ब्रह्मस्फुटसिद्धान्त - अध्याय ४

ब्रह्मस्फुटसिद्धान्त, ब्रह्मगुप्त ची प्रमुख रचना आहे. या रचना संस्कृतमध्ये असून, याची रचना सन ६२८ च्या आसपास झाली. ब्रह्मस्फुटसिद्धान्तमध्ये एकंदर चौवीस अध्याय आहेत.


ऋग्वर्गः पर्यायः समूहयोगावयुक्षु युग्मेषु ।

सोयाः प्राग्वत्प्राप्तादाश्चतुष्ककाः शेषयुक्त्योन्त्यः ॥१॥

एकादियुतविहीनावाद्यन्तौ तद्विपर्ययौ यावत् ।

वर्गादिषु विषमयुजां क्रमोत्क्रमाद्वर्धयेत्पादान् ॥२॥

एकैकेन द्व्याद्व्याः सोप्पप्पधिकेषु तत्प्रतिष्ठेषु ।

वर्गादिरभीष्टान्तः प्रस्तारो भवति यवमध्यः ॥३॥

सूनोन्त्यो द्विपदाग्रं त्रिपदाद्यानामधः पृथक् संख्या ।

तच्छोध्यो व्येकः पृथग्न्ताद्रूपमूर्ध्वयुतम् ॥४॥

यावत् पादाव्येकागच्छाद्वर्णेष्वथैकवृद्धेषु ।

रूपाद्युतघाते वर्गाद्यानां परा संख्या ॥५॥

रूपाधिकपादार्धेविषमेषूर्ध्वः समेषु पादार्धे ।

अर्धाद्विगुणाव्येकांयुलान्यधस्तस्य सर्वेषाम् ॥६॥

माध्यैस् तथार्धहीनैः क्रमपादैर् व्यस्ततुल्यपादाद्यः ।

विषमेरव्येकं मध्ये प्रोह्याद्यान्यतः कुर्यात् ॥७॥

सैकक्रमतुल्याद्यैर् न्यासोऽभ्यधिको विशोधितश् चाधः ।

संख्यैक्यं तादृक् यादृक् प्रथमस् त्रिरहितो नष्टे ॥८॥

माध्यैः कृतैश् च दलितैः समसंख्यायां क्रमोत्क्रमात् क्षेप्पम् ।

विषमायां व्येकायां दलम् क्रमाद् उत्त्क्रमात् सैकम् ॥९॥

समसंख्यायां सोपानक्रमोत्क्रमाभ्यां तथैव विषमाभ्याम् ।

कल्प्या पचिते दृष्टे प्रथमः शेषाक्षराण्यन्ते ॥१०॥

समदलसमविषमाणां संख्यापादार्धसर्वकल्पवधः ।

स्वाद्यवधोऽन्यैः पादैः स्वपरस्य प्राग्वधः सैकैः ॥११॥

आद्यादनन्तरोऽधः कल्प्पोऽन्यतुल्यमाद्यः प्राक् ।

न्यासो वर्गोऽन्योनः प्रस्तारोऽर्धसमविषमाणाम् ॥१२॥

नष्टेन्त्यात् स्वाधस्थोनकल्पघातोऽर्धतुल्यविषमाणाम् ।

व्येकः पृथक् स्ववर्गोद्धृतः फलं तुल्यकल्यानाम् ॥१३॥

उद्दिष्टे कल्पहृतेऽतीतैः प्रथमः फले सरूपे ऽन्यः ।

असकृद्वर्गांशयुते सैके वार्धसमविषमाणाम् ॥१४॥

कपेषु पृथक् गुरुलघुसंख्यैकादिभाजिता प्राग्वत् ।

विषमेष्वाद्यलघूनो लघुभिर् मेरुः समादीनाम् ॥१५॥

एकद्वितयोः परतो द्विसंगुणोऽनन्तराद्विरूपोऽधः ।

वर्गधराद्योनोदलसमविषमाणां ध्वजो लघुभिः ॥१६॥

लघुसंख्या पददलिता परतोऽधोऽधश् च शुध्यति हृता यैः ।

द्विगुणान्तैः शुद्धैर् वर्गपरैर् मन्दरो लघुभिः ॥१७॥

कृत्वाधोऽधः कल्प्यान्येकाद्येकोत्तरानधस्तेषाम् ।

स्वात् परतोऽन्यैक्यम् अधः प्रस्ताराद् उक्तवद् इहाद्यैः ॥१८॥

गुरुषष्ट्येकानिघटीद्विगुणान्येकांगुलानि संख्या स्यात् ।

द्राविंशतिर् आर्याणां छन्दश्चित्युत्तरोऽध्यायः ॥१९॥

इति श्री-ब्राह्मस्फुट-सिद्धान्ते छन्दश्चित्युत्तराध्यायो विंशतितमः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP