आर्या सप्तशती - ध-कार-व्रज्या

आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.


धूमैर् अश्रु निपातय दह शिखया दहन-मलिनयाङ्गारैः ।
जागरयिष्यति दुर्गत-गृहिणी त्वां तद् अपि शिशिर-निशि ॥३०४॥


धैर्यं निधेहि गच्छतु रजनी सो ऽप्य् अस्तु सुमुखि सोत्कण्ठः ।
प्रविश हृदि तस्य दूरं क्षण-धृत-मुक्ता स्मरेषुर् इव ॥३०५॥


धवल-नख-लक्ष्म दुर्बलम् अकलैत-नेपथ्यम् अलक-पिहिताक्ष्याः ।
द्रक्ष्यामि मद्-अवलोक-द्वि-गुणाश्रु वपुः पुर-द्वारि ॥३०६॥


धर्मारम्भेऽप्य् असतां पर-हिंसैव प्रयोजिका भवति ।
काकानाम् अभिषेकेऽकारणतां वृष्टिर् अनुभवति ॥३०७॥


इति विभाव्याख्या-समेता ध-कार-व्रज्या ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP