दैवज्ञ वल्लभा - मनोमुष्टिचिन्ता

दैवज्ञ वल्लभा म्हणजे ज्योतिषशास्त्रासंबंधी वराहमिहीराने लिहीलेला एक अत्यंत उपयुक्त ग्रंथ.


लग्नस्थः शशिबुधवीक्षितः सुधांशुश्चान्द्रिर्वा कथयति चिन्तितां कुमारीम्।
वृद्धां स्त्रीं शनिरिनगीष्पती प्रसूतां शुक्रारावथ तरुणीं नरेऽपि चैवम् ॥१॥

अस्ते सितार्करविजैः परकीयजाया स्वीया गुरौ शशिनि तत्तनये च वेश्या।
वाच्या वयश्च शशिवत्परिचिन्तनीयं सौरेऽन्त्यजातिरितरैरपि चिन्तिता स्यात् ॥२॥

लग्ने ग्रहैरात्मसमो बलस्थैर्भ्राता तृतीयैस्तनयः सुतस्थैः।
माता चतुर्थैरथवा स्वसा स्याच्छत्रुस्थितैः शत्रुगतैव चिन्ता ॥३॥

भार्या भवेत्सप्तमगैरमीभिर्धर्माश्रितो धर्मसमाश्रितैश्च।
खस्थैर्गुरुः स्वांशपमित्रशत्रुस्थानेषु तद्वद्बलवत्सु वाच्यम् ॥४॥

भागे चरे चरविलग्नगते च मध्याद् भ्रष्टप्रवासविषया भवतीह चिन्ता।
भ्रष्टः स चेद्भवति सप्तमतस्तदा तु व्यावर्तते यदि न वक्रगतो ग्रहौऽसौ ॥५॥

दीर्घास्तुलालिमृगनायककन्यकाः स्युर्मध्या धनुर्मकरकर्कटयुग्मसंज्ञाः।
ह्रस्वाश्च मेषवृषमीनघटाः प्रदिष्टा वस्तुप्रमाणमपि राशिसमानमेव ॥६॥

रक्तौ सूर्यमहीसुतौ शशिसितौ श्वेतौ सुधादीधितेः
सूनुः स्याद्धरिताकृतिः सुरगुरुः पीतः शनिः श्यामलः।

सूर्यः स्याच्चतुरस्रकः क्षितिसुतो वृत्तस्तथा रंध्रवान्
सौम्यो दीर्घतनुस्तथा शशधरो दीर्घाकृतिः सुंदरः ॥७॥

जीवो वृत्तवपुः सितस्त्वतिकृशः सौरिश्च दीर्घाकृति-
-र्मध्ये रंध्रसमन्वितश्च कथितं रूपं ग्रहाणामिदम्।
इत्येवं कृतचिन्तितादिविषयप्रश्नेषु वर्णाकृती
द्रव्यस्यापि बलान्वितग्रहवशान्निःसंशयं निर्दिशेत् ॥८॥

लग्ने वाभ्युदितं त्रिकोणभवने स्वांशं निजांशस्थितो
यः कश्चिद्ग्रह ईक्षते तदिह वा स्याद्धातुचिन्ता ध्रुवम्।

अन्यांशे समवस्थितः पुनरसौ जीवस्य चिन्ताकरौ मूलस्यापि
परांशके परिगतः पश्यन् परांशं ग्रहः ॥९॥

विद्याद्ग्रहे तु विषमे किल धातुमूल जीवान् समे तु विपरीतमिदं विचिन्त्यम्।
लग्नांशकक्रमवशाद्गणनीयमेवं संक्षेप एष विवृतिस्त्वतिचिन्तनेन ॥१०॥

बलिनौ भास्करभौमौ धातुकरौ संस्थितौ प्रश्ने।
मूलकरौ शनिसौम्यौ शशिगुरुभृगुजास्तथा जीवाः ॥११॥

मेषे सिंहे वृश्चिके वा विलग्ने भौमार्काभ्यामन्विते वीक्षिते वा।
धातोश्चिन्तां सौरिचन्द्रात्मजाभ्यां मूलं युग्मे कुम्भकन्यामृगेषु ॥१२॥

मीनकर्कवृषचापतौलिभिश्चन्द्रशुक्रगुरुभिर्युतेक्षितैः।
जीवमाहुरिति मिश्रितं धनं मिश्रितग्रहयुतेक्षणात्तथा ॥१३॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP