वृत्तरत्नाकर - तृतीयोऽध्यायः

वृत्तरत्नाकर, केदारभट्ट यांनी १४व्या शतकात लिहीलेले प्रसिद्ध साहित्य आहे.
Vritta Ratnakara of Kedara Bhatta (14th Century CE) is one of the most popular texts on Sanskrit prosody.


गुः श्त्रीः ॥१॥
गौ स्त्री ॥२॥
मो नारी ॥३॥
रो मृगी ॥४॥
म्गौ चेत्कन्या ॥५ ॥
म्गौ गिति पङ्क्तिः ॥६ ॥
त्यौ स्तस्तनुमध्या ॥७ ॥
शशिवदना न्यौ ॥८ ॥
विद्युल्लेखा मो मः ॥९ ॥
त्सा चेद्वसुमती ॥१०॥
म्सौ गः स्यान्मदलेखाः ॥११॥
भौ गिति चित्रपदा गः ॥१२॥
मो मो गो गो विद्युन्माला ॥१३॥
माणवकं भात्तलगा ॥१४॥
म्नौ गौ हंसरुतमेतत् ॥१५ ॥
र्जौ समानिका गलौ च ॥१६ ॥
प्रमाणिका जरौ लगौ ॥१७ ॥
वितानमाभ्यां यदन्यत् ॥१८ ॥
राम्नसाविह हलमुखी ॥१९ ॥
भुजगशिशुभृतां नौ मः ॥२०॥
म्सा ज्गौ शुद्धविराडिदं मतम् ॥२१॥
म्नौ ज्गौ चेति पणवनामकम् ॥२२॥
र्जौ रगौ मयूरसारिणी स्यात् ॥२३॥
भ्मौ सगयुक्तौ रुक्मवतीयम् ॥२४॥
मत्ता ज्ञेया मभसगयुक्ता ॥२५ ॥
नरजगौर्भवेन्मनोरमा ॥२६ ॥
त्जौ जो गुरुणेयमुपस्थिता ॥२७ ॥
स्यादिन्द्रवज्रा यदि तौ जगौ गः ॥२८ ॥
उपेन्द्रवज्रा जतजास्ततो गौ ॥२९ ॥
पादौ यदीयावुपजातयस्ताः ॥३०॥
स्मरन्ति जातिष्विदमेव नाम मे ॥३१॥
नजजलगैर्गदिता सुमुखी ॥३२॥
दोधकवृत्तमिदं भभभाद्गौ ॥३३॥
शालिन्युक्ता म्तौ तगौ गो ऽब्धिलोकैः ॥३४॥
वातोर्मीयं कथिता म्भौ तगौ गः ॥३५ ॥
वाणरसैः स्याद्भतनगगैः श्रीः ॥३६ ॥
म्भौ न्लौ गः स्याद् भ्रमरविलसितम् ॥३७ ॥
रान्नराविह रथोद्धता लगौ ॥३८ ॥
स्वागतेति रनभाद्गुरुयुग्मम् ॥३९ ॥
ननरलगुरुरचिता वृन्ता ॥४०॥
ननरमगुरुभिश्च भद्रिका ॥४१॥
श्येनिका रजौ रलौ गुरुर्पदा ॥४२॥
मौक्तिकमाला यदि भतनाद्गौ ॥४३॥
उपस्थितमिदं ज्सौ ताद्गकारौ ॥४४॥
चन्द्रवर्त्म निगदन्ति रनभसैः ॥४५ ॥
जतौ तु वंशस्थमुदीरितं जरौ ॥४६ ॥
स्यादिन्द्रवंशा ततजै रसंयुतैः ॥४७ ॥
इह तोटकमम्बुधिसैः प्रथितम् ॥४८ ॥
द्रुतविलम्बितमाह नभौ भरौ ॥४९ ॥
मिनुशरविरतिर्नौ म्यौ पुटो ऽयम् ॥५०॥
प्रमुदितवदना भवेन्नौ च रौ ॥५१॥
नयसहितौ न्यौ कुसुमवचित्रा ॥५२॥
रसैर्जसजसा जलोद्धतगतिः ॥५३॥
चतुर्जगणं वद मौक्तिकदाम ॥५४॥
भुजङ्गप्रयातं भवेद्यैश्चतुभिः ॥५५ ॥
रैश्चतुर्भिर्युता स्रग्विणी सम्मता ॥५६ ॥
भुवि भवेन्नभजरैः प्रियंवदा ॥५७ ॥
त्यौ त्यौ मणिमाला च्छिन्ना गुहवक्त्रैः ॥५८ ॥
धीरैरभाणि ललिता तभौजरौ ॥५९ ॥
प्रमिताक्षरा सजससैरुदिता ॥६०॥
ननभरसहिता महितोज्ज्वला ॥६१॥
पञ्चाश्वैश्छिन्ना वैश्यदेवी ममौ यौ ॥६२॥
अब्ध्यष्टाभिर्जलधरमाला म्भौ स्मौ ॥६३॥
इह नवमालिका नजभयैः स्यात् ॥६४॥
स्वरशरविरतिर्ननौ रौ प्रभा ॥६५ ॥
भवति नजावथ मालती जरौ ॥६६ ॥
जभौ जरौ वदति पञ्चामरम् ॥६७ ॥
अभिनवतामरसं नजजाद्यः ॥६८ ॥
तुरगरसयतिर्नौ ततौ गः क्षमा ॥६९ ॥
म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षिणीअम् ॥७०॥
चतुर्ग्रहैरतिरुचिरा जभस्जगाः ॥७१॥
वेदै रन्ध्रैर्म्तौ यसगा मत्तमयूरम् ॥७२॥
( उपस्थितमिदं ज्सौ त्सौ सगुरुकं चेत् ) ॥७३॥
सजसा जगौ भवति मञ्जुभाषिणी ॥७४॥
ननततगुरुभिश्चन्द्रिकाश्वर्तुभिः ॥७५ ॥
म्तौ न्सौ गावक्षग्रहविरतिसम्बाधा ॥७६ ॥
ननरसलघुगैः स्वरैरपराजिता ॥७७ ॥
ननभनलघुगैः प्रहरणकलिता ॥७८ ॥
उक्ता वसन्ततिलका तभजा जगौ गः ॥७९ ॥
सिंहोन्नतेयमुदिता मुनिकाश्यपेन ॥८०॥
उद्धर्षिणीयमुदिता मुनिसैतवेन ॥८१॥
इन्दुवदना भजसनैः सगुरुयुग्मैः ॥८२॥
द्विःसप्तच्छिदलोला म्सौ म्भौ गौ चरणे चेत् ॥८३॥
द्विहतहयलघुरथ गिति शशिकला ॥८४॥
स्रगिति भवति रसनवकयतिरियम् ॥८५ ॥
वसुहययतिरिह मणिगुणनिकरः ॥८६ ॥
ननमयययुतेयं मालिनी भोगिलोकैः ॥८७ ॥
भवति नजौ भजौ रसहितौ प्रभद्रकम् ॥८८ ॥
सजना नयौ शरदशयतिरियमेला ॥८९ ॥
म्रौ म्यौ यान्तौ भवेतां सप्ताष्टभिश्चन्द्रलेखा ॥९०॥
भ्रत्रिनगैः स्वरात्खमृषभगजविलसितम् ॥९१॥
नजभजरैः सदा भवति वाणिनी गयुक्तैः ॥९२॥
रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी ॥९३॥
जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः ॥९४॥
दिङ्मुनि वंशपत्रपतितं भरनभनलगैः ॥९५ ॥
रसयुगहयैर्न्सौ म्रौ स्लौ गौ यदा हरिणी तदा ॥९६ ॥
मन्दाक्रान्ता जलधिषडगैर्म्भौनतौ ताद् गुरु चेत् ॥९७ ॥
हयदशभिर्नजौ भजजला गुरु नर्कुटकम् ॥९८ ॥
मुनिगुहकार्ंअवैः कृतयति वद कोकिलकम् ॥९९ ॥
स्याद् भूतर्त्वश्वैः कुसुमितलतावेल्लिता म्तौ नयौ यौ ॥१००॥
सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् ॥१०१॥
ज्ञेया सप्ताश्वषड्भ्र्मरभनययुता भ्लो गः सुवदना ॥१०२॥
त्री रजौ गलौ भवेदिहेदृशेन लक्षणेन वृत्तनाम ॥१०३॥
म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् ॥१०४॥
भ्रौ नरना रनावथ गुरुर्दिगर्कविरमं हि भद्रकमिति ॥१०५ ॥
यदिह नजौ भजौ भ्जभलगास्तदश्वललितं हरार्कयतिमम् ॥१०६ ॥
मताक्रीडा मौ त्नौ नौ नल्गिति भवति वसुशरदशयतियुता ॥१०७ ॥
भूतमुनिनैर्यतिरिह भतनाः स्भौ भनयाश्च यदि भवति तन्वी ॥१०८ ॥
क्रौञ्जपदा भमौ स्मौ ननना न्गाविषशरवसुमुनिविरतिरिह भवेत् ॥१०९ ॥
वस्वीशाश्वच्छेदोपेतं ममतनयुगनरसलगैर्भुजङ्गविजृम्भितम् ॥११०॥
मो नाः षट् सगगिति यदि नवरसरसशरयतियुतमपवाहाख्यम् ॥१११॥
यदि ह नयुगलं ततः सप्तरेफा स्तदा चण्डवृष्टिप्रपातो भवेद्दण्डकः ॥११२॥
प्रतिचरणविवृद्धरेफाः स्युर्णार्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयः ॥११३॥
प्रचितकसमभिधो धीरधीभिः स्मृतोदण्डको नद्वयादुत्तरैः सप्तभिर्यैः ॥११४॥

इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां समवृत्ताध्यायस्तृतीयः ॥

N/A

References : N/A
Last Updated : September 15, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP