वृत्तरत्नाकर - प्रथमोऽध्यायः

वृत्तरत्नाकर, केदारभट्ट यांनी १४व्या शतकात लिहीलेले प्रसिद्ध साहित्य आहे.
Vritta Ratnakara of Kedara Bhatta (14th Century CE) is one of the most popular texts on Sanskrit prosody.


सुखसन्तानसिद्ध्यर्थं नत्वा ब्रह्मा ऽच्युता ऽर्चितम् । गौरीविनायकोपेतं शङ्करं लोकशङ्करम् ॥१॥
वेदार्थशैवशास्त्रज्ञः पव्येको ऽभूद् लोकशङ्करम् । तस्य पुत्रो ऽस्ति केदारः शिवपादार्चने रतः ॥२॥
तेनेदं क्रियते छन्दो लक्ष्यलक्षणसंयुतम् । वृत्तरत्नाकरं नाम बालानां सुखसिद्ध्ये ॥३॥
पिङ्गलादिभ्राचार्यैर्यदुक्तं लौकिकं द्विधा । मात्रावर्णविभेदेन च्छन्दस्तदिह कथ्यते ॥४॥
षडध्यायनिबद्धस्य च्छन्दसो ऽस्य परिस्फुटम् । प्रमाणमपि विज्ञेयं षड्त्रिंशदधिकं शतम् ॥५ ॥
म्यरस्तजभ्नगैर्लान्तैरेभिर्दशभिरक्षरैः । समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥६ ॥
सर्वगुर्मो मुखान्तर्लौ यरावन्तगलौ सतौ । ग्मध्याद्यौ ज्मौ त्रिलो नो ऽष्टौ भवन्त्यत्र गणास्त्रिकाः ॥७ ॥
ज्ञेयाः सर्वान्तमध्यादिगुरवो ऽत्र चतुष्कलाः । गणाश्चतुर्लघूपेताः पञ्चार्यादिषु संस्थिताः ॥८ ॥
सानुस्वारो विसर्गान्तो दीर्घो युक्तपरश्च यः । वा पादान्ते त्वसौ ग्वक्रो ज्ञेयो ऽन्यो मात्रिको लृजुः ॥९ ॥
पादादाविह वर्णस्य संयोगः क्रमसंज्ञकः । पुरःस्थितेन तेन स्याल्लघुता ऽपि क्वचिद् गुरोः ॥१०॥
तरुणं सर्षपशाकं नवौदनं पिच्छिलानि च दधीनि । अल्पव्ययेन सुन्दरि (!) ग्राम्यजनो मिष्टमिश्नाति ॥११॥
अब्धिभूतरसादीनां ज्ञेयाः संज्ञास्तु लोकतः । ज्ञेयः पादश्चतुर्थाशो यतिर्विच्छेदसंज्ञितः ॥१२॥
युक्समं विषमं चालूक्स्थानं सद्भिर्निगद्यते । सममर्धसमं वृत्तं विषमं च तथापरम् ॥१३॥
अङ्घ्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः । तच्छन्दःशास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते ॥१४॥
प्रथमाङ्घ्रिसमो यस्य तृतीयश्चरणो भवेत् । द्वितीयस्तुर्यवद्वृत्तं तदर्धसममुच्यते ॥१५ ॥
यस्य पादचतुष्के ऽपि लक्ष्म भिन्नं परस्परम् । तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः ॥१६ ॥
आरभ्यैकाक्षारात्पादादेकैकक्षरवद्धितैः । पृथक्छन्दो भवेत्पादैर्यावत्षड्विंशतिं गतम् ॥१७ ॥
तदूर्ध्वं चण्डवृष्ट्यादिदण्डकाः परिकीर्तिताः । शेषं गाथास्त्रिभिः षड्भिश्चरणैश्चोपलक्षिताः ॥१८ ॥
उक्ता ऽत्युक्ता तथा मध्या प्रतिष्ठा ऽन्या सुपूर्विका । गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥१९ ॥
त्रिष्टुप् च जगती चैव तथा ऽतिजगती मता । शक्वरी सा ऽतिपूर्वा स्यादष्ट्यत्यष्टी ततः स्मृते ॥२०॥
धृतिश्चा ऽतिधृतिश्चैव क्र्टिः प्रकृतिराकृतिः । विकृतिः सङ्कृतिश्चैव तथा ऽतिकृतिरुत्कृतिः ॥२१॥
इत्युक्ताश्छन्दसां संज्ञाः क्रमतो वच्मि साम्प्रतम् । लक्षणं सर्ववृत्तानां मात्रावृत्ता ऽनुपूर्वकम् ॥२२॥

इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे संज्ञाभिधानो नाम प्रथमो ऽध्यायः ।

N/A

References : N/A
Last Updated : September 15, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP