपलाशकः इति ।

६१ - ७३ - अथ एकसञ्ज्ञाधिकारे कथम् सिध्यति ।

६२ - ७३ - एकसञ्ज्ञाधिकारे विप्रतिषेधाद् बहुव्रीहिः ।

६३ - ७३ - एकसञ्ज्ञाधिकारे विप्रतिषेधात् बहुव्रीहिः भविष्यति ।

६४ - ७३ - एकसञ्ज्ञाधिकारे विप्रतिषेधात् बहुव्रीहिः इति चेत् क्तार्थे प्रतिषेधः ।

६५ - ७३ - एकसञ्ज्ञाधिकारे विप्रतिषेधात् बहुव्रीहिः इति चेत् क्तार्थे प्रतिषेधः वक्तव्यः ।

६६ - ७३ - निष्कौशाम्बिः निर्वाराणसिः ।

६७ - ७३ - तत्पुरुषः अत्र बाधकः भविष्यति ।

६८ - ७३ - तत्पुरुषः इति चेत् अन्यत्र क्तार्थात् प्रतिषेधः । तत्पुरुषः इति चेत् अन्यत्र क्तार्थात् प्रतिषेधः वक्तव्यः ।

६९ - ७३ - प्रपतितपर्णः प्रपर्णकः प्रतितत्पलाशः प्रपलाशकः इति ।

७० - ७३ - सिद्धम् तु प्रादीनाम् क्तार्थे तत्पुरुषवचनात् ।

७१ - ७३ - सिद्धमेतत् ।

७२ - ७३ - कथम् ।

७३ - ७३ - प्रादीनाम् क्तार्थे तत्पुरुषः भवति इति वक्तव्यम् ।

१ - ४८ - कानि पुनः अस्य योगस्य प्रयोजनानि ।

२ - ४८ - प्रयोजनम् ह्रस्वसञ्ज्ञाम् दीर्घप्लुतौ ।

३ - ४८ - ह्रस्वसञ्ज्ञाम् दीर्घप्लुतसञ्ज्ञे बाधेते ।

४ - ४८ - तिङ्सार्वधातुकम् लिङ्लिटोः आर्धधातुकम् ।

५ - ४८ - तिङः सार्वधातुकसञ्ज्ञाम् लिङ्लिटोःार्धधातुसञ्ज्ञा बाधते ।

६ - ४८ - अपत्यम् वृद्धम् युवा ।

७ - ४८ - अपत्यम् वृद्धम् यवुसञ्ज्ञा बाधते ।

८ - ४८ - घिम् नदी ।

९ - ४८ - घिसञ्ज्ञाम् नदीसञ्ज्ञा बाधते ।

१० - ४८ - लघु गुरु ।

११ - ४८ - लघुसञ्ज्ञाम् गुरुसञ्ज्ञा बाधते ।

१२ - ४८ - पदम् भम् ।

१३ - ४८ - पदसञ्ज्ञाम् भसञ्ज्ञा बाधते ।

१४ - ४८ - अपादाद्नम् उत्तराणि धनुषा विध्यति कंसपात्र्याम् भुङ्क्ते गाम् दोग्धि धनुः विध्यति इति ।

१५ - ४८ - अपादानसञ्ज्ञाम् उत्तराणि कारकाणि बाधन्ते ।

१६ - ४८ - क्व ।

१७ - ४८ - धनुषा विध्यति ।

१८ - ४८ - कंसपात्र्याम् भुङ्क्ते ।

१९ - ४८ - गाम् दोग्धि ।

२० - ४८ - धनुः विध्यति ।

२१ - ४८ - धनुषा विध्यति इति अपाययुक्तत्वात् च ध्रुवमपाये अपादानम् इति अपादानसञ्ज्ञा प्राप्नोति साधकतमम् करणम् इति च करणसञ्ज्ञा ।

२२ - ४८ - करणसञ्ज्ञा परा सा भवति ।

२३ - ४८ - कंसपात्र्याम् भुङ्क्ते इति अत्र अपायुक्तत्वात् च ध्रुवमपाये अपादानमिति अपादानसञ्ज्ञा प्राप्नोति आधारः अधिकरणम् इति च अधिकरणसञ्ज्ञा ।

२४ - ४८ - अधिकरणसञ्ज्ञा परा सा भवति ।

२५ - ४८ - गाम् दोग्धि इति अत्र अपायुक्तत्वात् च अपादानसञ्ज्ञा प्राप्नोति कर्तुरीप्सिततमम् कर्म ।

२६ - ४८ - इति च कर्मसञ्ज्ञा ।

२७ - ४८ - कर्मसञ्ज्ञा परा सा भवति ।

२८ - ४८ - धनुः विध्यति इति अत्र अपाययुक्तत्वात् च अपादानसञ्ज्ञा प्राप्नोति स्वतन्त्रः कर्ता इति च ।

२९ - ४८ - कर्तृसञ्ज्ञा परा सा भवति ।

३० - ४८ - क्रुधद्रुहोः उप्सृष्टयोः कर्म संप्रदानम् । क्रुधद्रुहोः उप्सृष्टयोः कर्मसञ्ज्ञा संप्रदानसञ्ज्ञाम् बाधते ।

३१ - ४८ - करणम् पराणि साधु असिः छिनत्ति ।

३२ - ४८ - करणसञ्ज्ञाम् पराणि आणि बाधन्ते ।

३३ - ४८ - क्व ।

३४ - ४८ - धनुः विध्यति ।

३५ - ४८ - असिः छिनत्ति इति ।

३६ - ४८ - अधिकरणम् कर्म गेहम् प्रविशति । अधिकरणसञ्ज्ञाम् कर्मसञ्ज्ञा बाधते ।

३७ - ४८ - क्व ।

३८ - ४८ - गेहम् प्रविशति इति ।

३९ - ४८ - अधिकरणम् कर्ता स्थाली पचति ।

४० - ४८ - अधिकरणसञ्ज्ञाम् कर्मसञ्ज्ञा बाधते ।

४१ - ४८ - क्व ।

४२ - ४८ - स्थाली पचति इति ।

४३ - ४८ - अध्युपसृष्टम् कर्म । अध्युपसृष्टम् कर्म अधिकरणसञ्ज्ञाम् बाधते ।

४४ - ४८ - गत्युपसर्गसञ्ज्ञे कर्मप्रवचनीयसञ्ज्ञा ।

४५ - ४८ - गत्युपसर्गसञ्ज्ञे कर्मप्रवचनीयसञ्ज्ञा बाधते ।

४६ - ४८ - परस्मैपदम् आत्मनेपदम् । परस्मैपदसञ्ज्ञाम् आत्मनेपदसञ्ज्ञा बाधते ।

४७ - ४८ - समाससञ्ज्ञाः च ।

४८ - ४८ - समाससञ्ज्ञाः च याः याः पराः अनवकाशाः च ताः ताः पूर्वाः सावकाशाः च बाधन्ते ।

१ - २७ - अर्थवत् प्रातिपदिकम् । अर्थवत् प्रातिपदिकसञ्ज्ञम् भवति ।

२ - २७ - गुणवचनम् च ।

३ - २७ - गुणवचनसञ्ज्ञम् च भवति अर्थवत् ।

४ - २७ - समासकृत्तद्धिताव्ययसर्वनाम असर्वलिङ्गा जातिः ।

५ - २७ - ४१॥समास । समाससञ्ज्ञा च वक्तव्या ।

६ - २७ - कृत् ।

७ - २७ - कृत्सञ्ज्ञा च वक्तव्या ।

८ - २७ - तद्धित ।

९ - २७ - तद्धितसञ्ज्ञा च वक्तव्या ।

१० - २७ - अव्यय ।

११ - २७ - अव्ययसञ्ज्ञा च वक्तव्या ।

१२ - २७ - सर्वनाम ।

१३ - २७ - सर्वनामसञ्ज्ञा च वक्तव्या ।

१४ - २७ - असर्वलिङ्गा जातिः इति एतत् च वक्तव्यम् ।

१५ - २७ - सङ्ख्या ।

१६ - २७ - सङ्ख्यासञ्ज्ञा च वक्तव्या ।

१७ - २७ - डु च ।

१८ - २७ - डुसञ्ज्ञा च वक्तव्या ।

१९ - २७ - का पुनः डुसञ्ज्ञा ।

२० - २७ - षट्सञ्ज्ञा ।

२१ - २७ - एकद्रव्योपनिवेशिनी सञ्ज्ञा ।

२२ - २७ - एकद्रव्योपनिवेशिनी सञ्ज्ञा इति एतत् च वक्तव्यम् ।

२३ - २७ - किमर्थम् इदमुच्यते ।

२४ - २७ - यथान्यासे एव भूयिष्ठाः सञ्ज्ञाः क्रियन्ते ।

२५ - २७ - सन्ति च एव अत्र काः चित् अपूर्वाः सञ्ज्ञाः ।

२६ - २७ - अपि च एतेन आनुपूर्व्येण सन्निविष्टानाम् बाधनम् यथा स्यात् ।

२७ - २७ - गुणवचनसञ्ज्ञायाः च एताभिः बाधनम् यथा स्यात् इति ।

१ - ८६ - विप्रतिषेधः इति कः अयम् शब्दः ।

२ - ८६ - विप्रतिपूर्वात् सिद्धेः कर्मव्यतिहारे कर्मव्यतिहारे घञ् ।

३ - ८६ - इतरेतरप्रतिषेधः विप्रतिषेधः ।

४ - ८६ - अन्योन्यप्रतिषेधः विप्रतिषेधः ।

५ - ८६ - कः पुनः विप्रतिषेधः ।

६ - ८६ - द्वौ प्रसङ्गौ अन्यार्थौ एकस्मिन् सः विप्रतिषेधः ।

७ - ८६ - द्वौ प्रसण्गौ यदा अन्यार्थौ भवतः एकस्मिन् च युगपत् प्राप्त्नुतः सः विप्रतिषेधः ।

८ - ८६ - क्व पुनः अन्यार्थौ क्व च एकस्मिन् युगपत् प्राप्नुतः ।

९ - ८६ - वृक्षाभ्याम् , वृक्षेषु इति अन्यार्थौ वृक्षेभ्यः इति अत्र युगपत् प्राप्नुतः ।

१० - ८६ - किम् च स्यात् ।

११ - ८६ - एकस्मिन् युगपदसम्भवात् पूर्वपरप्राप्तेः उभयप्रसङ्गः ।

१२ - ८६ - एकस्मिन् युगपदसम्भवात्पूर्वस्याः च परस्याः च प्राप्तेः उभयप्रसङ्गः ।

१३ - ८६ - इदम् विप्रतिषिद्धम् यत् उच्यते एकस्मिन् युगपदसम्भवात्पूर्वपरप्राप्तेः उभयप्रसङ्गः इति ।

१४ - ८६ - कथम् हि एकस्मिन् च नाम युगपदसम्भवः स्यात् पूर्वस्याः च परस्याःच प्राप्तेः उभयप्रसङ्गः च स्यात् ।

१५ - ८६ - न एतत् विप्रतिषिद्धम् ।

१६ - ८६ - यत् उच्यते एकस्मिन् युगपदसम्भवात् इति कार्ययोः युगपदसम्भवः शास्त्रयोः उभयप्रसङ्गः ।

१७ - ८६ - तृजादिभिः तुल्यम् । तृजादिभिः तुल्यम् पर्यायः प्राप्नोति ।

१८ - ८६ - तत् यथा तृजादयः पर्यायेण भवन्ति ।

१९ - ८६ - किम् पुनः कारणम् तृजादयः पर्यायेण भवन्ति ।

२० - ८६ - अनवयप्रसङ्गात् प्रतिपदम् विधेः च ।

२१ - ८६ - अनवयवेन प्रसज्यन्ते प्रतिपदम् च विधीयन्ते ।

२२ - ८६ - अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् ।

२३ - ८६ - अप्रतिपत्तिः वा पुनः उभयोः शास्त्रयोः स्यात् ।

२४ - ८६ - किम् कारणम् ।

२५ - ८६ - तुल्यबलत्वात् ।

२६ - ८६ - तुल्यबले हि उभे शास्त्रे ।

२७ - ८६ - तत् यथा ।

२८ - ८६ - द्वयोः तुल्यबलयोः एकः प्रेष्यः भवति ।

२९ - ८६ - सः तयोः पर्यायेण कार्यम् करोति ।

३० - ८६ - यदा तम् उभौ युगपत् प्रेषयतः नानादिक्षु च कार्ये भवतः तदा यदि असौ अविरोधार्थी भवति ततः उभयोः न करोति ।

३१ - ८६ - किम् पुनः कारणम् उभयोः न करोति ।

३२ - ८६ - यौगपद्यासम्भवात् ।

३३ - ८६ - न अस्ति यौगपद्येन सम्भवः ।

३४ - ८६ - तत्र प्रतिपत्त्यर्थम् वचनम् ।

३५ - ८६ - तत्र प्रतिपत्त्यर्थम् इदम् वक्तव्यम् ।

३६ - ८६ - तव्यदादीनाम् तु अप्रसिद्धिः ।

३७ - ८६ - तव्यदादीनाम् तु कार्यस्य अप्रसिद्धिः ।

३८ - ८६ - न हि किम् चित् तव्यदादिषु नियमकारि शास्त्रम् आरभ्यते येन तव्यदादयः स्युः ।

३९ - ८६ - यः च भवता हेतुः व्यपदिष्टः अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति तुल्यः स तव्यदादिषु ।

४० - ८६ - न एषः दोषः ।

४१ - ८६ - अनवकाशाः तव्यदादयः उच्यन्ते च ।

४२ - ८६ - ते वचनात् भविष्यन्ति ।

४३ - ८६ - यः च भवता हेतुः व्यपदिष्टः तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति तुल्यः स तव्यदादिषु ।

४४ - ८६ - एतावत् इह सूत्रम् विप्रतिषेधे परम् इति ।

४५ - ८६ - पठिष्यति हि आचार्यः सकृद्गतौ विर्प्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति ।

४६ - ८६ - पुनः च पठिष्यति पुनः प्रसङ्गविज्ञानात् सिद्धम् इति ।

४७ - ८६ - किम् पुनः इयता सूत्रेण उभयम् लभ्यम् ।

४८ - ८६ - लभ्यम् इति आह ।

४९ - ८६ - कथम् ।

५० - ८६ - इह भवता द्वौ हेतू व्यपदिष्टौ ।

५१ - ८६ - तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति च अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति च ।

५२ - ८६ - तत् यदा तावत् एषः हेतुः तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति तदा विप्रतिषेढे परम् इति अनेन किम् क्रियते ।

५३ - ८६ - नियमः ।

५४ - ८६ - विप्रतिषेधे परम् एव भवति इति ।

५५ - ८६ - तदा एतत् उपपन्नम् भवति सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति ।

५६ - ८६ - यदा तु एषः हेतुः अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति तदा विप्रतिषेधे परम् इति अनेन किम् क्रियते ।

५७ - ८६ - द्वारम् ।

५८ - ८६ - विप्रतिषेधे परम् तावत् भवति तस्मिन् क्र्टे यदि पूर्वम् अपि प्राप्नोति तत् अपि भवति ।

५९ - ८६ - तदा एतत् उपपन्नम् भवति पुनःप्रसङ्गविज्ञानात् सिद्धम् इति ।

६० - ८६ - विप्रतिषेधे परम् इति उक्त्वा अङ्गाधिकारे पूर्वम् इति वक्तव्यम् ।

६१ - ८६ - किम् कृतम् भवति ।

६२ - ८६ - पूर्वविप्रतिषेधाः न पठितव्याः भवन्ति ।

६३ - ८६ - गुणवृद्ध्यौत्वतृज्वद्भावेभ्यः नुम् पूर्वविप्रतिषिद्धम् ।

६४ - ८६ - नुमचिरतृज्वद्भावेभ्यः नुट् इति ।

६५ - ८६ - कथम् ये परविप्रतिषेधाः ।

६६ - ८६ - इत्त्वोत्त्वाभ्याम् गुणवृद्धी भवतः विप्रतिषेधेन इति ।

६७ - ८६ - सूत्रम् च भिद्यते ।

६८ - ८६ - यथान्यासम् एव अस्तु ।

६९ - ८६ - कथम् ये पूर्वविप्रतिषेधाः ।

७० - ८६ - विप्रतिषेधे परम् इति एव सिद्धम् ।

७१ - ८६ - कथम् ।

७२ - ८६ - परशब्दः अयम् बह्वर्थः ।

७३ - ८६ - अस्ति एव व्यवस्थायाम् वर्तते ।

७४ - ८६ - तत् यथा पूर्वः परः इति ।

७५ - ८६ - अस्ति अन्यार्थे वर्तते ।

७६ - ८६ - परपुत्रः परभार्या ।

७७ - ८६ - अन्यपुत्रः अन्यभार्या इति गम्यते ।

७८ - ८६ - अस्ति प्राधान्ये वर्तते ।

७९ - ८६ - तत् यथा परम् इयं ब्राह्माणी अस्मिन् कुटुम्बे ।

८० - ८६ - प्रधानम् इति गम्यते ।

८१ - ८६ - अस्ति इष्टवाची परशब्दः ।

८२ - ८६ - तत् यथा ।

८३ - ८६ - परम् धाम गतः इति ।

८४ - ८६ - इष्टम् धाम इति गम्यते ।

८५ - ८६ - तत् यः इष्टवाची परशब्दः तस्य इदम् ग्रहणम् ।

८६ - ८६ - विप्रतिषेधे परम् यत् इष्टम् तत् भवति ।

१ - १९७ - अन्तरङ्गम् च ।

२ - १९७ - अन्तरङ्गम् च बलीयः भवति इति वक्तव्यम् ।

३ - १९७ - किम् प्रयोजनम् ।

४ - १९७ - प्रयोजनम् यणेकादेशेत्त्वोत्त्वानि गुणवृद्धिद्विर्वचनाल्लोपस्वरेभ्यः ।

५ - १९७ - गुणात् यणादेशः ॒ स्योनः , स्योना ।

६ - १९७ - गुणः च प्राप्नोति यणादेः च ।

७ - १९७ - परत्वात् गुणः स्यात् ।

८ - १९७ - यणादेशः भवत्यन्तरङ्गतः ।

९ - १९७ - वृद्धेः यणादेशः ।

१० - १९७ - द्यौकामिः स्यौकामिः ।

११ - १९७ - वृद्धिः च प्राप्नोति यणादेः च ।

१२ - १९७ - परत्वात् वृद्धिः स्यात् ।

१३ - १९७ - यणादेशः भवति अन्तरङ्गतः ।

१४ - १९७ - द्विर्वचनात् यणादेशः ।

१५ - १९७ - दुद्यूषति सुस्यूषति ।

१६ - १९७ - द्विर्वचनम् च प्राप्नोति यणादेः च ।

१७ - १९७ - नित्यत्वात् द्विर्वचनम् स्यात् ।

१८ - १९७ - यणादेशः भवति अन्तरङ्गतः ।

१९ - १९७ - अल्लोपस्य च यणादेशस्य च न अस्ति सम्प्रधारणा ।

२० - १९७ - स्वरात् यणादेशः ।

२१ - १९७ - द्यौकामिः स्यौकामिः ।

२२ - १९७ - स्वरः च प्राप्नोति यणादेः च ।

२३ - १९७ - परत्वात् स्वरः स्यात् ।

२४ - १९७ - यणादेशः भवति अन्तरङ्गतः ।

२५ - १९७ - गुणात् एकादेशः ।

२६ - १९७ - काद्रवेयः मन्त्रम् अपश्यत् ।

२७ - १९७ - गुणः च प्राप्नोति एकादेशः च ।

२८ - १९७ - परत्वात् गुणः स्यात् ।

२९ - १९७ - एकादेशः भवति अन्तरङ्गतः ।

३० - १९७ - वृद्धेः एकादेशः ।

३१ - १९७ - वैक्ष्माणिः सौस्थितिः ।

३२ - १९७ - वृद्धिः च प्राप्नोति एकादेशः च ।

३३ - १९७ - परत्वात् वृद्धिः स्यात् ।

३४ - १९७ - एकादेशः भवति अन्तरङ्गतः ।

३५ - १९७ - द्विर्वचनात् एकादेशः ।

३६ - १९७ - ज्ञाया ओदनः ज्ञौदनः ।

३७ - १९७ - ज्ञौदनम् इच्छति ज्ञौदनीयति ।

३८ - १९७ - ज्ञौदनीयतेः सन् जुज्ञौदनीयिषति ।

३९ - १९७ - द्विर्वचनम् च प्राप्नोति एकादेशः च ।

४० - १९७ - नित्यत्वात् द्विर्वचनम् स्यात् ।

४१ - १९७ - एकादेशः भवति अन्तरङ्गतः ।

४२ - १९७ - अल्लोपात् एकादेशः ।

४३ - १९७ - शुना शुने ।

४४ - १९७ - अल्लोपः च प्राप्नोति एकादेशः च ।

४५ - १९७ - परत्वात् अल्लोपः स्यात् ।

४६ - १९७ - एकादेशः भवति अन्तरङ्गतः ।

४७ - १९७ - न एतत् अस्ति प्रयोजनम् ।

४८ - १९७ - न अस्ति अत्र विशेषः अल्लोपेन वा निवृत्तौ सत्याम् पूर्वत्वेन वा ।

४९ - १९७ - अयम् अस्ति विशेषः ।

५० - १९७ - अल्लोपेन निवृत्तौ सत्याम् उदात्तनिवृत्तिस्वरः प्रसज्येत ।

५१ - १९७ - न अत्र उदात्तनिवृत्तिस्वरः प्राप्नोति ।

५२ - १९७ - किम् कारणम् ।

५३ - १९७ - न गोश्वन्साववर्ण इति प्रतिषेधात् ।

५४ - १९७ - न एषः उदात्तनिवृत्तिस्वरस्य प्रतिषेधः ।

५५ - १९७ - कस्य तर्हि ।

५६ - १९७ - तृतीयादिस्वरस्य ।

५७ - १९७ - यत्र तर्हि तृतीयादिस्वरः न अस्ति ।

५८ - १९७ - शुनः पश्य इति ।

५९ - १९७ - एवम् तर्हि न लाक्षणिकस्य प्रतिषेधम् शिष्मः ।

६० - १९७ - किम् तर्हि ।

६१ - १९७ - येन केन चित् लक्षणेन प्राप्तस्य विभक्तिस्वरस्य प्रतिषेधः ।

६२ - १९७ - यत्र तर्हि विभक्तिः न अस्ति ।

६३ - १९७ - बह्हुशुनी इति ।

६४ - १९७ - यदि पुनः अयम् उदात्तनिवृत्तिस्वरस्य अपि प्रतिषेधः विज्ञायेत ।

६५ - १९७ - न एवम् शक्यम् ।

६६ - १९७ - इह अपि प्रसज्येत ॒ कुमारी इति ।

६७ - १९७ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति नोदात्तनिवृत्तिस्वरः शुनि अवतरति इति यत् अयम् श्वन्शब्दम् गौरादिषु पठति ।

६८ - १९७ - अन्तोदात्तार्थम् यत्नम् करोति ।

६९ - १९७ - सिद्धम् हि स्यान् ङीपा एव ।

७० - १९७ - स्वरात् एकादेकादेशः ।

७१ - १९७ - सौत्थितिः वैक्ष्माणिः ।

७२ - १९७ - स्वरः च प्राप्नोति एकादेशः च ।

७३ - १९७ - परत्वात्स्वरः स्यात् ।

७४ - १९७ - एकादेशः भवति अन्तरङ्गतः ।

७५ - १९७ - गुणस्य च इत्त्वोत्त्वयोः च न अस्ति सम्प्रधारणा ।

७६ - १९७ - वृद्धेः इत्त्वोत्त्वे ।

७७ - १९७ - स्तौर्णिः पौर्तिः ।

७८ - १९७ - वृद्धिः च प्राप्नोति इत्त्वोत्त्वे च ।

७९ - १९७ - परत्वात् वृद्धिः स्यात् ।

८० - १९७ - इत्त्वोत्त्वे भवतः अन्तरङ्गतः ।

८१ - १९७ - द्विर्वचनात् इत्त्वोत्त्वे ।

८२ - १९७ - आतेस्तीर्यते आपोपूर्यते ।

८३ - १९७ - द्विर्वचनम् च प्राप्नोति इत्त्वोत्त्वे च ।

८४ - १९७ - नित्यत्वात् द्विर्वचनम् स्यात् ।

८५ - १९७ - इत्त्वोत्त्वे भवतः अन्तरङ्गतः ।

८६ - १९७ - अल्लोपस्य च इत्त्वोत्त्वयोः च न अस्ति सम्प्रधारणा ।

८७ - १९७ - स्वरे नास्ति विशेषः ।

८८ - १९७ - इण्ङिशीनाम् आत् गुणः सवर्णदीर्घत्वात् ।

८९ - १९७ - इण्ङिशीनाम् आत् गुणः सवर्णदीर्घत्वात् प्रयोजनम् ।

९० - १९७ - अयजे इन्द्रम् अवपे इन्द्रम् ।

९१ - १९७ - वृक्षे इन्द्रम् प्लक्षे इन्द्रम् ।

९२ - १९७ - ये इन्द्रम् ते इन्द्रम् ।

९३ - १९७ - आत् गुणः च प्राप्नोति सवर्णदीर्घत्वम् च ।

९४ - १९७ - परत्वात् सवरणदीर्घत्वम् स्यात् ।

९५ - १९७ - आत् गुणः भवति अन्तरङ्गतः ।

९६ - १९७ - न वा सवर्णदीर्घत्वस्य अनवकाशत्वात् ।

९७ - १९७ - न वा एतत् अन्तरङ्गेण अपि सिध्यति ।

९८ - १९७ - किम् कारणम् ।

९९ - १९७ - सवर्णदीर्घत्वस्य अनवकाशत्वात् ।

१०० - १९७ - अनवकाशम् सवर्णदीर्घत्वम् आत् गुणम् बाधेत ।

१०१ - १९७ - न एतत् अन्तरङ्गे अस्ति अनवकाशम् परम् इति ।

१०२ - १९७ - इह अपि स्योनः , स्योना इति शक्यम् वक्तुम् न वा परत्वात् गुणस्य इति ।

१०३ - १९७ - ऊङापोः एकादेशः ईत्वलोपाभ्याम् ।

१०४ - १९७ - ऊङापोः एकादेशः ईत्वलोपाभ्याम् भवति अन्तरङ्गतः प्रयोजनम् ।

१०५ - १९७ - ईत्वात् एकादेशः ।

१०६ - १९७ - खट्वीयति मालीयति ।

१०७ - १९७ - ईत्वम् च प्राप्नोति एकादेशः च ।

१०८ - १९७ - परत्वात् ईत्वम् स्यात् ।

१०९ - १९७ - एकादेशः भवति अन्तरङ्गतः ।

११० - १९७ - लोपात् एकादेशः ।

१११ - १९७ - कामण्डलेयः भाद्रबाहेयः ।

११२ - १९७ - लोपः च प्राप्नोति एकादेशः च ।

११३ - १९७ - परत्वात् लोपः स्यात् ।

११४ - १९७ - एकादेशः भवति अन्तरङ्गतः ।

११५ - १९७ - अथ किमर्थम् ईत्वलोपाभ्याम् इति उच्यते न लोपेत्वाभ्यामिति एव उच्येत ।

११६ - १९७ - सङ्ख्यातानुदेशः मा भूत् इति ।

११७ - १९७ - आपः अपि एकादेशः लोपे प्रयोजयति ।

११८ - १९७ - चौडिः बालाकिः ।

११९ - १९७ - आत्त्वनपुंसकोपसर्जनह्रस्वत्वानि अयवायावेकादेशतुग्विधिभ्यः । आत्त्वनपुंसकोपसर्जनह्रस्वत्वानि अयवायावेकादेशतुग्विधिभ्यः भवन्ति अन्तरङ्गतः ।

१२० - १९७ - वेञ् वानीयम् शो शानीयम् ग्लै ग्लानीयम् म्लै म्लानीयम् ग्लाच्छत्त्रम् च्लाच्छत्रम् ।

१२१ - १९७ - आत्त्वम् च प्राप्नोति एते च विधयः ।

१२२ - १९७ - परत्वात् एते विधयः स्युः ।

१२३ - १९७ - आत्त्वम् भवति अन्तरङ्गतः ।

१२४ - १९७ - नपुंसकोपसर्जनह्रस्वत्वम् च प्रयोजनम् ।

१२५ - १९७ - अतिरि अत्र अतिनु अत्र अतिरिच्छत्त्रम् अतिनुच्छत्रम् आराशस्त्रि इदम् धानाशष्कुलि इदम् निष्कौशाम्बि इदम् निर्वाराणसि इदम् निष्कौशाम्बिच्छत्रम् निर्वाराणासिच्छत्रम् ।

१२६ - १९७ - नपुंसकोपसर्जनह्रस्वत्वम् च प्राप्नोति एते च विधयः ।

१२७ - १९७ - परत्वात् एते विधयः स्युः ।

१२८ - १९७ - नपुंसकोपसर्जनह्रस्वत्वम् भवति अन्तरङ्गतः ।

१२९ - १९७ - तुक् यणेकादेशगुणवृद्ध्यौत्त्वदीर्घत्वेत्वमुमेत्त्त्वरीविधिभ्यः । यणेकादेशगुणवृद्ध्यौत्त्वदीर्घत्वेत्वमुमेत्त्त्वरीविधिभ्यः तुक् भवति अन्तरङ्गतः ।

१३० - १९७ - यणादेशात् ।

१३१ - १९७ - अग्निचित् अत्र सोमसुत् अत्र ।

१३२ - १९७ - एकादेशात् ।

१३३ - १९७ - अग्निचित् इदम् सोमसुत् उदकम् ।

१३४ - १९७ - गुणात् ।

१३५ - १९७ - अग्निचिते सोमसुते ।

१३६ - १९७ - वृद्धेः ।

१३७ - १९७ - प्रऋच्छकः प्रार्च्छकः ।

१३८ - १९७ - औत्त्वात् ।

१३९ - १९७ - अग्निचिति सोमसुति ।

१४० - १९७ - दीर्घत्वात् ।

१४१ - १९७ - जगद्भ्याम् जनगद्भ्याम् ।

१४२ - १९७ - ईत्वात् ।

१४३ - १९७ - जगत्यति जनगत्यति ।

१४४ - १९७ - मुमः ।

१४५ - १९७ - अग्निचिन्मन्यः सोमसुन्मन्यः ।

१४६ - १९७ - एत्वात् ।

१४७ - १९७ - जगद्भ्यः जनगद्भ्यः ।

१४८ - १९७ - रीविधेः ।

१४९ - १९७ - सुकृत्यति पापक्र्ट्यति ।

१५० - १९७ - अनङानङ्भ्याम् च इति वक्तव्यम् ।

१५१ - १९७ - सुकृत् सुकृत्द्दुष्क्र्टौ ।

१५२ - १९७ - तुक् च प्राप्नोति एते च विधयः ।

१५३ - १९७ - परत्वात् एते विधयः स्युः ।

१५४ - १९७ - तुक् भवति अन्तरङ्गतः ।

१५५ - १९७ - इयङादेशः गुणात् ।

१५६ - १९७ - इयङादेशः गुणात् भवति अन्तरङ्गतः प्रयोजनम् ।

१५७ - १९७ - धियति रियति ।

१५८ - १९७ - इयङादेशः च प्राप्नोति गुणः च ।

१५९ - १९७ - परत्वात् गुणः स्यात् ।

१६० - १९७ - इयङादेशः भवति अन्तरण्गतः ।

१६१ - १९७ - उवङादेशः च इति वक्तव्यम् ।

१६२ - १९७ - प्रादुद्रुवत् प्रासुस्रुवत् ।

१६३ - १९७ - श्वेः सम्प्रसारणपूर्वत्वम् यणादेशात् ।

१६४ - १९७ - श्वेः सम्प्रसारणपूर्वत्वम् यणादेशात् भवति अन्तरण्गतः प्रयोजनम् ।

१६५ - १९७ - शुशुवतुः शुशुवुः ।

१६६ - १९७ - पूर्वत्वम् च प्राप्नोति यणादेशः च ।

१६७ - १९७ - परत्वात् यणादेशः स्यात् ।

१६८ - १९७ - पूर्वत्वम् भवति अन्तरण्गतः ।

१६९ - १९७ - ह्वः आकारलोपात् ।

१७० - १९७ - ह्वः आकारलोपात् पूर्वत्वम् भवति अन्तरङ्गतः प्रयोजनम् ।

१७१ - १९७ - जुहुवतुः जुहुवुः ।

१७२ - १९७ - पूर्वत्वम् च प्राप्नोति आकारलोपः च परत्वात् आकारलोपः स्यात् ।

१७३ - १९७ - पूर्वत्वम् भवति अन्तरङ्गतः ।

१७४ - १९७ - स्वरः लोपात् ।

१७५ - १९७ - स्वरः लोपात् भवति अन्तरङ्गतः प्रयोजनम् ।

१७६ - १९७ - औपगवी सौदामनी ।

१७७ - १९७ - स्वरः च प्राप्नोति लोपः च ।

१७८ - १९७ - परत्वात् लोपः स्यात् ।

१७९ - १९७ - स्वरः भवति अन्तरङ्गतः ।

१८० - १९७ - प्रत्ययविधिः एकादेशात् ।

१८१ - १९७ - प्रत्ययविधिः एकादेशात् भवति अन्तरङ्गतः प्रयोजनम् ।

१८२ - १९७ - अग्निः इन्द्रः वायुः उदकम् ।

१८३ - १९७ - प्रत्ययविधिः च प्राप्नोति एकादेशः च ।

१८४ - १९७ - परत्वात् एकादेशः स्यात् ।

१८५ - १९७ - । प्रत्ययविधिः भवति अन्तरङ्गतः ।

१८६ - १९७ - यणादेशात् च इति वक्तव्यम् ।

१८७ - १९७ - अग्निः अत्र वायुः अत्र ।

१८८ - १९७ - लादेशः वर्णविधेः । लादेशः वर्णविधेः भवति अन्तरङ्गतः प्रयोजनम् ।

१८९ - १९७ - पचतु अत्र पठ्तु अत्र ।

१९० - १९७ - लादेशः च प्राप्नोति यणादेशः च ।परत्वात् यणादेशः स्यात् ।

१९१ - १९७ - लादेशः भवति अन्तरङ्गतः ।

१९२ - १९७ - तत्पुरुषान्तोदात्तत्वम् पूर्वपदप्रकृतिस्वरात् ।

१९३ - १९७ - तत्पुरुषान्तोदात्तत्वम् पूर्वपदप्रकृतिस्वरात् भवति अन्तरङ्गतः प्रयोजनम् ।

१९४ - १९७ - पूर्वशालाप्रियः अपरशालाप्रियः टत्पुरुषान्तोदात्तत्वम् च प्राप्नोति पूर्वपदप्रकृतिस्वरत्वम् च ।

१९५ - १९७ - परत्वात् पूर्वपदप्रकृतिस्वरत्वम् स्यात् ।

१९६ - १९७ - तत्पुरुषान्तोदात्तत्वम् भवति अन्तरङ्गतः ।

१९७ - १९७ - एतानि अस्याः परिभाषायाः प्रयोजनानि यदर्थम् एषा परिभाषा कर्तव्या ।

१ - ६० - यदि सन्ति प्रयोजनानि इति एषा परिभाषा क्रियते ननु च इयम् अपि कर्तव्या असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति ।

२ - ६० - किम् प्रयोजनम् ।

३ - ६० - पचावेदम् पचामेदम् ।

४ - ६० - असिद्धत्वात् बहिरङ्गलक्षणस्य गुणस्य अन्तरण्गलक्षणम् ऐत्वम् मा भूत् इति ।

५ - ६० - उभे तर्हि कर्तव्ये ।

६ - ६० - न इति आह ।

७ - ६० - अनया एव सिद्धम् ।

८ - ६० - इह अपि स्योनः स्योना इति असिद्धत्वात् बहिरङ्गलक्षणस्य गुणस्य अन्तरङ्गलक्षणः यणादेशो भविष्यति ।

९ - ६० - यदि असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति उच्यते अक्षद्यूः हिरण्यद्यूः असिद्धत्वात् असिद्धत्वात् बहिरङ्गलक्षणस्य ऊठः अन्तरङ्गलक्षणः यणादेशः न प्राप्नोति ।

१० - ६० - न एषः दोषः ।

११ - ६० - असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति उक्त्वा ततः वक्ष्यामि न अजानन्तर्ये बहिष्ट्वप्रक्ल्̥प्तिः इति ।

१२ - ६० - सा तर्हि एषा परिभाषा कर्तव्या ।

१३ - ६० - न कर्तव्या ।

१४ - ६० - आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यत् अयम् षत्वतुकोः असिद्धः इति आह ।

१५ - ६० - इयम् तर्हि परिभाषा कर्तव्या असिद्धम् बहिरङ्गलक्षणमन्तरङ्गलक्षणे इति ।

१६ - ६० - एषा च न कर्तव्या ।

१७ - ६० - आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यत् अयम् वाहः ऊठ् इति ऊठम् शास्ति ।

१८ - ६० - तस्य दोषः पूर्वपदोत्तरपदयोः वृद्धिस्वरौ एकादेशात् ।

१९ - ६० - तस्य एतस्य लक्षणस्य दोषः पूर्वपदोत्तरपदयोः वृद्धिस्वरौ एकादेशात् अन्तरङ्गतः अभिनिर्वृत्तात् न प्राप्नुतः ।

२० - ६० - पूर्वैषुकामशमः अपरैषुकामशमः गुडोदकम् तिलोदकम् ।

२१ - ६० - उदके अकेवले इति पूर्वोत्तरपदयोः व्यपवर्गाभावात् न स्यात् ।

२२ - ६० - न एषः दोषः ।

२३ - ६० - आचार्यप्रवृत्तिः ज्ञापयति पूर्वोत्तरपदयोः तावत् कार्यम् भवति न एकादेशः इति यत् अयम् न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति ।

२४ - ६० - कथम् कृत्वा ज्ञापकम् ।

२५ - ६० - इन्द्रे द्वौ अचौ ।

२६ - ६० - तत्र एकः यस्य ईति च इति लोपेन ह्रियते अपरः एकादेशेन ।

२७ - ६० - ततः अनच्कः इन्द्रः सम्पन्नः ।

२८ - ६० - तत्र कः प्रसङ्गः वृद्धेः ।

२९ - ६० - पश्यति तु आचार्यः पूर्वपदोत्तरपद्योः तावत्कार्यम् भवति न एकादेशः इति ततः न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति ।

३० - ६० - यणादेशात् इयुवौ । यणादेशात् इयुवौ अन्तरङ्गतः अभिनिर्वृत्तात् न प्राप्नुतः ।

३१ - ६० - वैयाकरणः सौवश्वः इति ।

३२ - ६० - लक्षणम् हि भवति य्वोः वृद्धिप्रसङ्गे इयुवौ भवतः इति ।

३३ - ६० - न एषः दोषः ।

३४ - ६० - अनवकाशौ इयुवौ ।

३५ - ६० - अचि इति उच्यते ।

३६ - ६० - किम् पुनः कारणम् अचि ति उच्यते ।

३७ - ६० - इह मा भूताम् ।

३८ - ६० - ऐतिकायनः औपगवः इति ।

३९ - ६० - स्ताम् अत्र इयुवौ लोपः व्योः वलि इति लोपः भविष्यति ।

४० - ६० - यत्र तर्हि लोपः न अस्ति ।

४१ - ६० - प्रैयमेधः प्रैयम्गवः इति ।

४२ - ६० - उसि पररूपात् च ।

४३ - ६० - उसि पररूपात् च अन्तरङ्गतः अभिनिर्वृत्तात् इयादेशः न प्राप्नोति ।

४४ - ६० - पचेयुः यजेयुः ।

४५ - ६० - न एषः दोषः ।

४६ - ६० - न एवम् विज्ञायते या इति एतस्य इय् भवति इति ।

४७ - ६० - कथम् तर्हि ।

४८ - ६० - यास् इति एतस्य इय् भवति इति ।

४९ - ६० - लुक् लोपयणयवायावेकादेशेभ्यः ।

५० - ६० - लोपयणयवायावेकादेशेभ्यः लुक् बलीयान् इति वक्तव्यम् ।

५१ - ६० - लोपात् ।

५२ - ६० - गोमान् प्रियः अस्य गोमत्प्रियः यवमत्प्रियः ।

५३ - ६० - गोमान् इव आचरति गोमत्यते यवमत्यते ।

५४ - ६० - यणादेशात् ।

५५ - ६० - ग्रामण्यः कुलम् ग्रामणिकुलम् सेनान्यः कुलम् सेनानिकुलम् ।

५६ - ६० - अयवायावेकादेशेभ्यः ।

५७ - ६० - गवे हितम् गोहितम् रायः कुलम् रैकुलम् नावः कुलम् नौकुलम् वृकाद्भयम् वृकभयम् ।

५८ - ६० - लुक् च प्राप्नोति एते च विधयः ।

५९ - ६० - परत्वात् एते विधयः स्युः ।

६० - ६० - लुक् बलीयान् इति वक्तव्यम् लुक् यथा स्यात् ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP